Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 293

  1 [वसिस्ठ]
      एवम अप्रतिबुद्धत्वाद अबुद्ध जनसेवनात
      सर्ग कॊति सहस्राणि पतनान्तानि गच्छति
  2 धाम्ना धाम सहस्राणि मरणान्तानि गच्छति
      तिर्यग्यॊनौ मनुष्यत्वे देवलॊके तथैव च
  3 चन्द्रमा इव कॊशानां पुनस तत्र सहस्रशः
      लीयते ऽपरतिबुद्धत्वाद एवम एष हय अबुद्धिमान
  4 कलाः पञ्चदशा यॊनिस तद धाम इति पथ्यते
      नित्यम एतद विजानीहि सॊमः सॊदशमी कला
  5 कलायां जायते ऽजस्रं पुनः पुनर अबुद्धिमान
      धाम तस्य पयुञ्जन्ति भूय एव तु जायते
  6 सॊदशी तु कला सूक्ष्मा स सॊम उपधार्यताम
      न तूपयुज्यते देवैर देवान उपयुनक्ति सा
  7 एवं तां कषपयित्वा हि जायते नृपसत्तम
      सा हय अस्य परकृतिर दृष्टा तत कषयान मॊक्ष उच्यते
  8 तद एवं सॊदश कलं देहम अव्यक्तसंज्ञकम
      ममायम इति मन्वानस तत्रैव परिवर्तते
  9 पञ्चविंशस तथैवात्मा तस्यैवा परतिबॊधनात
      विमलस्य वुशुद्धस्य शुद्धानिल निषेवनात
  10 अशुद्ध एव शुद्धात्मा तादृग भवति पार्थिव
     अबुद्ध सेवनाच चापि बुद्धॊ ऽपय अबुधतां वरजेत
 11 तथैवाप्रतिबुद्धॊ ऽपि जञेयॊ नृपतिसत्तम
     परकृतेस तरिगुणायास तु सेवनात पराकृतॊ भवेत
 12 [करालजनक]
     अक्षरक्षरयॊर एष दवयॊः संबन्ध इष्यते
     सत्रीपुंसॊर वापि भगवन संबन्धस तद्वद उच्यते
 13 ऋते न पुरुषेणेह सत्री गर्भं धारयत्य उत
     ऋते सत्रियं न पुरुषॊ रूपं निर्वर्तयेत तथा
 14 अन्यॊन्यस्याभिसंबन्धाद अन्यॊन्यगुणसंश्रयात
     रूपं निर्वर्तयत्य एतद एवं सर्वासु यॊनिषु
 15 रत्यर्थम अभिसंरॊधाद अन्यॊन्यगुणसंश्रयात
     ऋतौ निर्वर्तते रूपं तद वक्ष्यामि निदर्शनम
 16 ये गुणाः पुरुषस्येह ये च मातृगुणास तथा
     अस्थि सनायु च मज्जा च जानीमः पितृजॊ दविज
 17 तवङ मांसं शॊनितं चैव मातृजान्य अपि शुश्रुम
     एवम एतद दविजश्रेष्ठ वेद शास्त्रेषु पथ्यते
 18 परमाणं यच च वेदॊक्तं शास्त्रॊक्तं यच च पथ्यते
     वेद शास्त्रप्रमाणं च परमाणं त सनातनम
 19 एवम एवाभिसंबद्धौ नित्यं परकृतिपूरुषौ
     पश्यामि भगवंस तस्मान मॊक्षधर्मन न विद्यते
 20 अथ नानन्तर कृतं किं चिद एव निदर्शनम
     तन ममाचक्ष्व तत्त्वेन परत्यक्षॊ हय असि सर्वथा
 21 मॊक्षकामां वयं चापि काङ्क्षामॊ यद अनामयम
     अदेहम अजरं दिव्यम अतीन्द्रियम अनीश्वरम
 22 [वस]
     यद एतद उक्तं भवता वेद शास्त्रनिदर्शनम
     एवम एतद यथा चैतन न गृह्णाति तथा भवान
 23 धार्यते हि तवया गरन्थ उभयॊर वेद शास्त्रयॊः
     न तु गरन्थस्य तत्त्वज्ञॊ यथावत तवं नरेश्वर
 24 यॊ हि वेदे च शास्त्रे च गरन्थ धारण तत्परः
     न च गरन्थार्थ तत्त्वज्ञस तस्य तद धारणं वृथा
 25 भारं स वहते तस्य गरन्थस्यार्थं न वेत्ति यः
     यस तु गरन्थार्थ तत्त्वज्ञॊ नास्य गरन्थागमॊ वृथा
 26 गरन्थस्यार्थं च पृष्टः संस तादृशॊ वक्तुम अर्हति
     यथातत्त्वाभिगमनाद अर्थं तस्य स विन्दति
 27 यस तु संसत्सु कथयेद गरन्थार्थं सथूलबुद्धिमान
