Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 276

  1 [य]
      अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः
      अकृतव्यवसायस्य शरेयॊ बरूहि पितामह
  2 [भी]
      गुरु पूजा च सततं वृद्धानां पर्युपासनम
      शरवणं चैव विद्यानां कूतस्थं शरेय उच्यते
  3 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      गालवस्य च संवादं देवर्षेर नारदस्य च
  4 वीतमॊहक्लमं विप्रं जञानतृप्तं जितेन्द्रियम
      शरेयः कामं जितात्मानं नारदं गालवॊ ऽबरवीत
  5 यैः कैश्चैत संमतॊ लॊके गुणैस तु पुरुषॊ नृषु
      भवत्य अनपगान सर्वांस तान गुणाँल लक्षयाम्य अहम
  6 भवान एवंविधॊ ऽसमाकं संशयं छेत्तुम अर्हति
      अमूढश चिरमूढानां लॊकतत्त्वम अजानताम
  7 जञाने हय एवं परवृत्तिः सयात कार्याकार्ये विजानतः
      यत कार्यं न वयवस्यामस तद भवान वक्तुम अर्हति
  8 भगवन नाश्रमाः सर्वे पृथग आचार दर्शिनः
      इदं शरेय इदं शरेय इति नाना परधाविनः
  9 तांस तु विप्रस्थितान दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः
      सवशास्त्रैः परितुष्टांश च शरेयॊ नॊपलभामहे
  10 शास्त्रं यदि भवेद एकं वयक्तं शरेयॊ भवेत तदा
     शास्त्रैश च बहुभिर भूयः शरेयॊ गुह्यं परवेशितम
 11 एतस्मात कारणाच छरेयः कलिलं परतिभाति माम
     बरवीतु भगवांस तन मे उपसन्नॊ ऽसम्य अधीहि भॊः
 12 [नारद]
     आश्रमास तात चत्वारॊ यथा संकल्पिताः पृथक
     तान सर्वान अनुपश्य तवं समाश्रित्यैव गालव
 13 तेषां तेषां तथाहि तवम आश्रमाणां ततस ततः
     नानारूपगुणॊद्देशं पश्य विप्रस्थितं पृथक
     नयन्ति चैव ते सम्यग अभिप्रेतम असंशयम
 14 ऋजु पश्यंस तथा सम्यग आश्रमाणां परां गतिम
     यत तु निःश्रेयसं सम्यक तच चैवासंशयात्मकम
 15 अनुग्रहं च मित्राणाम अमित्राणां च निग्रहम
     संग्रहं च तरिवर्गस्य शरेय आहुर मनीषिणः
 16 निवृत्तिः कर्मणः पापात सततं पुण्यशीलता
     सद्भिश च समुदाचारः शरेय एतद असंशयम
 17 मार्दवं सर्वभूतेषु वयवहारेषु चार्जवम
     वाक चैव मधुरा परॊक्ता शरेय एतद असंशयम
 18 देवताभ्यः पितृभ्यश च संविभागॊ ऽतिथिष्व अपि
     असंत्यागश च भृत्यानां शरेय एतद असंशयम
 19 सत्यस्य वचनं शरेयः सत्यज्ञानं तु दुष्करम
     यद भूतहितम अत्यन्तम एतत सत्यं बरवीम्य अहम
 20 अहंकारस्य च तयागः परनयस्य च निग्रहः
     संतॊषश चैकचर्या च कूतस्थं शरेय उच्यते
 21 धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च
     विद्यार्थानां च जिज्ञासा शरेय एतद असंशयम
 22 शब्दरूपरसस्पर्शान सह गन्धेन केवलान
     नात्यर्थम उपसेवेत शरेयसॊ ऽरथी परंतप
 23 नक्तंचर्या दिवा सवप्नम आलस्यं पैशुनं मदम
     अतियॊगम अयॊगं च शरेयसॊ ऽरथी परित्यजेत
 24 कर्मॊत्कर्षं न मार्गेत मरेषां परिनिन्दया
