Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 283

  1 [पराषर]
      परतिग्रहागता विप्रे कषत्रिये शस्त्रनिर्जिताः
      वैश्ये नयायार्जिताश चैव शूद्रे शुश्रूसयार्जिताः
      सवलाप्य अर्थाः परशस्यन्ते धर्मस्यार्थे महाफलाः
  2 नित्यं तरयाणां वर्णानां शूद्रः शुश्रूसुर उच्यते
      कषत्रधर्मा वैश्य धर्मा नावृत्तिः पतति दविजः
      शूद्र कर्मा यदा तु सयात तदा पतति वै दविजः
  3 वानिज्यं पाशुपाल्यं च तथा शिल्पॊपजीवनम
      शूद्रस्यापि विधीयन्ते यदा वृत्तिर न जायते
  4 रङ्गावतरणं चैव तथारूपॊपजीवनम
      मद्य मांसॊपजीव्यं च विक्रयॊ लॊहचर्मणॊः
  5 अपूर्विणा न कर्तव्यं कर्म लॊके विगर्हितम
      कृतपूर्विणस तु तयजतॊ महान धर्म इति शरुतिः
  6 संसिद्धिः पुरुषॊ लॊके यद आचरति पापकम
      मदेनाभिप्लुत मनास तच च न गराह्यम उच्यते
  7 शरूयन्ते हि पुराणे वै परजा धिग दन्द शासनाः
      दान्ता धर्मप्रधानाश च नयायधर्मानुवर्तकाः
  8 धर्म एव सदा नॄणाम इह राजन परशस्यते
      धर्मवृद्धा गुणान एव सेवन्ते हि नरा भुवि
  9 तं धर्मम असुरास तात नामृष्यन्त जनाधिप
      विवर्धमानाः करमशस तत्र ते ऽनवाविशन परजाः
  10 तेषां दर्पः समभवत परजानां धर्मनाशनः
     दर्पात्मनां ततः करॊधः पुनस तेषाम अजायत
 11 ततः करॊधाभिभूतानां वृत्तं लज्जा समन्वितम
     हरीश चैवाप्य अनशद राजंस ततॊ मॊहॊ वयजायत
 12 ततॊ मॊहपरीतास ते नापश्यन्त यथा पुरा
     परस्पराव अमर्देन वर्तयन्ति यथासुखम
 13 तान पराप्य तु स धिग दण्डॊ न कारणम अतॊ ऽभवत
     ततॊ ऽभयगच्छन देवांश च बराह्मणांश चावमन्य ह
 14 एतस्मिन्न एव काले तु देवा देववरं शिवम
     अगच्छञ शरणं वीरं बहुरूपं गणाधिपम
 15 तेन सम ते गगनगाः सपुराः पातिताः कषितौ
     तिस्रॊ ऽपय एकेन बानेन देवाप्यायित तेजसा
 16 तेषाम अधिपतिस तव आसीद भीमॊ भीमपराक्रमः
     देवतानां भयकरः स हतः शूलपाणिना
 17 तस्मिन हते ऽथ सवं भावं परत्यपद्यन्त मानवाः
     परावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा
 18 ततॊ ऽभयसिञ्चन राज्येन देवानां दिवि वासवम
     सप्तर्षयश चान्वयुञ्जन नराणां दन्द धारणे
 19 सप्तर्षीणाम अथॊर्ध्वं च विपृथुर नाम पार्थिवः
     राजानः कषत्रियाश चैव मन्दलेषु पृथक पृथक
 20 महाकुलेषु ये जाता वृत्ताः पूर्वतराश च ये
     तेषाम अथासुरॊ भावॊ हृदयान नापसर्पति
 21 तस्मात तेनैव भावेन सानुषङ्गेन पार्थिवाः
     आसुराण्य एव कर्माणि नयसेवन भीमविक्रमाः
 22 परत्यतिष्ठंश च तेष्व एव तान्य एव सथापयन्ति च
     भजन्ते तानि चाद्यापि ये बालिशतमा नराः
 23 तस्माद अहं बरवीमि तवां राजन संचिन्त्य शास्त्रतः
     संसिद्धाधिगमं कुर्यात कर्म हिंसात्मकं तयजेत
 24 न संकरेण दरविणं विचिन्वीत विचक्षणः
     धर्मार्थं नयायम उत्सृज्य न तत कल्यानम उच्यते
 25 स तवम एवंविधॊ दान्तः कषत्रियः परियबान्धवः
     परजा भृत्यांश च पुत्रांश च सवधर्मेणानुपालय
 26 इष्टानिष्ट समायॊगॊ वैरं सौहार्दम एव च
     अथ जातिसहस्राणि बहूनि परिवर्तते
 27 तस्माद गुणेषु रज्येथा मा दॊषेषु कदा चन
     निर्गुणॊ यॊ हि दुर्बुद्धिर आत्मनः सॊ ऽरिर उच्यते
 28 मानुषेषु महाराज धर्माधर्मौ परवर्ततः
     न तथान्येषु भूतेषु मनुष्यरहितेष्व इह
 29 धर्मशीलॊ नरॊ विद्वान ईहकॊ ऽनीहकॊ ऽपि वा
     आत्मभूतः सदा लॊके चरेद भूतान्य अहिंसयन
 30 यदा वयपेतद धृल लेखं मनॊ भवति तस्य वै
     नानृतं चैव भवति तदा कल्यानम ऋच्छति
  1 [parāṣara]
      pratigrahāgatā vipre kṣatriye śastranirjitāḥ
      vaiśye nyāyārjitāś caiva śūdre śuśrūsayārjitāḥ
      svalāpy arthāḥ praśasyante dharmasyārthe mahāphalāḥ
