Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 324

  1 [युधिस्थिर]
      यदा भक्तॊ भगवत आसीद राजा महावसुः
      किमर्थं स परिभ्रष्टॊ विवेश विवरं भुवः
  2 [भीस्म]
      अत्राप्य उदहरन्तीमम इतिहासं पुरातनम
      ऋषीणां चैव संवादं तरिदशानां च भारत
  3 अजेन यस्तव्यम इति देवाः पराहुर दविजॊत्तमान
      स चच छागॊ हय अजॊ जञेयॊ नान्यः पशुर इति सथितिः
  4 [रसयह]
      बीजैर यज्ञेषु यस्तव्यम इति वै वैदिकी शरुतिः
      अज संज्ञानि बीजानि छागं न घनन्तुम अर्हथ
  5 नैव धर्मः सतां देवा यत्र वध्येत वै पशुः
      इदं कृतयुगं शरेष्ठं कथं वध्येत वै पशुः
  6 [भीस्म]
      तेषां संवदताम एवम ऋषीणां विबुधैः सह
      मार्गागतॊ नृपश्रेष्ठस तं देशं पराप्तवान वसुः
      अन्तरिक्षचरः शरीमान समग्रबलवाहनः
  7 तं दृष्ट्वा सहसायान्तं वसुं ते तव अन्तरिक्षगम
      ऊचुर दविजातयॊ देवान एष छेत्स्यति संशयम
  8 यज्वा दानपतिः शरेष्ठः सर्वभूतहितप्रियः
      कथं सविद अन्यथा बरूयाद वाक्यम एष महान वसुः
  9 एवं ते संविदं कृत्वा विबुधा ऋषयस तथा
      अपृच्छन सहसाभ्येत्य वसुं राजानम अन्तिकात
  10 भॊ राजन केन यस्तव्यम अजेनाहॊ सविदौषधैः
     एतन नः संशयं छिन्धि परमाणं नॊ भवान मतः
 11 स तान कृताञ्जलिर भूत्वा परिपप्रच्छ वै वसुः
     कस्य वः कॊ मतः पक्षॊ बरूत सत्यं समागताः
 12 [रसयह]
     धान्यैर यस्तव्यम इत्य एष पक्षॊ ऽसमाकं नराधिप
     देवानां तु पशुः पक्षॊ मतॊ राजन वदस्व नः
 13 [भीस्म]
     देवानां तु मतं जञात्वा वसुना पक्षसंश्रयात
     छागेनाजेन यस्तव्यम एवम उक्तं वचस तदा
 14 कुपितास ते ततः सर्वे मुनयः सूर्यवर्चसः
     ऊचुर वसुं विमानस्थं देव पक्षार्थ वादिनम
 15 सुरपक्षॊ गृहीतस ते यस्मात तस्माद दिवः पत
     अद्य परभृति ते राजन आकाशे विहता गतिः
     अस्मच छापाभिघातेन महीं भित्त्वा परविक्ष्यसि
 16 ततस तस्मिन मुहूर्ते ऽथ राजॊपरिचरस तदा
     अधॊ वै संबभूवाशु भूमेर विवर गॊनृपः
     समृतिस तव एनं न परजहौ तदा नारायणाज्ञया
 17 देवास तु सहिताः सर्वे वसॊः शापविमॊक्षणम
     चिन्तयाम आसुर अव्यग्राः सुकृतं हि नृपस्य तत
 18 अनेनास्मत कृते राज्ञा शापः पराप्तॊ महात्मना
     अस्य परति परियं कार्यं सहितैर नॊ दिवौकसः
 19 इति बुद्ध्य्या वयवस्याशु गत्वा निश्चयम ईश्वराः
     ऊचुस तं हृष्टमनसॊ राजॊपरिचरं तदा
 20 बरह्मण्य देवं तवं भक्तः सुरासुरगुरुं हरिम
     कामं स तव तुष्टात्मा कुर्याच छापविमॊक्षणम
 21 मानना तु दविजातीनां कर्तव्या वै महात्मनाम
     अवश्यं तपसा तेषां फलितव्यं नृपॊत्तम
 22 यतस तवं सहसा भरष्ट आकाशान मेदिनी तलम
     एकं तव अनुग्रहं तुभ्यं दद्मॊ वै नृपसत्तम
 23 यावत तवं शापदॊषेण कालम आसिष्यसे ऽनघ
     भूमेर विवर गॊभूत्वा तावन्तं कालम आप्स्यसि
     यज्ञेषु सुहुतां विप्रैर वसॊर धारां महात्मभिः
 24 पराप्स्यसे ऽसमद अनुध्यानान मा च तवां गलानिर आस्पृशेत
     न कषुत्पिपासे राजेन्द्र भूमेश छिद्रे भविष्यतः
 25 वसॊर धारानुपीतत्वात तेजसाप्यायितेन च
     स देवॊ ऽसमद वरात परीतॊ बरह्मलॊकं हि नेष्यति
 26 एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः
     गताः सवभवनं देवा ऋषयश च तपॊधनाः
 27 चक्रे च सततं पूजां विष्वक्सेनाय भारत
