Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 336

  1 अहॊ हय एकान्तिनः सर्वान परीणाति भगवान हरिः
      विधिप्रयुक्तां पूजां च गृह्णाति भगवान सवयम
  2 ये तु दग्धेन्धना लॊके पुण्यपापविवर्जिताः
      तेषां तवयाभिनिर्दिष्टा पारम्पर्यागता गतिः
  3 चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषॊत्तमम
      एकान्तिनस तु पुरुषा गच्छन्ति परमं पदम
  4 नूनम एकान्तधर्मॊ ऽयं शरेष्ठॊ नारायण परियः
      अगत्वा गतयस तिस्रॊ यद गच्छन्त्य अव्ययं हरिम
  5 सहॊपनिषदान वेदान ये विप्राः सम्यग आस्थिताः
      पथन्ति विधिम आस्थाय ये चापि यति धर्मिणः
  6 तेभ्यॊ विशिष्टां जानामि गतिम एकान्तिनां नृणाम
      केनैष धर्मः कथितॊ देवेन ऋषिणापि वा
  7 एकान्तिनां च का चर्या कदा चॊत्पादिता विभॊ
      एतन मे संशयं छिन्धि परं कौतूहलं हि मे
  8 [वैषम्पायन]
      समुपॊधेष्व अनीकेषु कुरु पाण्डवयॊर मृधे
      अर्जुने विमनस्के च गीता भगवता सवयम
  9 आगतिश च गतिश चैव पूर्वं ते कथिता मया
      गहनॊ हय एष धर्मॊ वै दुर्विज्ञेयॊ ऽकृतात्मभिः
  10 संमितः सामवेदेन पुरैवादि युगे कृतः
     धार्यते सवयम ईशेन राजन नारायणेन ह
 11 एतम अर्थं महाराज पृष्ठः पार्थेन नारदः
     ऋषिमध्ये महाभागः शृण्वतॊः कृष्ण भीस्मयॊः
 12 गुरुणा च ममाप्य एष कथितॊ नृपसत्तम
     यथा तु कथितस तत्र नारदेन तथा शृणु
 13 यदासीन मानसं जन्म नारायण मुखॊद्गतम
     बरह्मणः पृथिवीपाल तदा नारायणः सवयम
     तेन धर्मेण कृतवान दैवं पित्र्यं च भारत
 14 फेनपा ऋषयश चैव तं धर्मं परतिपेदिरे
     वैखानसाः फेनपेभ्यॊ धर्मम एतं परपेदिरे
     वैखानसेभ्यः सॊमस तु ततः सॊ ऽनतर्दधे पुनः
 15 यदासीच चाक्षुषं जन्म दवितीयं बरह्मणॊ नृप
     तदा पितामहात सॊमाद एतं धर्मम अजानत
     नारायणात्मकं राजन रुद्राय परददौ च सः
 16 ततॊ यॊगस्थितॊ रुद्रः पुरा कृतयुगे नृप
     वालखिल्यान ऋषीन सर्वान धर्मम एतम अपाथयत
     अन्तर्दधे ततॊ भूयस तस्य देवस्य मायया
 17 तृतीयं बरह्मणॊ जन्म यदासीद वाचिकं महत
     तत्रैष धर्मः संभूतः सवयं नारायणान नृप
 18 सुपर्णॊ नाम तम ऋषिः पराप्तवान पुरुषॊत्तमात
     तपसा वै सुतप्तेन दमेन नियमेन च
 19 तरिः परिक्रान्तवान एतत सुपर्णॊ धर्मम उत्तमम
     यस्मात तस्माद वरतं हय एतत तरिसौपर्णम इहॊच्यते
 20 ऋग्वेदपाठपठितं वरतम एतद धि दुश्चरम
     सुपर्णाच चाप्य अधिगतॊ धर्म एष सनातनः
 21 वायुना दविपदां शरेष्ठ परथितॊ जगद आयुषा
     वायॊः सकाशात पराप्तश च ऋषिभिर विघसाशिभिः
 22 तेभ्यॊ महॊदधिश चैनं पराप्तवान धर्मम उत्तमम
     ततः सॊ ऽनतर्दधे भूयॊ नारायण समाहितः
 23 यदा भूयः शरवणजा सृष्टिर आसीन महात्मनः
     बरह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु
 24 जगत सरष्टुमना देवॊ हरिर नारायणः सवयम
     चिन्तयाम आस पुरुषं जगत सर्ग करं परभुः
 25 अथ चिन्तयतस तस्य कर्णाभ्यां पुरुषः सृतः