     सवगुणैर एव मार्गेत विप्रकर्षं पृथग्जनात
 25 निर्गुणास तव एव भूयिष्ठम आत्मसंभाविनॊ नराः
     दॊषैर अन्यान गुणवतः कषिपन्त्य आत्मगुण कषयात
 26 अनुच्यमानाश च पुनस ते मन्यन्ते महाजनात
     गुणवत्तरम आत्मानं सवेन मानेन दर्पिताः
 27 अब्रुवन कस्य चिन निन्दाम आत्मपूजाम अवर्णयन
     विपश्चिद गुणसंपन्नः पराप्नॊत्य एव महद यशः
 28 अब्रुवन वाति सुरभिर गन्धः सुमनसां शुचिः
     तथैवाव्याहरन भाति विमलॊ भानुर अम्बरे
 29 एवमादीनि चान्यानि परित्यक्तानि मेधया
     जवलन्ति यशसा लॊके यानि न वयाहरन्ति च
 30 न लॊके दीप्यते मूर्खः केवतात्म परशंसया
     अपि चापिहितः शवभ्रे कृतविद्यः परकाशते
 31 असन्न उच्चैर अपि परॊक्तः शब्दः समुपशाम्यति
     दीप्यते तव एव लॊकेषु शनैर अपि सुभासितम
 32 मूढानाम अवलिप्तानाम असारं भासितं बहु
     दर्शयत्य अन्तरात्मानं दिवा रूपम इवांशुमान
 33 एतस्मात कारणात परज्ञां मृगयन्ते पृथग्विधाम
     परज्ञा लाभॊ हि भूतानाम उत्तमः परतिभाति माम
 34 नापृष्टः कस्य चिद बरूयान न चान्यायेन पृच्छतः
     जञानवान अपि मेधावी जदवल लॊकम आचरेत
 35 ततॊ वासं परीक्षेत धर्मनित्येषु साधुषु
     मनुष्येषु वदान्येषु सवधर्मनिरतेषु च
 36 चतुर्णां यत्र वर्णानां धर्मव्यतिकरॊ भवेत
     न तत्र वासं कुर्वीत शरेयॊ ऽरथी वै कथं चन
 37 निरारम्भॊ ऽपय अयम इह यथा लब्धॊपजीविनः
     पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात
 38 अपाम अग्नेस तथेन्दॊश च सपर्शं वेदयते यथा
     तथा पश्यामहे सपर्शम उभयॊः पापपुण्ययॊः
 39 अपश्यन्तॊ ऽननविषयं भुञ्जते विघसाशिनः
     भुज्ञानं चान्न विषयान विषयं विद्धि कर्मणां
 40 यत्रागमयमानानाम असत्कारेण पृच्छताम
     परब्रूयाद बरह्मणॊ धर्मं तयजेत तं देशम आत्मवान
 41 शिष्यॊपाध्यायिका वृत्तिर यत्र सयात सुसमाहिता
     यथावच छास्त्र संपन्ना कस तं देशं परित्यजेत
 42 आकाशस्था धरुवं यत्र दॊषं बरूयुर विपश्चितम
     आत्मपूजाभिकामा वै कॊ वसेत तत्र पण्डितः
 43 यत्र संलॊदिता लुब्धैः परायशॊ धर्मसेतवः
     परदीप्तम इव शैलान्तं कस तं देशं न संत्यजेत
 44 यत्र धर्मम अनाशङ्काश चरेयुर वीतमत्सराः
     चरेत तत्र वसेच चैव पुण्यशीलेषु साधुषु
 45 धर्मम अर्थनिमित्तं तु चरेयुर यत्र मानवाः
     न तान अनुवसेज जातु ते हि पापकृतॊ जनाः
 46 कर्मणा यत्र पापेन वर्तन्ते जीवितेस्पवः
     वयवधावेत ततस तूर्णं ससर्पाच छरणाद इव
 47 येन खत्वां समारूढः कर्मणानुशयी भवेत
     आदितस तन न कर्तव्यम इच्छता भवम आत्मनः
 48 यत्र राजा च राज्ञश च पुरुषाः परत्यनन्तराः
     कुतुम्बिनाम अग्रभुजस तयजेत तद रास्त्रम आत्मवान
 49 शरॊत्रियास तव अग्रभॊक्तारॊ धर्मनित्याः सनातनाः
     याजनाध्यापने युक्ता यत्र तद रास्त्रम आवसेत
 50 सवाहा सवधा वसत्कारा यत्र सम्यग अनुष्ठिताः