     जप्यं जगौ च सततं नारायण मुखॊद्गतम
 28 तत्रापि पञ्चभिर यज्ञैः पञ्च कालान अरिंदम
     अयजद धरिं सुरपतिं भूमेर विवरगॊ ऽपि सन
 29 ततॊ ऽसय तुष्टॊ भगवान भक्त्या नारायणॊ हरिः
     अनन्यभक्तस्य सतस तत्परस्य जितात्मनः
 30 वरदॊ भगवान विष्णुः समीपस्थं दविजॊत्तमम
     गरुत्मन्तं महावेगम आबभासे समयन्न इव
 31 दविजॊत्तम महाभाग गम्यतां वचनान मम
     संराद राजा वसुर नाम धर्मात्मा मां समाश्रितः
 32 बराह्मणानां परकॊपेन परविष्टॊ वसुधातलम
     मानितास ते तु विप्रेन्द्रास तवं तु गच्छ दविजॊत्तम
 33 भूमेर विवर संगुप्तं गरुदेह ममाज्ञया
     अधश चरं नृपश्रेष्ठं खेचरं कुरु माचिरम
 34 गरुत्मान अथ विक्षिप्य पक्षौ मारुतवेगवान
     विवेश विवरं भूमेर यत्रास्ते वाग्यतॊ वसुः
 35 तत एनं समुत्क्षिप्य सहसा विनतासुतः
     उत्पपात नभस तूर्णं तत्र चैनम अमुञ्चत
 36 तस्मिन मुहूर्ते संजज्ञे राजॊपरिचरः पुनः
     सशरीरॊ गतश चैव बरह्मलॊकं नृपॊत्तमः
 37 एवं तेनापि कौन्तेय वाग दॊषाद देवताज्ञया
     पराप्ता गतिर अयज्वार्हा दविज शापान महात्मना
 38 केवलं पुरुषस तेन सेवितॊ हरिर ईश्वरः
     ततः शीघ्रं जहौ शापं बरह्मलॊकम अवाप च
 39 एतत ते सर्वम आख्यातं ते भूता मानवा यथा
     नारदॊ ऽपि यथा शवेतं दवीपं स गतवान ऋषिः
     तत ते सर्वं परवक्ष्यामि शृणुष्वैक मना नृप
  1 [yudhisthira]
      yadā bhakto bhagavata āsīd rājā mahāvasuḥ
      kimarthaṃ sa paribhraṣṭo viveśa vivaraṃ bhuvaḥ
  2 [bhīsma]
      atrāpy udaharantīmam itihāsaṃ purātanam
      ṛṣīṇāṃ caiva saṃvādaṃ tridaśānāṃ ca bhārata
  3 ajena yastavyam iti devāḥ prāhur dvijottamān
      sa cac chāgo hy ajo jñeyo nānyaḥ paśur iti sthitiḥ
  4 [rsayah]
      bījair yajñeṣu yastavyam iti vai vaidikī śrutiḥ
      aja saṃjñāni bījāni chāgaṃ na ghnantum arhatha
  5 naiva dharmaḥ satāṃ devā yatra vadhyeta vai paśuḥ
      idaṃ kṛtayugaṃ śreṣṭhaṃ kathaṃ vadhyeta vai paśuḥ
  6 [bhīsma]
      teṣāṃ saṃvadatām evam ṛṣīṇāṃ vibudhaiḥ saha
      mārgāgato nṛpaśreṣṭhas taṃ deśaṃ prāptavān vasuḥ
      antarikṣacaraḥ śrīmān samagrabalavāhanaḥ
  7 taṃ dṛṣṭvā sahasāyāntaṃ vasuṃ te tv antarikṣagam
      ūcur dvijātayo devān eṣa chetsyati saṃśayam
  8 yajvā dānapatiḥ śreṣṭhaḥ sarvabhūtahitapriyaḥ
      kathaṃ svid anyathā brūyād vākyam eṣa mahān vasuḥ
  9 evaṃ te saṃvidaṃ kṛtvā vibudhā ṛṣayas tathā
      apṛcchan sahasābhyetya vasuṃ rājānam antikāt
  10 bho rājan kena yastavyam ajenāho svidauṣadhaiḥ
     etan naḥ saṃśayaṃ chindhi pramāṇaṃ no bhavān mataḥ
 11 sa tān kṛtāñjalir bhūtvā paripapraccha vai vasuḥ
     kasya vaḥ ko mataḥ pakṣo brūta satyaṃ samāgatāḥ
 12 [rsayah]
     dhānyair yastavyam ity eṣa pakṣo 'smākaṃ narādhipa
     devānāṃ tu paśuḥ pakṣo mato rājan vadasva naḥ
 13 [bhīsma]
     devānāṃ tu mataṃ jñātvā vasunā pakṣasaṃśrayāt
     chāgenājena yastavyam evam uktaṃ vacas tadā
 14 kupitās te tataḥ sarve munayaḥ sūryavarcasaḥ
     ūcur vasuṃ vimānasthaṃ deva pakṣārtha vādinam