     परजा सर्ग करॊ बरह्मा तम उवाच जगत्पतिः
 26 सृज परजाः पुत्र सर्वा मुखतः पादतस तथा
     शरेयस तव विधास्यामि बलं तेजश च सुव्रत
 27 धर्मं च मत्तगृह्णीश्व सात्वतं नाम नामतः
     तेन सर्वं कृतयुगं सथापयस्व यथाविधि
 28 ततॊ बरह्मा नमश चक्रे देवाय हरि मेधसे
     धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम
     आरण्यकेन सहितं नारायण मुखॊद्गतम
 29 उपदिश्य ततॊ धर्मं बरह्मणे ऽमिततेजसे
     तं कार्तयुगधर्माणं निराशीः कर्मसंज्ञितम
     जगाम तमसः पारं यत्राव्यक्तं वयवस्थितम
 30 ततॊ ऽथ वरदॊ देवॊ बरह्मलॊकपितामहः
     असृजत स तदा लॊकान कृष्ट्नान सथावरजङ्गमान
 31 ततः परावर्तत तदा आदौ कृतयुगं शुभम
     ततॊ हि सात्वतॊ धर्मव्याप्य लॊकान अवस्थितः
 32 तेनैवाद्येन धर्मेण बरह्मा लॊकविसर्ग कृत
     पूजयाम आस देवेशं हरिं नारायणं परभुम
 33 धर्मप्रतिष्ठा हेतॊश च मनुं सवारॊचिषं ततः
     अध्यापयाम आस तदा लॊकानां हितकाम्यया
 34 ततः सवारॊचिषः पुत्रं सवयं शङ्खपदं नृप
     अध्यापयत पुराव्यग्रः सर्वलॊकपतिर विभुः
 35 ततः शङ्खपदश चापि पुत्रम आत्मजम औरसम
     दिशापालं सुधर्माणम अध्यापयत भारत
     ततः सॊ ऽनतर्दधे भूयः पराप्ते तरेतायुगे पुनः
 36 नासिक्य जन्मनि पुरा बरह्मणः पार्थिवॊत्तमम
     धर्मम एतं सवयं देवॊ हरिर नारायणः परभुः
     उज्जगारारविन्दाक्षॊ बरह्मणः पश्यतस तदा
 37 सनत्कुमारॊ भगवांस ततः पराधीतवान नृप
     सनत्कुमाराद अपि च वीरणॊ वै परजापतिः
     कृतादौ कुरुशार्दूल धर्मम एतम अधीतवान
 38 वीरणश चाप्य अधीत्यैनं रौच्याय मनवे ददौ
     रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे
 39 कुक्षि नाम्ने ऽथ परददौ दिशां पालाय धर्मिणे
     ततः सॊ ऽनतर्दधे भूयॊ नारायण मुखॊद्गतः
 40 अन्दजे जन्मनि पुनर बरह्मणे हरि यॊनये
     एष धर्मः समुद्भूतॊ नारायण मुखात पुनः
 41 गृहीतॊ बरह्मणा राजन परयुक्तश च यथाविधि
     अध्यापिताश च मुनयॊ नाम्ना बर्हिषदॊ नृप
 42 बर्हिषद्भ्यश च संक्रान्तः सामवेदान्तगं दविजम
     जयेष्ठं नाम्नाभिविख्यातं जयेष्ठ साम वरतॊ हरिः
 43 जयेष्ठाच चाप्य अनुसंक्रान्तॊ राजानम अविकम्पनम
     अन्तर्दधे ततॊ राजन एष धर्मः परभॊर हरेः
 44 यद इदं सप्तमं जन्म पद्मजं बरह्मणॊ नृप
     तत्रैष धर्मः कथितः सवयं नारायणेन हि
 45 पितामहाय शुद्धाय युगादौ लॊकधारिणे
     पितामहश च दक्षाय धर्मम एतं पुरा ददौ
 46 ततॊ जयेष्ठे तु दौहित्रे परादाद दक्षॊ नृपॊत्तम
     आदित्ये सवितुर जयेष्ठे विवस्वाञ जगृहे ततः
 47 तरेतायुगादौ च पुनर विवस्वान मनवे ददौ
     मनुश च लॊकभूत्य अर्थं सुतायेक्ष्वाकवे ददौ
 48 इक्ष्वाकुणा च कथितॊ वयाप्य लॊकान अवस्थितः
     गमिष्यति कषयान्ते च पुनर नारायणं नृप
 49 वरतिनां चापि यॊ धर्मः स ते पूर्वं नृपॊत्तम
     कथितॊ हरि गीतासु समासविधि कल्पितः
 50 नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः
     एष धर्मॊ जगन्नाथात साक्षान नारायणान नृप
 51 एवम एष महान धर्म आद्यॊ राजन सनातनः
     दुर्विज्ञेयॊ दुष्करश च सात्वतैर धार्यते सदा
 52 धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा
     अहिंसा धर्मयुक्तेन परीयते हरिर ईश्वरः
 53 एकव्यूह विभागॊ वा कव चिद दविव्यूह संज्ञितः
     तरिव्यूहश चापि संख्यातश चतुर्व्यूहश च दृश्यते
 54 हरिर एव हि कषेत्रज्ञॊ निर्ममॊ निष्कलस तथा
     जीवश च सर्वभूतेषु पञ्च भूतगुणातिगः
 55 मनश च परथितं राजन पञ्चेन्द्रिय समीरणम
     एष लॊकनिधिर धीमान एष लॊकविसर्ग कृत
 56 अकर्ता चैव कर्ता च कार्यं कारणम एव च
     यथेच्छति तथा राजन करीदते पुरुषॊ ऽवययः
 57 एष एकान्ति धर्मस ते कीर्तितॊ नृपसत्तम
     मया गुरु परसादेन दुर्विज्ञेयॊ ऽकृतात्मभिः
     एकान्तिनॊ हि पुरुषा दुर्लभा बहवॊ नृप
 58 यद्य एकान्तिभिर आकीर्णं जगत सयात कुरुनन्दन
     अहिंसकैर आत्मविद्भिः सर्वभूतहिते रतैः
     भवेत कृतयुगप्राप्तिर आशीः कर्म विवर्जितैः
 59 एवं स भगवान वयासॊ गुरुर मम विशां पते
     कथयाम आस धर्मज्ञॊ धर्मराज्ञे दविजॊत्तमः
 60 ऋषीणां संनिधौ राजञ शृण्वतॊः कृष्ण भीस्मयॊः
     तस्याप्य अकथयत पूर्वं नारदः सुमहातपः
 61 देवं परमकं बरह्म शवेतं चन्द्राभम अच्युतम
     यत्र चैकान्तिनॊ यान्ति नारायण परायनाः
 62 [जनमेजय]
     एवं बहुविधं धर्मं परतिबुद्धैर निषेवितम
     न कुर्वन्ति कथं विप्रा अन्ये नाना वरते सथिताः
 63 [वैषम्पायन]
     तिस्रः परकृतयॊ राजन देहबन्धेषु निर्मिताः
     सात्त्विकी राजसी चैव तामसी चेति भारत
 64 देहबन्धेषु पुरुषः शरेष्ठः कुरुकुलॊद्वह
     सात्त्विकः पुरुषव्याघ्र भवेन मॊक्षार्थ निश्चितः
 65 अत्रापि स विजानाति पुरुषं बरह्म वर्तिनम
     नारायण परॊ मॊक्षस ततॊ वै सात्त्विकः समृतः
 66 मनीसितं च पराप्नॊति चिन्तयन पुरुषॊत्तमम
     एकान्तभक्तिः सततं नारायण परायनः
 67 मनीसिनॊ हि ये के चिद यतयॊ मॊक्षकाङ्क्षिणः
     तेषां वै छिन्नतृष्णानां यॊगक्षेम वहॊ हरिः
 68 जायमानं हि पुरुषं यं पश्येन मधुसूदनः
     सात्त्विकस तु स विज्ञेयॊ भवेन मॊक्षे च निश्चितः
 69 सांख्ययॊगेन तुल्यॊ हि धर्म एकान्तसेवितः
     नारायणात्मके मॊक्षे ततॊ यान्ति परां गतिम
 70 नारायणेन दृष्टश च परतिबुद्धॊ भवेत पुमान
     एवम आत्मेच्छया राजन परतिबुद्धॊ न जायते
 71 राजसी तामसी चैव वयामिश्रे परकृतीस्मृते
     तद आत्मकं हि पुरुषं जायमानं विशां पते
     परवृत्ति लक्षणैर युक्तं नावेक्षति हरिः सवयम
 72 पश्यत्य एनं जायमानं बरह्मा लॊकपितामहः
     रजसा तमसा चैव मानुषं समभिप्लुतम
 73 कामं देवाश च ऋषयः सत्त्वस्था नृपसत्तम
     हीनाः सत्त्वेन सूक्ष्मेण ततॊ वैकारिकाः समृताः
 74 [जनमेजय]
     कथं वैकारिकॊ गच्छेत पुरुषः पुरुषॊत्तमम
 75 [वैषम्पायन]
     सुसूक्ष्म सत्त्वसंयुक्तं संयुक्क्तं तरिभिर अक्षरैः
