Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 338

  1 [जनमेजय]
      बहवः पुरुषा बरह्मन्न उताहॊ एक एव तु
      कॊ हय अत्र पुरुषः शरेष्ठः कॊ वा यॊनिर इहॊच्यते
  2 [वैषम्पायन]
      बहवः पुरुषा लॊके सांख्ययॊगविचारिणाम
      नैतद इच्छन्ति पुरुषम एकं कुरुकुलॊद्वह
  3 बहूनां पुरुषाणां च यथैका यॊनिर उच्यते
      तथा तं पुरुषं विश्वं वयाख्यास्यामि गुणाधिकम
  4 नमस्कृत्वा तु गुरवे वयासायामित तेजसे
      तपॊ युक्ताय दान्ताय वन्द्याय परमर्षये
  5 इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव
      ऋतं सत्यं च विख्यातम ऋषिसिंहेन चिन्तितम
  6 उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः
      अध्यात्मचिन्ताम आश्रित्य शास्त्राण्य उक्तानि भारत
  7 समासतस तु यद वयासः पुरुषैकत्वम उक्तवान
      तत ते ऽहं संप्रवक्ष्यामि परसादाद अमितौजसः
  8 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      बरह्मणा सह संवादं तर्यम्बकस्य विशां पते
  9 कषीरॊदस्य समुद्रस्य मध्ये हातक सप्रभः
      वैजयन्त इति खयातः पर्वत परवरॊ नृप
  10 तत्राध्यात्म गतिं देव एकाकी परविचिन्तयन
     वैराज सदने नित्यं वैजयन्तं निषेवते
 11 अथ तत्रासतस तस्य चतुर्वक्त्रस्य धीमतः
     ललात परभवः पुत्रः शिव आगाद यदृच्छया
     आकाशेनैव यॊगीशः पुरा तरिनयनः परभुः
 12 ततः खान निपपाताशु धरणीधरमूर्धनि
     अग्रतश चाभवत परीतॊ ववन्दे चापि पादयॊः
 13 तं पादयॊर निपतितं दृष्ट्वा सव्येन पानिना
     उत्थापयाम आस तदा परभुर एकः परजापतिः
 14 उवाच चैनं भगवांश चिरस्यागतम आत्मजम
     सवागतं ते महाबाहॊ दिष्ट्या पराप्तॊ ऽसि मे ऽनतिकम
 15 कच चित ते कुशलं पुत्र सवाध्यायतपसॊः सदा
     नित्यम उग्रतपास तवं हि ततः पृच्छामि ते पुनः
 16 [रुद्र]
     तवत्प्रसादेन भगवन सवाध्यायतपसॊर मम
     कुशलं चाव्ययं चैव सर्वस्य जगतस तथा
 17 चिरदृष्टॊ हि भगवान वैराज सदने मया
     ततॊ ऽहं पर्वतं पराप्तस तव इमं तवत पादसेवितम
 18 कौतूहलं चापि हि मे एकान्तगमनेन ते
     नैतत कारणम अल्पं हि भविष्यति पितामह
 19 किं नु तत सदनं शरेष्ठं कषुत्पिपासा विवर्जितम
     सुरासुरैर अध्युषितम ऋषिभिश चामितप्रभैः
 20 गन्धर्वैर अप्सरॊभिश च सततं संनिषेवितम
     उत्सृज्येमं गिरिवरम एकाकी पराप्तवान असि
 21 [बरह्म]
     वैजयन्तॊ गिरिवरः सततं सेव्यते मया
     अत्रैकाग्रेण मनसा पुरुषश चिन्त्यते विरात
 22 [रुद्र]
     बहवः पुरुषा बरह्मंस तवया सृष्टाः सवयम्भुवा
     सृज्यन्ते चापरे बरह्मन स चैकः पुरुषॊ विरात
 23 कॊ हय असौ चिन्त्यते बरह्मंस तवया वै पुरुषॊत्तमः
     एतन मे संशयं बरूहि महत कौतूहलं हि मे
 24 [बरह्मा]
     बहवः पुरुषाः पुत्र ये तवया समुदाहृताः
     एवम एतद अतिक्रान्तं दरष्टव्यं नैतम इत्य अपि
     आधारं तु परवक्ष्यामि एकस्य पुरुषस्य ते
 25 बहूनां पुरुषाणां स यथैका यॊनिर उच्यते
     तथा तं पुरुषं विश्वं परमं सुमहत्तमम
     निर्गुणं निर्गुणा भूत्वा परविशन्ति सनातनम
  1 [janamejaya]
      bahavaḥ puruṣā brahmann utāho eka eva tu
      ko hy atra puruṣaḥ śreṣṭhaḥ ko vā yonir ihocyate
