Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 287

  1 [भी]
      पुनर एव तु पप्रच्छ जनकॊ मिथिलाधिपः
      पराशरं महात्मानं धर्मे परमनिश्चयम
  2 किं शरेयः का गतिर बरह्मन किं कृतं न विनश्यति
      कव गतॊ न निवर्तेत तन मे बरूहि महामुने
  3 [परा]
      असङ्गः शरेयसॊ मूलं जञानं जञानगतिः परा
      चीर्णं तपॊ न परनश्येद वापः कषेत्रे न नश्यति
  4 छित्त्वाधर्ममयं पाशं यदा धर्मे ऽभिरज्यते
      दत्त्वाभय कृतं दानं तदा सिद्धिम अवाप्नुयात
  5 यॊ ददाति सहस्राणि गवाम अश्वशतानि च
      अभयं सर्वभूतेभ्यस तद दानम अतिवर्तते
  6 वसन विषयमध्ये ऽपि न वसत्य एव बुद्धिमान
      संवसत्य एव दुर्बुद्धिर असत्सु विषयेष्व अपि
  7 नाधर्मः शलिष्यते पराज्ञम आपः पुष्कर पर्णवत
      अप्राज्ञम अधिकं पापं शलिष्यते जतु काष्ठवत
  8 नाधर्मः कारणापेक्षी कर्तारम अभिमुञ्चति
      कर्ता खलु यथाकालं तत सर्वम अभिपद्यते
      न भिद्यन्ते कृतात्मान आत्मप्रत्यय दर्शिनः
  9 बुद्धिकर्मेन्द्रियाणां हि परमत्तॊ यॊ न बुध्यते
      शुभाशुभेषु सक्तात्मा पराप्नॊति सुमहद भयम
  10 वीतरागॊ जितक्रॊधः सम्यग भवति यः सदा
     विषये वर्तमानॊ ऽपि न स पापेन युज्यते
 11 मर्यादायां धर्मसेतुर निबद्धॊ नैव सीदति
     पुष्टस्रॊत इवायत्तः सफीतॊ भवति संचयः
 12 यथा भानुगतं तेजॊ मनिः शुद्धः समाधिना
     आदत्ते राजशार्दूल तथा यॊगः परवर्तते
 13 यथा तिलानाम इह पुष्पसंश्रयात; पृथक्पृथग यानि गुणॊ ऽतिसौम्यताम
     तथा नराणां भुवि भावितात्मनां; यथाश्रयं सत्त्वगुणः परवर्तते
 14 जहाति दारान इहते न संपदः; सदश्वयानं विविधाश च याः करियाः
     तरिविष्टपे जातमतिर यदा नरस; तदास्य बुद्धिर विषयेषु भिद्यते
 15 परसक्तबुद्धिर विषयेषु यॊ नरॊ; यॊ बुध्यते हय आत्महितं कदा चन
     स सर्वभावानुगतेन चेतसा; नृपामिषेणेव झषॊ विकृष्यते
 16 संघातवान मर्त्यलॊकः परस्परम अपाश्रितः
     कदली गर्भनिःसारॊ नौर इवाप्सु निमज्जति
 17 न धर्मकालः पुरुषस्य निश्चितॊ; नापि मृत्युः पुरुषं परतीक्षते
     करिया हि धर्मस्य सदैव शॊभना; यदा नरॊ मृत्युमुखे ऽभिवर्तते
 18 यथान्धः सवगृहे युक्तॊ हय अभ्यासाद एव गच्छति
     तथायुक्तेन मनसा पराज्ञॊ गच्छति तां गतिम
 19 मरणं जन्मनि परॊक्तं जन्म वै मरणाश्रितम
     अविद्वान मॊक्षधर्मेषु बद्धॊभ्रमति चक्रवत
 20 यथा मृणालॊ ऽनुगतम आशु मुञ्चति कर्दमम
     तथात्मा पुरुषस्येह मनसा परिमुच्यते
     मनः परनयते ऽऽतमानं स एनम अभियुञ्जति
 21 परार्थे वर्तमानस तु सवकार्यं यॊ ऽभिमन्यते
     इन्द्रियार्थेषु सक्तः सन सवकार्यात परिहीयते
 22 अधस तिर्यग्गतिं चैव सवर्गे चैव परां गतिम
     पराप्नॊति सवकृतैर आत्मा पराज्ञस्येहेतरस्य च
 23 मृन मये भाजने पक्वे यथा वै नयस्यते दरवः
     तथा शरीरं तपसा तप्तं विषयम अश्नुते
 24 विषयान अश्नुते यस तु न स भॊक्ष्यत्य असंशयम