     पुरुषः पुरुषं गच्छेन निष्क्रियः पञ्चविंशकम
 76 एवम एकं सांक्य यॊगं वेदारण्यकम एव च
     परस्पराङ्गान्य एतानि पञ्चरात्रं च कथ्यते
     एष एकान्तिनां धर्मॊ नारायण परात्मकः
 77 यथा समुद्रात परसृता जलौघास; तम एव राजन पुनर आविशन्ति
     इमे तथा जञानमहाजलौघा; नारायणं वै पुनर आविशन्ति
 78 एष ते कथितॊ धर्मः सात्वतॊ यदुबान्धव
     कुरुष्वैनं यथान्यायं यदि शक्नॊषि भारत
 79 एवं हि सुमहाभागॊ नारदॊ गुरवे मम
     शवेतानां यतिनाम आह एकान्तगतिम अव्ययाम
 80 वयासश चाकथयत परीत्या धर्मपुत्राय धीमते
     स एवायं मया तुभ्यम आख्यातः परसृतॊ गुरॊः
 81 इत्थं हि दुश्चरॊ धर्म एष पार्थिव सत्तम
     यथैव तवं तथैवान्ये न भजन्ति विमॊहिताः
 82 कृष्ण एव हि लॊकानां भावनॊ मॊहनस तथा
     संहार कारकश चैव कारणं च विशां पते
  1 aho hy ekāntinaḥ sarvān prīṇāti bhagavān hariḥ
      vidhiprayuktāṃ pūjāṃ ca gṛhṇāti bhagavān svayam
  2 ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ
      teṣāṃ tvayābhinirdiṣṭā pāramparyāgatā gatiḥ
  3 caturthyāṃ caiva te gatyāṃ gacchanti puruṣottamam
      ekāntinas tu puruṣā gacchanti paramaṃ padam
  4 nūnam ekāntadharmo 'yaṃ śreṣṭho nārāyaṇa priyaḥ
      agatvā gatayas tisro yad gacchanty avyayaṃ harim
  5 sahopaniṣadān vedān ye viprāḥ samyag āsthitāḥ
      pathanti vidhim āsthāya ye cāpi yati dharmiṇaḥ
  6 tebhyo viśiṣṭāṃ jānāmi gatim ekāntināṃ nṛṇām
      kenaiṣa dharmaḥ kathito devena ṛṣiṇāpi vā
  7 ekāntināṃ ca kā caryā kadā cotpāditā vibho
      etan me saṃśayaṃ chindhi paraṃ kautūhalaṃ hi me
  8 [vaiṣampāyana]
      samupodheṣv anīkeṣu kuru pāṇḍavayor mṛdhe
      arjune vimanaske ca gītā bhagavatā svayam
  9 āgatiś ca gatiś caiva pūrvaṃ te kathitā mayā
      gahano hy eṣa dharmo vai durvijñeyo 'kṛtātmabhiḥ
  10 saṃmitaḥ sāmavedena puraivādi yuge kṛtaḥ
     dhāryate svayam īśena rājan nārāyaṇena ha
 11 etam arthaṃ mahārāja pṛṣṭhaḥ pārthena nāradaḥ
     ṛṣimadhye mahābhāgaḥ śṛṇvatoḥ kṛṣṇa bhīsmayoḥ
 12 guruṇā ca mamāpy eṣa kathito nṛpasattama
     yathā tu kathitas tatra nāradena tathā śṛṇu
 13 yadāsīn mānasaṃ janma nārāyaṇa mukhodgatam
     brahmaṇaḥ pṛthivīpāla tadā nārāyaṇaḥ svayam
     tena dharmeṇa kṛtavān daivaṃ pitryaṃ ca bhārata
 14 phenapā ṛṣayaś caiva taṃ dharmaṃ pratipedire
     vaikhānasāḥ phenapebhyo dharmam etaṃ prapedire
     vaikhānasebhyaḥ somas tu tataḥ so 'ntardadhe punaḥ
 15 yadāsīc cākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛpa
     tadā pitāmahāt somād etaṃ dharmam ajānata
     nārāyaṇātmakaṃ rājan rudrāya pradadau ca saḥ