  2 [vaiṣampāyana]
      bahavaḥ puruṣā loke sāṃkhyayogavicāriṇām
      naitad icchanti puruṣam ekaṃ kurukulodvaha
  3 bahūnāṃ puruṣāṇāṃ ca yathaikā yonir ucyate
      tathā taṃ puruṣaṃ viśvaṃ vyākhyāsyāmi guṇādhikam
  4 namaskṛtvā tu gurave vyāsāyāmita tejase
      tapo yuktāya dāntāya vandyāya paramarṣaye
  5 idaṃ puruṣasūktaṃ hi sarvavedeṣu pārthiva
      ṛtaṃ satyaṃ ca vikhyātam ṛṣisiṃhena cintitam
  6 utsargeṇāpavādena ṛṣibhiḥ kapilādibhiḥ
      adhyātmacintām āśritya śāstrāṇy uktāni bhārata
  7 samāsatas tu yad vyāsaḥ puruṣaikatvam uktavān
      tat te 'haṃ saṃpravakṣyāmi prasādād amitaujasaḥ
  8 atrāpy udāharantīmam itihāsaṃ purātanam
      brahmaṇā saha saṃvādaṃ tryambakasya viśāṃ pate
  9 kṣīrodasya samudrasya madhye hātaka saprabhaḥ
      vaijayanta iti khyātaḥ parvata pravaro nṛpa
  10 tatrādhyātma gatiṃ deva ekākī pravicintayan
     vairāja sadane nityaṃ vaijayantaṃ niṣevate
 11 atha tatrāsatas tasya caturvaktrasya dhīmataḥ
     lalāta prabhavaḥ putraḥ śiva āgād yadṛcchayā
     ākāśenaiva yogīśaḥ purā trinayanaḥ prabhuḥ
 12 tataḥ khān nipapātāśu dharaṇīdharamūrdhani
     agrataś cābhavat prīto vavande cāpi pādayoḥ
 13 taṃ pādayor nipatitaṃ dṛṣṭvā savyena pāninā
     utthāpayām āsa tadā prabhur ekaḥ prajāpatiḥ
 14 uvāca cainaṃ bhagavāṃś cirasyāgatam ātmajam
     svāgataṃ te mahābāho diṣṭyā prāpto 'si me 'ntikam
 15 kac cit te kuśalaṃ putra svādhyāyatapasoḥ sadā
     nityam ugratapās tvaṃ hi tataḥ pṛcchāmi te punaḥ
 16 [rudra]
     tvatprasādena bhagavan svādhyāyatapasor mama
     kuśalaṃ cāvyayaṃ caiva sarvasya jagatas tathā
 17 ciradṛṣṭo hi bhagavān vairāja sadane mayā
     tato 'haṃ parvataṃ prāptas tv imaṃ tvat pādasevitam
 18 kautūhalaṃ cāpi hi me ekāntagamanena te
     naitat kāraṇam alpaṃ hi bhaviṣyati pitāmaha
 19 kiṃ nu tat sadanaṃ śreṣṭhaṃ kṣutpipāsā vivarjitam
     surāsurair adhyuṣitam ṛṣibhiś cāmitaprabhaiḥ
 20 gandharvair apsarobhiś ca satataṃ saṃniṣevitam
     utsṛjyemaṃ girivaram ekākī prāptavān asi
 21 [brahma]
     vaijayanto girivaraḥ satataṃ sevyate mayā
     atraikāgreṇa manasā puruṣaś cintyate virāt
 22 [rudra]
     bahavaḥ puruṣā brahmaṃs tvayā sṛṣṭāḥ svayambhuvā
     sṛjyante cāpare brahman sa caikaḥ puruṣo virāt
 23 ko hy asau cintyate brahmaṃs tvayā vai puruṣottamaḥ
     etan me saṃśayaṃ brūhi mahat kautūhalaṃ hi me
 24 [brahmā]
     bahavaḥ puruṣāḥ putra ye tvayā samudāhṛtāḥ
     evam etad atikrāntaṃ draṣṭavyaṃ naitam ity api
     ādhāraṃ tu pravakṣyāmi ekasya puruṣasya te
 25 bahūnāṃ puruṣāṇāṃ sa yathaikā yonir ucyate
     tathā taṃ puruṣaṃ viśvaṃ paramaṃ sumahattamam
     nirguṇaṃ nirguṇā bhūtvā praviśanti sanātanam


Next: Chapter 339