     यस तु भॊगांस तयजेद आत्मा स वै भॊक्तुं वयवस्यति
 25 नीहारेण हि संवीतः शिश्नॊदर परायनः
     जात्यन्ध इव पन्थानम आवृतात्मा न बुध्यते
 26 वणिग यथा समुद्राद वै यथार्थं लभते धनम
     तथा मर्त्यार्णवे जन्तॊः कर्म विज्ञानतॊ गतिः
 27 अहॊरात्र मये लॊके जरा रूपेण संचरन
     मृत्युर गरसति भूतानि पवनं पन्नगॊ यथा
 28 सवयं कृतानि कर्माणि जातॊ जन्तुः परपद्यते
     नाकृतं लभते कश चित किं चिद अत्र परियाप्रियम
 29 शयानं यान्तम आसीनं परवृत्तं विषयेषु च
     शुभाशुभानि कर्माणि परपद्यन्ते नरं सदा
 30 न हय अन्यत तीरम आसाद्य पुनस तर्तुं वयवस्यति
     दुर्लभॊ दृश्यते हय अस्य विनिपातॊ महार्णवे
 31 यथा भारावसक्ता हि नौर महाम्भसि तन्तुना
     तथा मनॊ ऽभियॊगाद वै शरीरं परतिकर्षति
 32 यथा समुद्रम अभितः संस्यूताः सरितॊ ऽपराः
     तथाद्या परकृतिर यॊगाद अभिसंस्यूयते सदा
 33 सनेहपाशैर बहुविभैर आसक्तमनसॊ नराः
     परकृतिष्ठा विषीदन्ति जले सैकत वेश्मवत
 34 शरीरगृह संस्थस्य शौचतीर्थस्य देहिनः
     बुद्धिमार्ग परयातस्य सुखं तव इह परत्र च
 35 विस्तराः कलेशसंयुक्ताः संक्षेपास तु सुखावहाः
     परार्थं विस्तराः सर्वे तयागम आत्महितं विदुः
 36 संकल्पजॊ मित्रवर्गॊ जञातयः कारणात्मकाः
     भार्या दासाश च पुत्राश च सवम अर्थम अनुयुञ्जते
 37 न माता न पिता किं चित कस्य चित परतिपद्यते
     दानपथ्यॊदनॊ जन्तुः सवकर्मफलम अश्नुते
 38 मातापुत्रः पिता भराता भार्या मित्र जनस तथा
     अष्टापद पदस्थाने तव अक्षमुद्रेव नयस्यते
 39 सर्वाणि कर्माणि पुरा कृतानि; शुभाशुभान्य आत्मनॊ यान्ति जन्तॊर
     उपस्थितं कर्मफलं विदित्वा; बुद्धिं तथा चॊदयते ऽनतरात्मा
 40 वयवसायं समाश्रित्य सहायान यॊ ऽधिगच्छति
     न तस्य कश चिद आरम्भः कदा चिद अवसीदति
 41 अद्वैध मनसं युक्तं शूरं धीरं विपश्चितम
     न शरीः संत्यजते नित्यम आदित्यम इव रश्मयः
 42 आस्तिक्य वयवसायाभ्याम उपायाद विस्मयाद धिया
     यम आरभत्य अनिन्द्यात्मा न सॊ ऽरथः परिषीदति
 43 सर्वैः सवानि शुभाशुभानि नियतं कर्माणि जन्तुः सवयं; गर्भात संप्प्रतिपद्यते तद उभयं यत तेन पूर्वं कृतम
     मृत्युश चापरिहारवान समगतिः कालेन विच्छेदिता; दारॊश चूर्णम इवाश्मसारविहितं कर्मान्तिकं परापयेत
 44 सवरूपताम आत्मकृतं च विस्तरं; कुलान्वयं दरव्यसमृद्धि संचयम
     नरॊ हि सर्वॊ लभते यथाकृतं; शुभशुभेनात्म कृतेन कर्मणा
 45 [भी]
     इत्य उक्तॊ जनकॊ राजन यथातथ्यं मनीसिना
     शरुत्वा धर्मविदां शरेष्ठः परां मुदम अवाप ह
  1 [bhī]
      punar eva tu papraccha janako mithilādhipaḥ
      parāśaraṃ mahātmānaṃ dharme paramaniścayam
  2 kiṃ śreyaḥ kā gatir brahman kiṃ kṛtaṃ na vinaśyati
      kva gato na nivarteta tan me brūhi mahāmune
  3 [parā]
      asaṅgaḥ śreyaso mūlaṃ jñānaṃ jñānagatiḥ parā