 16 tato yogasthito rudraḥ purā kṛtayuge nṛpa
     vālakhilyān ṛṣīn sarvān dharmam etam apāthayat
     antardadhe tato bhūyas tasya devasya māyayā
 17 tṛtīyaṃ brahmaṇo janma yadāsīd vācikaṃ mahat
     tatraiṣa dharmaḥ saṃbhūtaḥ svayaṃ nārāyaṇān nṛpa
 18 suparṇo nāma tam ṛṣiḥ prāptavān puruṣottamāt
     tapasā vai sutaptena damena niyamena ca
 19 triḥ parikrāntavān etat suparṇo dharmam uttamam
     yasmāt tasmād vrataṃ hy etat trisauparṇam ihocyate
 20 ṛgvedapāṭhapaṭhitaṃ vratam etad dhi duścaram
     suparṇāc cāpy adhigato dharma eṣa sanātanaḥ
 21 vāyunā dvipadāṃ śreṣṭha prathito jagad āyuṣā
     vāyoḥ sakāśāt prāptaś ca ṛṣibhir vighasāśibhiḥ
 22 tebhyo mahodadhiś cainaṃ prāptavān dharmam uttamam
     tataḥ so 'ntardadhe bhūyo nārāyaṇa samāhitaḥ
 23 yadā bhūyaḥ śravaṇajā sṛṣṭir āsīn mahātmanaḥ
     brahmaṇaḥ puruṣavyāghra tatra kīrtayataḥ śṛṇu
 24 jagat sraṣṭumanā devo harir nārāyaṇaḥ svayam
     cintayām āsa puruṣaṃ jagat sarga karaṃ prabhuḥ
 25 atha cintayatas tasya karṇābhyāṃ puruṣaḥ sṛtaḥ
     prajā sarga karo brahmā tam uvāca jagatpatiḥ
 26 sṛja prajāḥ putra sarvā mukhataḥ pādatas tathā
     śreyas tava vidhāsyāmi balaṃ tejaś ca suvrata
 27 dharmaṃ ca mattagṛhṇīśva sātvataṃ nāma nāmataḥ
     tena sarvaṃ kṛtayugaṃ sthāpayasva yathāvidhi
 28 tato brahmā namaś cakre devāya hari medhase
     dharmaṃ cāgryaṃ sa jagrāha sarahasyaṃ sasaṃgraham
     āraṇyakena sahitaṃ nārāyaṇa mukhodgatam
 29 upadiśya tato dharmaṃ brahmaṇe 'mitatejase
     taṃ kārtayugadharmāṇaṃ nirāśīḥ karmasaṃjñitam
     jagāma tamasaḥ pāraṃ yatrāvyaktaṃ vyavasthitam
 30 tato 'tha varado devo brahmalokapitāmahaḥ
     asṛjat sa tadā lokān kṛṣṭnān sthāvarajaṅgamān
 31 tataḥ prāvartata tadā ādau kṛtayugaṃ śubham
     tato hi sātvato dharmavyāpya lokān avasthitaḥ
 32 tenaivādyena dharmeṇa brahmā lokavisarga kṛt
     pūjayām āsa deveśaṃ hariṃ nārāyaṇaṃ prabhum
 33 dharmapratiṣṭhā hetoś ca manuṃ svārociṣaṃ tataḥ
     adhyāpayām āsa tadā lokānāṃ hitakāmyayā
 34 tataḥ svārociṣaḥ putraṃ svayaṃ śaṅkhapadaṃ nṛpa
     adhyāpayat purāvyagraḥ sarvalokapatir vibhuḥ
 35 tataḥ śaṅkhapadaś cāpi putram ātmajam aurasam
     diśāpālaṃ sudharmāṇam adhyāpayata bhārata
     tataḥ so 'ntardadhe bhūyaḥ prāpte tretāyuge punaḥ
 36 nāsikya janmani purā brahmaṇaḥ pārthivottamam
     dharmam etaṃ svayaṃ devo harir nārāyaṇaḥ prabhuḥ
     ujjagārāravindākṣo brahmaṇaḥ paśyatas tadā
 37 sanatkumāro bhagavāṃs tataḥ prādhītavān nṛpa