     स कथं मन्दविज्ञानॊ गरन्थं वक्ष्यति निर्नयात
 28 निर्नयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः
     सॊपहासात्मताम एति यस्माच चैवात्मवान अपि
 29 तस्मात तवं शृणु राजेन्द्र यथैतद अनुदृश्यते
     याथातथ्येन सांख्येषु यॊगेषु च महात्मसु
 30 यद एव यॊगाः पश्यन्ति सांख्यैस तद अनुगम्यते
     एकं सांख्यं च यॊगं च यः पश्यति स बुद्धिमान
 31 तवन मांसं रुधिरं मेदः पित्तं मज्जास्थि सनायु च
     एतद ऐन्द्रियकं तात यद भवान इदम आह वै
 32 दरव्याद दरव्यस्य निष्पत्तिर इन्द्रियाद इन्द्रियं तथा
     देहाद देहम अवाप्नॊति बीजाद बीजं तथैव च
 33 निरिन्द्रियस्याबीलस्य निर्द्रव्यस्यास्य देहिनः
     कथं गुणा भविष्यन्ति निर्गुणत्वान महात्मनः
 34 गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च
     एवंगुणाः परकृतितॊ जायन्ते च न सन्ति च
 35 तवन मांसं रुधिरं मेदः पित्तं मज्जास्थि सनायु च
     अस्तौ तान्य अथ शुक्रेण जानीहि पराकृतानि वै
 36 पुमांश चैवापुमांश चैव तरैलिङ्ग्यं पराकृतं समृतम
     नैव पुमान पुमांश चैव स लिङ्गीत्य अभिधीयते
 37 अलिङ्गा परकृतिर लिङ्गैर उपलभ्यति सात्मजैः
     यथा पुष्प फलैर नित्यम ऋतवॊ मूर्तयस तथा
 38 एवम अप्य अनुमानेन हय अलिङ्गम उपलभ्यते
     पञ्चविंशतिमस तात लिङ्गेष्व अनियतात्मकः
 39 अनादि निधनॊ ऽनन्तः सर्वदर्शी निरामयः
     केवलं तव अभिमानित्वाद गुणेष्व अगुण उच्यते
 40 गुणा गुणवतः सन्ति निर्गुणस्य कुतॊ गुणाः
     तस्माद एवं विजानन्ति ये जना गुणदर्शिनः
 41 यदा तवैष गुणान सर्वान पराकृतान अभिमन्यते
     तदा स गुणवान एव परमेणानुपश्यति
 42 यत तद बुद्धेः परं पराहुः सांख्या यॊगाश च सर्वशः
     बुध्यमानं महाप्राज्ञम अबुद्ध परिवर्जनात
 43 अप्रबुद्धम अथाव्यक्तं सगुणं पराहुर ईश्वरम
     निर्गुणं चेश्वरं नित्यम अधिष्ठातारम एव च
 44 परकृतेश च गुणानां च पञ्चविंशतिकं बुधाः
     सांख्ययॊगे च कुशला बुध्यन्ते परमैषिणः
 45 यदा परबुद्धास तव अव्यक्तम अवस्था जन्म भीरवः
     बुध्यमानं परबुध्यन्ति गमयन्ति समं तदा
 46 एतन निदर्शनं सम्यग असम्यग अनुदर्शनम
     बुध्यमानाप्रबुद्धाभ्यां पृथक्पृथग अरिंदम
 47 परस्परेणैतद उक्तं कषराक्षर निदर्शनम
     एकत्वम अक्षरं पराहुर नानात्वं कषरम उच्यते
 48 पञ्चविंशति निष्ठॊ ऽयं यदासम्यक परवर्तते
     एकत्वं दर्शनं चास्य नानात्वं चाप्य अदर्शनम
 49 तत्त्वनिस्तत्त्वयॊर एतत पृथग एव निदर्शनम
     पञ्चविंशति सर्गं तु तत्त्वम आहुर मनीषिणः
 50 निस्तत्त्वं पञ्चविंशस्य परम आहुर निदर्शनम
     वर्गस्य वर्गम आचारं तत्त्वं तत्त्वात सनातनम
  1 [vasisṭha]
      evam apratibuddhatvād abuddha janasevanāt
      sarga koti sahasrāṇi patanāntāni gacchati
  2 dhāmnā dhāma sahasrāṇi maraṇāntāni gacchati
      tiryagyonau manuṣyatve devaloke tathaiva ca
  3 candramā iva kośānāṃ punas tatra sahasraśaḥ