  2 nityaṃ trayāṇāṃ varṇānāṃ śūdraḥ śuśrūsur ucyate
      kṣatradharmā vaiśya dharmā nāvṛttiḥ patati dvijaḥ
      śūdra karmā yadā tu syāt tadā patati vai dvijaḥ
  3 vānijyaṃ pāśupālyaṃ ca tathā śilpopajīvanam
      śūdrasyāpi vidhīyante yadā vṛttir na jāyate
  4 raṅgāvataraṇaṃ caiva tathārūpopajīvanam
      madya māṃsopajīvyaṃ ca vikrayo lohacarmaṇoḥ
  5 apūrviṇā na kartavyaṃ karma loke vigarhitam
      kṛtapūrviṇas tu tyajato mahān dharma iti śrutiḥ
  6 saṃsiddhiḥ puruṣo loke yad ācarati pāpakam
      madenābhipluta manās tac ca na grāhyam ucyate
  7 śrūyante hi purāṇe vai prajā dhig danda śāsanāḥ
      dāntā dharmapradhānāś ca nyāyadharmānuvartakāḥ
  8 dharma eva sadā nṝṇām iha rājan praśasyate
      dharmavṛddhā guṇān eva sevante hi narā bhuvi
  9 taṃ dharmam asurās tāta nāmṛṣyanta janādhipa
      vivardhamānāḥ kramaśas tatra te 'nvāviśan prajāḥ
  10 teṣāṃ darpaḥ samabhavat prajānāṃ dharmanāśanaḥ
     darpātmanāṃ tataḥ krodhaḥ punas teṣām ajāyata
 11 tataḥ krodhābhibhūtānāṃ vṛttaṃ lajjā samanvitam
     hrīś caivāpy anaśad rājaṃs tato moho vyajāyata
 12 tato mohaparītās te nāpaśyanta yathā purā
     parasparāv amardena vartayanti yathāsukham
 13 tān prāpya tu sa dhig daṇḍo na kāraṇam ato 'bhavat
     tato 'bhyagacchan devāṃś ca brāhmaṇāṃś cāvamanya ha
 14 etasminn eva kāle tu devā devavaraṃ śivam
     agacchañ śaraṇaṃ vīraṃ bahurūpaṃ gaṇādhipam
 15 tena sma te gaganagāḥ sapurāḥ pātitāḥ kṣitau
     tisro 'py ekena bānena devāpyāyita tejasā
 16 teṣām adhipatis tv āsīd bhīmo bhīmaparākramaḥ
     devatānāṃ bhayakaraḥ sa hataḥ śūlapāṇinā
 17 tasmin hate 'tha svaṃ bhāvaṃ pratyapadyanta mānavāḥ
     prāvartanta ca vedā vai śāstrāṇi ca yathā purā
 18 tato 'bhyasiñcan rājyena devānāṃ divi vāsavam
     saptarṣayaś cānvayuñjan narāṇāṃ danda dhāraṇe
 19 saptarṣīṇām athordhvaṃ ca vipṛthur nāma pārthivaḥ
     rājānaḥ kṣatriyāś caiva mandaleṣu pṛthak pṛthak
 20 mahākuleṣu ye jātā vṛttāḥ pūrvatarāś ca ye
     teṣām athāsuro bhāvo hṛdayān nāpasarpati
 21 tasmāt tenaiva bhāvena sānuṣaṅgena pārthivāḥ
     āsurāṇy eva karmāṇi nyasevan bhīmavikramāḥ
 22 pratyatiṣṭhaṃś ca teṣv eva tāny eva sthāpayanti ca
     bhajante tāni cādyāpi ye bāliśatamā narāḥ
 23 tasmād ahaṃ bravīmi tvāṃ rājan saṃcintya śāstrataḥ
     saṃsiddhādhigamaṃ kuryāt karma hiṃsātmakaṃ tyajet
 24 na saṃkareṇa draviṇaṃ vicinvīta vicakṣaṇaḥ
     dharmārthaṃ nyāyam utsṛjya na tat kalyānam ucyate
 25 sa tvam evaṃvidho dāntaḥ kṣatriyaḥ priyabāndhavaḥ
     prajā bhṛtyāṃś ca putrāṃś ca svadharmeṇānupālaya
 26 iṣṭāniṣṭa samāyogo vairaṃ sauhārdam eva ca
     atha jātisahasrāṇi bahūni parivartate
 27 tasmād guṇeṣu rajyethā mā doṣeṣu kadā cana
     nirguṇo yo hi durbuddhir ātmanaḥ so 'rir ucyate
 28 mānuṣeṣu mahārāja dharmādharmau pravartataḥ
     na tathānyeṣu bhūteṣu manuṣyarahiteṣv iha
 29 dharmaśīlo naro vidvān īhako 'nīhako 'pi vā
     ātmabhūtaḥ sadā loke cared bhūtāny ahiṃsayan
 30 yadā vyapetad dhṛl lekhaṃ mano bhavati tasya vai
     nānṛtaṃ caiva bhavati tadā kalyānam ṛcchati


Next: Chapter 284