     sanatkumārād api ca vīraṇo vai prajāpatiḥ
     kṛtādau kuruśārdūla dharmam etam adhītavān
 38 vīraṇaś cāpy adhītyainaṃ raucyāya manave dadau
     raucyaḥ putrāya śuddhāya suvratāya sumedhase
 39 kukṣi nāmne 'tha pradadau diśāṃ pālāya dharmiṇe
     tataḥ so 'ntardadhe bhūyo nārāyaṇa mukhodgataḥ
 40 andaje janmani punar brahmaṇe hari yonaye
     eṣa dharmaḥ samudbhūto nārāyaṇa mukhāt punaḥ
 41 gṛhīto brahmaṇā rājan prayuktaś ca yathāvidhi
     adhyāpitāś ca munayo nāmnā barhiṣado nṛpa
 42 barhiṣadbhyaś ca saṃkrāntaḥ sāmavedāntagaṃ dvijam
     jyeṣṭhaṃ nāmnābhivikhyātaṃ jyeṣṭha sāma vrato hariḥ
 43 jyeṣṭhāc cāpy anusaṃkrānto rājānam avikampanam
     antardadhe tato rājan eṣa dharmaḥ prabhor hareḥ
 44 yad idaṃ saptamaṃ janma padmajaṃ brahmaṇo nṛpa
     tatraiṣa dharmaḥ kathitaḥ svayaṃ nārāyaṇena hi
 45 pitāmahāya śuddhāya yugādau lokadhāriṇe
     pitāmahaś ca dakṣāya dharmam etaṃ purā dadau
 46 tato jyeṣṭhe tu dauhitre prādād dakṣo nṛpottama
     āditye savitur jyeṣṭhe vivasvāñ jagṛhe tataḥ
 47 tretāyugādau ca punar vivasvān manave dadau
     manuś ca lokabhūty arthaṃ sutāyekṣvākave dadau
 48 ikṣvākuṇā ca kathito vyāpya lokān avasthitaḥ
     gamiṣyati kṣayānte ca punar nārāyaṇaṃ nṛpa
 49 vratināṃ cāpi yo dharmaḥ sa te pūrvaṃ nṛpottama
     kathito hari gītāsu samāsavidhi kalpitaḥ
 50 nāradena tu saṃprāptaḥ sarahasyaḥ sasaṃgrahaḥ
     eṣa dharmo jagannāthāt sākṣān nārāyaṇān nṛpa
 51 evam eṣa mahān dharma ādyo rājan sanātanaḥ
     durvijñeyo duṣkaraś ca sātvatair dhāryate sadā
 52 dharmajñānena caitena suprayuktena karmaṇā
     ahiṃsā dharmayuktena prīyate harir īśvaraḥ
 53 ekavyūha vibhāgo vā kva cid dvivyūha saṃjñitaḥ
     trivyūhaś cāpi saṃkhyātaś caturvyūhaś ca dṛśyate
 54 harir eva hi kṣetrajño nirmamo niṣkalas tathā
     jīvaś ca sarvabhūteṣu pañca bhūtaguṇātigaḥ
 55 manaś ca prathitaṃ rājan pañcendriya samīraṇam
     eṣa lokanidhir dhīmān eṣa lokavisarga kṛt
 56 akartā caiva kartā ca kāryaṃ kāraṇam eva ca
     yathecchati tathā rājan krīdate puruṣo 'vyayaḥ
 57 eṣa ekānti dharmas te kīrtito nṛpasattama
     mayā guru prasādena durvijñeyo 'kṛtātmabhiḥ
     ekāntino hi puruṣā durlabhā bahavo nṛpa
 58 yady ekāntibhir ākīrṇaṃ jagat syāt kurunandana
     ahiṃsakair ātmavidbhiḥ sarvabhūtahite rataiḥ
     bhavet kṛtayugaprāptir āśīḥ karma vivarjitaiḥ
 59 evaṃ sa bhagavān vyāso gurur mama viśāṃ pate
     kathayām āsa dharmajño dharmarājñe dvijottamaḥ
 60 ṛṣīṇāṃ saṃnidhau rājañ śṛṇvatoḥ kṛṣṇa bhīsmayoḥ