      līyate 'pratibuddhatvād evam eṣa hy abuddhimān
  4 kalāḥ pañcadaśā yonis tad dhāma iti pathyate
      nityam etad vijānīhi somaḥ sodaśamī kalā
  5 kalāyāṃ jāyate 'jasraṃ punaḥ punar abuddhimān
      dhāma tasya payuñjanti bhūya eva tu jāyate
  6 sodaśī tu kalā sūkṣmā sa soma upadhāryatām
      na tūpayujyate devair devān upayunakti sā
  7 evaṃ tāṃ kṣapayitvā hi jāyate nṛpasattama
      sā hy asya prakṛtir dṛṣṭā tat kṣayān mokṣa ucyate
  8 tad evaṃ sodaśa kalaṃ deham avyaktasaṃjñakam
      mamāyam iti manvānas tatraiva parivartate
  9 pañcaviṃśas tathaivātmā tasyaivā pratibodhanāt
      vimalasya vuśuddhasya śuddhānila niṣevanāt
  10 aśuddha eva śuddhātmā tādṛg bhavati pārthiva
     abuddha sevanāc cāpi buddho 'py abudhatāṃ vrajet
 11 tathaivāpratibuddho 'pi jñeyo nṛpatisattama
     prakṛtes triguṇāyās tu sevanāt prākṛto bhavet
 12 [karālajanaka]
     akṣarakṣarayor eṣa dvayoḥ saṃbandha iṣyate
     strīpuṃsor vāpi bhagavan saṃbandhas tadvad ucyate
 13 ṛte na puruṣeṇeha strī garbhaṃ dhārayaty uta
     ṛte striyaṃ na puruṣo rūpaṃ nirvartayet tathā
 14 anyonyasyābhisaṃbandhād anyonyaguṇasaṃśrayāt
     rūpaṃ nirvartayaty etad evaṃ sarvāsu yoniṣu
 15 ratyartham abhisaṃrodhād anyonyaguṇasaṃśrayāt
     ṛtau nirvartate rūpaṃ tad vakṣyāmi nidarśanam
 16 ye guṇāḥ puruṣasyeha ye ca mātṛguṇās tathā
     asthi snāyu ca majjā ca jānīmaḥ pitṛjo dvija
 17 tvaṅ māṃsaṃ śonitaṃ caiva mātṛjāny api śuśruma
     evam etad dvijaśreṣṭha veda śāstreṣu pathyate
 18 pramāṇaṃ yac ca vedoktaṃ śāstroktaṃ yac ca pathyate
     veda śāstrapramāṇaṃ ca pramāṇaṃ ta sanātanam
 19 evam evābhisaṃbaddhau nityaṃ prakṛtipūruṣau
     paśyāmi bhagavaṃs tasmān mokṣadharman na vidyate
 20 atha nānantara kṛtaṃ kiṃ cid eva nidarśanam
     tan mamācakṣva tattvena pratyakṣo hy asi sarvathā
 21 mokṣakāmāṃ vayaṃ cāpi kāṅkṣāmo yad anāmayam
     adeham ajaraṃ divyam atīndriyam anīśvaram
 22 [vas]
     yad etad uktaṃ bhavatā veda śāstranidarśanam
     evam etad yathā caitan na gṛhṇāti tathā bhavān
 23 dhāryate hi tvayā grantha ubhayor veda śāstrayoḥ
     na tu granthasya tattvajño yathāvat tvaṃ nareśvara
 24 yo hi vede ca śāstre ca grantha dhāraṇa tatparaḥ
     na ca granthārtha tattvajñas tasya tad dhāraṇaṃ vṛthā
 25 bhāraṃ sa vahate tasya granthasyārthaṃ na vetti yaḥ
     yas tu granthārtha tattvajño nāsya granthāgamo vṛthā
 26 granthasyārthaṃ ca pṛṣṭaḥ saṃs tādṛśo vaktum arhati
     yathātattvābhigamanād arthaṃ tasya sa vindati
 27 yas tu saṃsatsu kathayed granthārthaṃ sthūlabuddhimān