     अजस्रं चैव वर्तन्ते वसेत तत्राविचारयन
 51 अशुचीन्य अत्र पश्येत बराह्मणान वृत्ति कर्शितान
     तयजेत तद रास्त्रम आसन्नम उपसृष्टम इवामिषम
 52 परीयमाणा नरा यत्र परयच्छेयुर अयाचिताः
     सवस्थचित्तॊ वसेत तत्र कृतकृत्य इवात्मवान
 53 दण्डॊ यत्राविनीतेषु सत्कारश च कृतात्मसु
     चरेत तत्र वसेच चैव पुण्यशीलेषु साधुषु
 54 उपसृष्टेष्व अदान्तेषु दुराचारेष्व असाधुषु
     अविनीतेषु लुब्धेषु सुमहद दन्द धारणम
 55 यत्र राजा धर्मनित्यॊ राज्यं वै पर्युपासिता
     अपास्य कामान कामेशॊ वसेत तत्राविचारयन
 56 तथा शीला हि राजानः सर्वान विषयवासिनः
     शरेयसा यॊजयन्त्य आशु शरेयसि परत्युपस्थिते
 57 पृच्छतस ते मया तात शरेय एतद उदाहृतम
     न हि शक्यं परधानेन शरेयः संख्यातुम आत्मनः
 58 एवं परवर्तमानस्य वृत्तिं परनिहितात्मनः
     तपसैवेह बहुलं शरेयॊ वयक्तं भविष्यति
  1 [y]
      atattvajñasya śāstrāṇāṃ satataṃ saṃśayātmanaḥ
      akṛtavyavasāyasya śreyo brūhi pitāmaha
  2 [bhī]
      guru pūjā ca satataṃ vṛddhānāṃ paryupāsanam
      śravaṇaṃ caiva vidyānāṃ kūtasthaṃ śreya ucyate
  3 atrāpy udāharantīmam itihāsaṃ purātanam
      gālavasya ca saṃvādaṃ devarṣer nāradasya ca
  4 vītamohaklamaṃ vipraṃ jñānatṛptaṃ jitendriyam
      śreyaḥ kāmaṃ jitātmānaṃ nāradaṃ gālavo 'bravīt
  5 yaiḥ kaiścait saṃmato loke guṇais tu puruṣo nṛṣu
      bhavaty anapagān sarvāṃs tān guṇāṁl lakṣayāmy aham
  6 bhavān evaṃvidho 'smākaṃ saṃśayaṃ chettum arhati
      amūḍhaś ciramūḍhānāṃ lokatattvam ajānatām
  7 jñāne hy evaṃ pravṛttiḥ syāt kāryākārye vijānataḥ
      yat kāryaṃ na vyavasyāmas tad bhavān vaktum arhati
  8 bhagavan nāśramāḥ sarve pṛthag ācāra darśinaḥ
      idaṃ śreya idaṃ śreya iti nānā pradhāvinaḥ
  9 tāṃs tu viprasthitān dṛṣṭvā śāstraiḥ śāstrābhinandinaḥ
      svaśāstraiḥ parituṣṭāṃś ca śreyo nopalabhāmahe
  10 śāstraṃ yadi bhaved ekaṃ vyaktaṃ śreyo bhavet tadā
     śāstraiś ca bahubhir bhūyaḥ śreyo guhyaṃ praveśitam
 11 etasmāt kāraṇāc chreyaḥ kalilaṃ pratibhāti mām
     bravītu bhagavāṃs tan me upasanno 'smy adhīhi bhoḥ
 12 [nārada]
     āśramās tāta catvāro yathā saṃkalpitāḥ pṛthak
     tān sarvān anupaśya tvaṃ samāśrityaiva gālava
 13 teṣāṃ teṣāṃ tathāhi tvam āśramāṇāṃ tatas tataḥ
     nānārūpaguṇoddeśaṃ paśya viprasthitaṃ pṛthak
     nayanti caiva te samyag abhipretam asaṃśayam
 14 ṛju paśyaṃs tathā samyag āśramāṇāṃ parāṃ gatim
     yat tu niḥśreyasaṃ samyak tac caivāsaṃśayātmakam
 15 anugrahaṃ ca mitrāṇām amitrāṇāṃ ca nigraham
