Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 305

  1 [या]
      तथैवॊत्क्रममाणं तु शृणुष्वावहितॊ नृप
      पद्भ्याम उत्क्रममाणस्य वैष्नवं सथानम उच्यते
  2 जङ्घाभ्यां तु वसून देवान आप्नुयाद इति नः शरुतम
      जानुभ्यां च महाभागान देवान साध्यान अवाप्नुयात
  3 पायुनॊत्क्रममाणस तु मैत्रं सथानम अवाप्नुयात
      पृथिवीं जघनेनाथ ऊरुभ्यां तु परजापतिम
  4 पार्श्वाभ्यां मरुतॊ देवान नासाभ्याम इन्दुम एव च
      बाहुभ्याम इन्द्रम इत्य आहुर उरसा रुद्रम एव च
  5 गरीवायास तम ऋषिश्रेष्ठं नरम आप्नॊत्य अनुत्तमम
      विश्वे देवान मुखेनाथ दिशः शरॊत्रेण चाप्नुयात
  6 घराणेन गन्धवहनं नेत्राभ्यां सूर्यम एव च
      भरूभ्यां चैवाश्विनौ देवौ ललातेन पितॄन अथ
  7 बरह्माणम आप्नॊति विभुं मूर्ध्ना देवाग्रजं तथा
      एतान्य उत्क्रमण सथानान्य उक्तानि मिथिलेश्वर
  8 अरिष्टानि तु वक्ष्यामि विहितानि मनीसिभिः
      संवत्सरवियॊगस्य संभवेयुः शरीरिणः
  9 यॊ ऽरुन्धतीं न पश्येत दृष्टपूर्वां कदा चन
      तथैव धरुवम इत्य आहुः पूर्णेन्दुं दीपम एव च
      खण्डाभासं दक्षिणतस ते ऽपि संवत्सरायुषः
  10 परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव
     आत्मछाया कृती भूतं ते ऽपि संवत्सरायुषः
 11 अतिद्युतिर अतिप्रज्ञा अप्रज्ञा चाद्युतिस तथा
     परकृतेर विक्रियापत्तिः सॊ मासान मृत्युलक्षणम
 12 दैवतान्य अवजानाति बराह्मणैश च विरुध्यते
     कृष्ण शयाव छवि छायः सॊ मासान मृत्युलक्षणम
 13 शीर्णनाभि यथा चक्रं छिद्रं सॊमं परपश्यति
     तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाज
 14 शवगन्धम उपाघ्राति सुरभिं पराप्य यॊ नरः
     देवतायतनस्थस तु सॊ रात्रेण स मृत्युभाज
 15 कर्णनासावनमनं दन्तदृष्टिविरागिता
     संज्ञा लॊपॊ निरूस्मत्वं सद्यॊ मृत्युनिदर्शनम
 16 अकस्माच च सरवेद्यस्य वामम अक्षिनराधिप
     मूर्धतश चॊत्पतेद धूमः सद्यॊ मृत्युनिदर्शनम
 17 एतावन्ति तव अरिष्टानि विदित्वा मानवॊ ऽऽतमवान
     निशि चाहनि चात्मानं यॊजयेत परमात्मनि
 18 परतीक्षमाणस तत कालं यत कालं परति तद भवेत
     अथास्य नेष्टं मरणं सथातुम इच्छेद इमां करियाम
 19 सर्वगन्धान रसांश चैव धारयेत समाहितः
     तथा हि मृत्युं जयति तत्परेणान्तर आत्मना
 20 ससांख्य धारणं चैव विदित्वा मनुजर्षभ
     जयेच च मृत्युं यॊगेन तत्परेणान्तर आत्मना
 21 गच्छेत पराप्याक्षयं कृत्स्नम अजन्म शिवम अव्ययम
     शाश्वतं सथानम अचलं दुष्प्रापम अकृतात्मभिः
  1 [yā]
      tathaivotkramamāṇaṃ tu śṛṇuṣvāvahito nṛpa