     sa kathaṃ mandavijñāno granthaṃ vakṣyati nirnayāt
 28 nirnayaṃ cāpi chidrātmā na taṃ vakṣyati tattvataḥ
     sopahāsātmatām eti yasmāc caivātmavān api
 29 tasmāt tvaṃ śṛṇu rājendra yathaitad anudṛśyate
     yāthātathyena sāṃkhyeṣu yogeṣu ca mahātmasu
 30 yad eva yogāḥ paśyanti sāṃkhyais tad anugamyate
     ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa buddhimān
 31 tvan māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca
     etad aindriyakaṃ tāta yad bhavān idam āha vai
 32 dravyād dravyasya niṣpattir indriyād indriyaṃ tathā
     dehād deham avāpnoti bījād bījaṃ tathaiva ca
 33 nirindriyasyābīlasya nirdravyasyāsya dehinaḥ
     kathaṃ guṇā bhaviṣyanti nirguṇatvān mahātmanaḥ
 34 guṇā guṇeṣu jāyante tatraiva niviśanti ca
     evaṃguṇāḥ prakṛtito jāyante ca na santi ca
 35 tvan māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca
     astau tāny atha śukreṇa jānīhi prākṛtāni vai
 36 pumāṃś caivāpumāṃś caiva trailiṅgyaṃ prākṛtaṃ smṛtam
     naiva pumān pumāṃś caiva sa liṅgīty abhidhīyate
 37 aliṅgā prakṛtir liṅgair upalabhyati sātmajaiḥ
     yathā puṣpa phalair nityam ṛtavo mūrtayas tathā
 38 evam apy anumānena hy aliṅgam upalabhyate
     pañcaviṃśatimas tāta liṅgeṣv aniyatātmakaḥ
 39 anādi nidhano 'nantaḥ sarvadarśī nirāmayaḥ
     kevalaṃ tv abhimānitvād guṇeṣv aguṇa ucyate
 40 guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ
     tasmād evaṃ vijānanti ye janā guṇadarśinaḥ
 41 yadā tvaiṣa guṇān sarvān prākṛtān abhimanyate
     tadā sa guṇavān eva parameṇānupaśyati
 42 yat tad buddheḥ paraṃ prāhuḥ sāṃkhyā yogāś ca sarvaśaḥ
     budhyamānaṃ mahāprājñam abuddha parivarjanāt
 43 aprabuddham athāvyaktaṃ saguṇaṃ prāhur īśvaram
     nirguṇaṃ ceśvaraṃ nityam adhiṣṭhātāram eva ca
 44 prakṛteś ca guṇānāṃ ca pañcaviṃśatikaṃ budhāḥ
     sāṃkhyayoge ca kuśalā budhyante paramaiṣiṇaḥ
 45 yadā prabuddhās tv avyaktam avasthā janma bhīravaḥ
     budhyamānaṃ prabudhyanti gamayanti samaṃ tadā
 46 etan nidarśanaṃ samyag asamyag anudarśanam
     budhyamānāprabuddhābhyāṃ pṛthakpṛthag ariṃdama
 47 paraspareṇaitad uktaṃ kṣarākṣara nidarśanam
     ekatvam akṣaraṃ prāhur nānātvaṃ kṣaram ucyate
 48 pañcaviṃśati niṣṭho 'yaṃ yadāsamyak pravartate
     ekatvaṃ darśanaṃ cāsya nānātvaṃ cāpy adarśanam
 49 tattvanistattvayor etat pṛthag eva nidarśanam
     pañcaviṃśati sargaṃ tu tattvam āhur manīṣiṇaḥ
 50 nistattvaṃ pañcaviṃśasya param āhur nidarśanam
     vargasya vargam ācāraṃ tattvaṃ tattvāt sanātanam


Next: Chapter 294