      cīrṇaṃ tapo na pranaśyed vāpaḥ kṣetre na naśyati
  4 chittvādharmamayaṃ pāśaṃ yadā dharme 'bhirajyate
      dattvābhaya kṛtaṃ dānaṃ tadā siddhim avāpnuyāt
  5 yo dadāti sahasrāṇi gavām aśvaśatāni ca
      abhayaṃ sarvabhūtebhyas tad dānam ativartate
  6 vasan viṣayamadhye 'pi na vasaty eva buddhimān
      saṃvasaty eva durbuddhir asatsu viṣayeṣv api
  7 nādharmaḥ śliṣyate prājñam āpaḥ puṣkara parṇavat
      aprājñam adhikaṃ pāpaṃ śliṣyate jatu kāṣṭhavat
  8 nādharmaḥ kāraṇāpekṣī kartāram abhimuñcati
      kartā khalu yathākālaṃ tat sarvam abhipadyate
      na bhidyante kṛtātmāna ātmapratyaya darśinaḥ
  9 buddhikarmendriyāṇāṃ hi pramatto yo na budhyate
      śubhāśubheṣu saktātmā prāpnoti sumahad bhayam
  10 vītarāgo jitakrodhaḥ samyag bhavati yaḥ sadā
     viṣaye vartamāno 'pi na sa pāpena yujyate
 11 maryādāyāṃ dharmasetur nibaddho naiva sīdati
     puṣṭasrota ivāyattaḥ sphīto bhavati saṃcayaḥ
 12 yathā bhānugataṃ tejo maniḥ śuddhaḥ samādhinā
     ādatte rājaśārdūla tathā yogaḥ pravartate
 13 yathā tilānām iha puṣpasaṃśrayāt; pṛthakpṛthag yāni guṇo 'tisaumyatām
     tathā narāṇāṃ bhuvi bhāvitātmanāṃ; yathāśrayaṃ sattvaguṇaḥ pravartate
 14 jahāti dārān ihate na saṃpadaḥ; sadaśvayānaṃ vividhāś ca yāḥ kriyāḥ
     triviṣṭape jātamatir yadā naras; tadāsya buddhir viṣayeṣu bhidyate
 15 prasaktabuddhir viṣayeṣu yo naro; yo budhyate hy ātmahitaṃ kadā cana
     sa sarvabhāvānugatena cetasā; nṛpāmiṣeṇeva jhaṣo vikṛṣyate
 16 saṃghātavān martyalokaḥ parasparam apāśritaḥ
     kadalī garbhaniḥsāro naur ivāpsu nimajjati
 17 na dharmakālaḥ puruṣasya niścito; nāpi mṛtyuḥ puruṣaṃ pratīkṣate
     kriyā hi dharmasya sadaiva śobhanā; yadā naro mṛtyumukhe 'bhivartate
 18 yathāndhaḥ svagṛhe yukto hy abhyāsād eva gacchati
     tathāyuktena manasā prājño gacchati tāṃ gatim
 19 maraṇaṃ janmani proktaṃ janma vai maraṇāśritam
     avidvān mokṣadharmeṣu baddhobhramati cakravat
 20 yathā mṛṇālo 'nugatam āśu muñcati kardamam
     tathātmā puruṣasyeha manasā parimucyate
     manaḥ pranayate ''tmānaṃ sa enam abhiyuñjati
 21 parārthe vartamānas tu svakāryaṃ yo 'bhimanyate
     indriyārtheṣu saktaḥ san svakāryāt parihīyate
 22 adhas tiryaggatiṃ caiva svarge caiva parāṃ gatim
     prāpnoti svakṛtair ātmā prājñasyehetarasya ca
 23 mṛn maye bhājane pakve yathā vai nyasyate dravaḥ
     tathā śarīraṃ tapasā taptaṃ viṣayam aśnute
 24 viṣayān aśnute yas tu na sa bhokṣyaty asaṃśayam