 15 surapakṣo gṛhītas te yasmāt tasmād divaḥ pata
     adya prabhṛti te rājan ākāśe vihatā gatiḥ
     asmac chāpābhighātena mahīṃ bhittvā pravikṣyasi
 16 tatas tasmin muhūrte 'tha rājoparicaras tadā
     adho vai saṃbabhūvāśu bhūmer vivara gonṛpaḥ
     smṛtis tv enaṃ na prajahau tadā nārāyaṇājñayā
 17 devās tu sahitāḥ sarve vasoḥ śāpavimokṣaṇam
     cintayām āsur avyagrāḥ sukṛtaṃ hi nṛpasya tat
 18 anenāsmat kṛte rājñā śāpaḥ prāpto mahātmanā
     asya prati priyaṃ kāryaṃ sahitair no divaukasaḥ
 19 iti buddhyyā vyavasyāśu gatvā niścayam īśvarāḥ
     ūcus taṃ hṛṣṭamanaso rājoparicaraṃ tadā
 20 brahmaṇya devaṃ tvaṃ bhaktaḥ surāsuraguruṃ harim
     kāmaṃ sa tava tuṣṭātmā kuryāc chāpavimokṣaṇam
 21 mānanā tu dvijātīnāṃ kartavyā vai mahātmanām
     avaśyaṃ tapasā teṣāṃ phalitavyaṃ nṛpottama
 22 yatas tvaṃ sahasā bhraṣṭa ākāśān medinī talam
     ekaṃ tv anugrahaṃ tubhyaṃ dadmo vai nṛpasattama
 23 yāvat tvaṃ śāpadoṣeṇa kālam āsiṣyase 'nagha
     bhūmer vivara gobhūtvā tāvantaṃ kālam āpsyasi
     yajñeṣu suhutāṃ viprair vasor dhārāṃ mahātmabhiḥ
 24 prāpsyase 'smad anudhyānān mā ca tvāṃ glānir āspṛśet
     na kṣutpipāse rājendra bhūmeś chidre bhaviṣyataḥ
 25 vasor dhārānupītatvāt tejasāpyāyitena ca
     sa devo 'smad varāt prīto brahmalokaṃ hi neṣyati
 26 evaṃ dattvā varaṃ rājñe sarve tatra divaukasaḥ
     gatāḥ svabhavanaṃ devā ṛṣayaś ca tapodhanāḥ
 27 cakre ca satataṃ pūjāṃ viṣvaksenāya bhārata
     japyaṃ jagau ca satataṃ nārāyaṇa mukhodgatam
 28 tatrāpi pañcabhir yajñaiḥ pañca kālān ariṃdama
     ayajad dhariṃ surapatiṃ bhūmer vivarago 'pi san
 29 tato 'sya tuṣṭo bhagavān bhaktyā nārāyaṇo hariḥ
     ananyabhaktasya satas tatparasya jitātmanaḥ
 30 varado bhagavān viṣṇuḥ samīpasthaṃ dvijottamam
     garutmantaṃ mahāvegam ābabhāse smayann iva
 31 dvijottama mahābhāga gamyatāṃ vacanān mama
     saṃrād rājā vasur nāma dharmātmā māṃ samāśritaḥ
 32 brāhmaṇānāṃ prakopena praviṣṭo vasudhātalam
     mānitās te tu viprendrās tvaṃ tu gaccha dvijottama
 33 bhūmer vivara saṃguptaṃ garudeha mamājñayā
     adhaś caraṃ nṛpaśreṣṭhaṃ khecaraṃ kuru māciram
 34 garutmān atha vikṣipya pakṣau mārutavegavān
     viveśa vivaraṃ bhūmer yatrāste vāgyato vasuḥ
 35 tata enaṃ samutkṣipya sahasā vinatāsutaḥ
     utpapāta nabhas tūrṇaṃ tatra cainam amuñcata
 36 tasmin muhūrte saṃjajñe rājoparicaraḥ punaḥ
     saśarīro gataś caiva brahmalokaṃ nṛpottamaḥ
 37 evaṃ tenāpi kaunteya vāg doṣād devatājñayā
     prāptā gatir ayajvārhā dvija śāpān mahātmanā
 38 kevalaṃ puruṣas tena sevito harir īśvaraḥ
     tataḥ śīghraṃ jahau śāpaṃ brahmalokam avāpa ca
 39 etat te sarvam ākhyātaṃ te bhūtā mānavā yathā
     nārado 'pi yathā śvetaṃ dvīpaṃ sa gatavān ṛṣiḥ
     tat te sarvaṃ pravakṣyāmi śṛṇuṣvaika manā nṛpa


Next: Chapter 325