     tasyāpy akathayat pūrvaṃ nāradaḥ sumahātapaḥ
 61 devaṃ paramakaṃ brahma śvetaṃ candrābham acyutam
     yatra caikāntino yānti nārāyaṇa parāyanāḥ
 62 [janamejaya]
     evaṃ bahuvidhaṃ dharmaṃ pratibuddhair niṣevitam
     na kurvanti kathaṃ viprā anye nānā vrate sthitāḥ
 63 [vaiṣampāyana]
     tisraḥ prakṛtayo rājan dehabandheṣu nirmitāḥ
     sāttvikī rājasī caiva tāmasī ceti bhārata
 64 dehabandheṣu puruṣaḥ śreṣṭhaḥ kurukulodvaha
     sāttvikaḥ puruṣavyāghra bhaven mokṣārtha niścitaḥ
 65 atrāpi sa vijānāti puruṣaṃ brahma vartinam
     nārāyaṇa paro mokṣas tato vai sāttvikaḥ smṛtaḥ
 66 manīsitaṃ ca prāpnoti cintayan puruṣottamam
     ekāntabhaktiḥ satataṃ nārāyaṇa parāyanaḥ
 67 manīsino hi ye ke cid yatayo mokṣakāṅkṣiṇaḥ
     teṣāṃ vai chinnatṛṣṇānāṃ yogakṣema vaho hariḥ
 68 jāyamānaṃ hi puruṣaṃ yaṃ paśyen madhusūdanaḥ
     sāttvikas tu sa vijñeyo bhaven mokṣe ca niścitaḥ
 69 sāṃkhyayogena tulyo hi dharma ekāntasevitaḥ
     nārāyaṇātmake mokṣe tato yānti parāṃ gatim
 70 nārāyaṇena dṛṣṭaś ca pratibuddho bhavet pumān
     evam ātmecchayā rājan pratibuddho na jāyate
 71 rājasī tāmasī caiva vyāmiśre prakṛtīsmṛte
     tad ātmakaṃ hi puruṣaṃ jāyamānaṃ viśāṃ pate
     pravṛtti lakṣaṇair yuktaṃ nāvekṣati hariḥ svayam
 72 paśyaty enaṃ jāyamānaṃ brahmā lokapitāmahaḥ
     rajasā tamasā caiva mānuṣaṃ samabhiplutam
 73 kāmaṃ devāś ca ṛṣayaḥ sattvasthā nṛpasattama
     hīnāḥ sattvena sūkṣmeṇa tato vaikārikāḥ smṛtāḥ
 74 [janamejaya]
     kathaṃ vaikāriko gacchet puruṣaḥ puruṣottamam
 75 [vaiṣampāyana]
     susūkṣma sattvasaṃyuktaṃ saṃyukktaṃ tribhir akṣaraiḥ
     puruṣaḥ puruṣaṃ gacchen niṣkriyaḥ pañcaviṃśakam
 76 evam ekaṃ sāṃkya yogaṃ vedāraṇyakam eva ca
     parasparāṅgāny etāni pañcarātraṃ ca kathyate
     eṣa ekāntināṃ dharmo nārāyaṇa parātmakaḥ
 77 yathā samudrāt prasṛtā jalaughās; tam eva rājan punar āviśanti
     ime tathā jñānamahājalaughā; nārāyaṇaṃ vai punar āviśanti
 78 eṣa te kathito dharmaḥ sātvato yadubāndhava
     kuruṣvainaṃ yathānyāyaṃ yadi śaknoṣi bhārata
 79 evaṃ hi sumahābhāgo nārado gurave mama
     śvetānāṃ yatinām āha ekāntagatim avyayām
 80 vyāsaś cākathayat prītyā dharmaputrāya dhīmate
     sa evāyaṃ mayā tubhyam ākhyātaḥ prasṛto guroḥ
 81 itthaṃ hi duścaro dharma eṣa pārthiva sattama
     yathaiva tvaṃ tathaivānye na bhajanti vimohitāḥ
 82 kṛṣṇa eva hi lokānāṃ bhāvano mohanas tathā
     saṃhāra kārakaś caiva kāraṇaṃ ca viśāṃ pate


Next: Chapter 337