      padbhyām utkramamāṇasya vaiṣnavaṃ sthānam ucyate
  2 jaṅghābhyāṃ tu vasūn devān āpnuyād iti naḥ śrutam
      jānubhyāṃ ca mahābhāgān devān sādhyān avāpnuyāt
  3 pāyunotkramamāṇas tu maitraṃ sthānam avāpnuyāt
      pṛthivīṃ jaghanenātha ūrubhyāṃ tu prajāpatim
  4 pārśvābhyāṃ maruto devān nāsābhyām indum eva ca
      bāhubhyām indram ity āhur urasā rudram eva ca
  5 grīvāyās tam ṛṣiśreṣṭhaṃ naram āpnoty anuttamam
      viśve devān mukhenātha diśaḥ śrotreṇa cāpnuyāt
  6 ghrāṇena gandhavahanaṃ netrābhyāṃ sūryam eva ca
      bhrūbhyāṃ caivāśvinau devau lalātena pitṝn atha
  7 brahmāṇam āpnoti vibhuṃ mūrdhnā devāgrajaṃ tathā
      etāny utkramaṇa sthānāny uktāni mithileśvara
  8 ariṣṭāni tu vakṣyāmi vihitāni manīsibhiḥ
      saṃvatsaraviyogasya saṃbhaveyuḥ śarīriṇaḥ
  9 yo 'rundhatīṃ na paśyeta dṛṣṭapūrvāṃ kadā cana
      tathaiva dhruvam ity āhuḥ pūrṇenduṃ dīpam eva ca
      khaṇḍābhāsaṃ dakṣiṇatas te 'pi saṃvatsarāyuṣaḥ
  10 paracakṣuṣi cātmānaṃ ye na paśyanti pārthiva
     ātmachāyā kṛtī bhūtaṃ te 'pi saṃvatsarāyuṣaḥ
 11 atidyutir atiprajñā aprajñā cādyutis tathā
     prakṛter vikriyāpattiḥ so māsān mṛtyulakṣaṇam
 12 daivatāny avajānāti brāhmaṇaiś ca virudhyate
     kṛṣṇa śyāva chavi chāyaḥ so māsān mṛtyulakṣaṇam
 13 śīrṇanābhi yathā cakraṃ chidraṃ somaṃ prapaśyati
     tathaiva ca sahasrāṃśuṃ saptarātreṇa mṛtyubhāj
 14 śavagandham upāghrāti surabhiṃ prāpya yo naraḥ
     devatāyatanasthas tu so rātreṇa sa mṛtyubhāj
 15 karṇanāsāvanamanaṃ dantadṛṣṭivirāgitā
     saṃjñā lopo nirūsmatvaṃ sadyo mṛtyunidarśanam
 16 akasmāc ca sravedyasya vāmam akṣinarādhipa
     mūrdhataś cotpated dhūmaḥ sadyo mṛtyunidarśanam
 17 etāvanti tv ariṣṭāni viditvā mānavo ''tmavān
     niśi cāhani cātmānaṃ yojayet paramātmani
 18 pratīkṣamāṇas tat kālaṃ yat kālaṃ prati tad bhavet
     athāsya neṣṭaṃ maraṇaṃ sthātum icched imāṃ kriyām
 19 sarvagandhān rasāṃś caiva dhārayeta samāhitaḥ
     tathā hi mṛtyuṃ jayati tatpareṇāntar ātmanā
 20 sasāṃkhya dhāraṇaṃ caiva viditvā manujarṣabha
     jayec ca mṛtyuṃ yogena tatpareṇāntar ātmanā
 21 gacchet prāpyākṣayaṃ kṛtsnam ajanma śivam avyayam
     śāśvataṃ sthānam acalaṃ duṣprāpam akṛtātmabhiḥ


Next: Chapter 306