     yas tu bhogāṃs tyajed ātmā sa vai bhoktuṃ vyavasyati
 25 nīhāreṇa hi saṃvītaḥ śiśnodara parāyanaḥ
     jātyandha iva panthānam āvṛtātmā na budhyate
 26 vaṇig yathā samudrād vai yathārthaṃ labhate dhanam
     tathā martyārṇave jantoḥ karma vijñānato gatiḥ
 27 ahorātra maye loke jarā rūpeṇa saṃcaran
     mṛtyur grasati bhūtāni pavanaṃ pannago yathā
 28 svayaṃ kṛtāni karmāṇi jāto jantuḥ prapadyate
     nākṛtaṃ labhate kaś cit kiṃ cid atra priyāpriyam
 29 śayānaṃ yāntam āsīnaṃ pravṛttaṃ viṣayeṣu ca
     śubhāśubhāni karmāṇi prapadyante naraṃ sadā
 30 na hy anyat tīram āsādya punas tartuṃ vyavasyati
     durlabho dṛśyate hy asya vinipāto mahārṇave
 31 yathā bhārāvasaktā hi naur mahāmbhasi tantunā
     tathā mano 'bhiyogād vai śarīraṃ pratikarṣati
 32 yathā samudram abhitaḥ saṃsyūtāḥ sarito 'parāḥ
     tathādyā prakṛtir yogād abhisaṃsyūyate sadā
 33 snehapāśair bahuvibhair āsaktamanaso narāḥ
     prakṛtiṣṭhā viṣīdanti jale saikata veśmavat
 34 śarīragṛha saṃsthasya śaucatīrthasya dehinaḥ
     buddhimārga prayātasya sukhaṃ tv iha paratra ca
 35 vistarāḥ kleśasaṃyuktāḥ saṃkṣepās tu sukhāvahāḥ
     parārthaṃ vistarāḥ sarve tyāgam ātmahitaṃ viduḥ
 36 saṃkalpajo mitravargo jñātayaḥ kāraṇātmakāḥ
     bhāryā dāsāś ca putrāś ca svam artham anuyuñjate
 37 na mātā na pitā kiṃ cit kasya cit pratipadyate
     dānapathyodano jantuḥ svakarmaphalam aśnute
 38 mātāputraḥ pitā bhrātā bhāryā mitra janas tathā
     aṣṭāpada padasthāne tv akṣamudreva nyasyate
 39 sarvāṇi karmāṇi purā kṛtāni; śubhāśubhāny ātmano yānti jantor
     upasthitaṃ karmaphalaṃ viditvā; buddhiṃ tathā codayate 'ntarātmā
 40 vyavasāyaṃ samāśritya sahāyān yo 'dhigacchati
     na tasya kaś cid ārambhaḥ kadā cid avasīdati
 41 advaidha manasaṃ yuktaṃ śūraṃ dhīraṃ vipaścitam
     na śrīḥ saṃtyajate nityam ādityam iva raśmayaḥ
 42 āstikya vyavasāyābhyām upāyād vismayād dhiyā
     yam ārabhaty anindyātmā na so 'rthaḥ pariṣīdati
 43 sarvaiḥ svāni śubhāśubhāni niyataṃ karmāṇi jantuḥ svayaṃ; garbhāt saṃppratipadyate tad ubhayaṃ yat tena pūrvaṃ kṛtam
     mṛtyuś cāparihāravān samagatiḥ kālena viccheditā; dāroś cūrṇam ivāśmasāravihitaṃ karmāntikaṃ prāpayet
 44 svarūpatām ātmakṛtaṃ ca vistaraṃ; kulānvayaṃ dravyasamṛddhi saṃcayam
     naro hi sarvo labhate yathākṛtaṃ; śubhaśubhenātma kṛtena karmaṇā
 45 [bhī]
     ity ukto janako rājan yathātathyaṃ manīsinā
     śrutvā dharmavidāṃ śreṣṭhaḥ parāṃ mudam avāpa ha


Next: Chapter 288