     saṃgrahaṃ ca trivargasya śreya āhur manīṣiṇaḥ
 16 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā
     sadbhiś ca samudācāraḥ śreya etad asaṃśayam
 17 mārdavaṃ sarvabhūteṣu vyavahāreṣu cārjavam
     vāk caiva madhurā proktā śreya etad asaṃśayam
 18 devatābhyaḥ pitṛbhyaś ca saṃvibhāgo 'tithiṣv api
     asaṃtyāgaś ca bhṛtyānāṃ śreya etad asaṃśayam
 19 satyasya vacanaṃ śreyaḥ satyajñānaṃ tu duṣkaram
     yad bhūtahitam atyantam etat satyaṃ bravīmy aham
 20 ahaṃkārasya ca tyāgaḥ pranayasya ca nigrahaḥ
     saṃtoṣaś caikacaryā ca kūtasthaṃ śreya ucyate
 21 dharmeṇa vedādhyayanaṃ vedāṅgānāṃ tathaiva ca
     vidyārthānāṃ ca jijñāsā śreya etad asaṃśayam
 22 śabdarūparasasparśān saha gandhena kevalān
     nātyartham upaseveta śreyaso 'rthī paraṃtapa
 23 naktaṃcaryā divā svapnam ālasyaṃ paiśunaṃ madam
     atiyogam ayogaṃ ca śreyaso 'rthī parityajet
 24 karmotkarṣaṃ na mārgeta mareṣāṃ parinindayā
     svaguṇair eva mārgeta viprakarṣaṃ pṛthagjanāt
 25 nirguṇās tv eva bhūyiṣṭham ātmasaṃbhāvino narāḥ
     doṣair anyān guṇavataḥ kṣipanty ātmaguṇa kṣayāt
 26 anucyamānāś ca punas te manyante mahājanāt
     guṇavattaram ātmānaṃ svena mānena darpitāḥ
 27 abruvan kasya cin nindām ātmapūjām avarṇayan
     vipaścid guṇasaṃpannaḥ prāpnoty eva mahad yaśaḥ
 28 abruvan vāti surabhir gandhaḥ sumanasāṃ śuciḥ
     tathaivāvyāharan bhāti vimalo bhānur ambare
 29 evamādīni cānyāni parityaktāni medhayā
     jvalanti yaśasā loke yāni na vyāharanti ca
 30 na loke dīpyate mūrkhaḥ kevatātma praśaṃsayā
     api cāpihitaḥ śvabhre kṛtavidyaḥ prakāśate
 31 asann uccair api proktaḥ śabdaḥ samupaśāmyati
     dīpyate tv eva lokeṣu śanair api subhāsitam
 32 mūḍhānām avaliptānām asāraṃ bhāsitaṃ bahu
     darśayaty antarātmānaṃ divā rūpam ivāṃśumān
 33 etasmāt kāraṇāt prajñāṃ mṛgayante pṛthagvidhām
     prajñā lābho hi bhūtānām uttamaḥ pratibhāti mām
 34 nāpṛṣṭaḥ kasya cid brūyān na cānyāyena pṛcchataḥ
     jñānavān api medhāvī jadaval lokam ācaret
 35 tato vāsaṃ parīkṣeta dharmanityeṣu sādhuṣu
     manuṣyeṣu vadānyeṣu svadharmanirateṣu ca
 36 caturṇāṃ yatra varṇānāṃ dharmavyatikaro bhavet
     na tatra vāsaṃ kurvīta śreyo 'rthī vai kathaṃ cana
 37 nirārambho 'py ayam iha yathā labdhopajīvinaḥ
     puṇyaṃ puṇyeṣu vimalaṃ pāpaṃ pāpeṣu cāpnuyāt
 38 apām agnes tathendoś ca sparśaṃ vedayate yathā
     tathā paśyāmahe sparśam ubhayoḥ pāpapuṇyayoḥ
 39 apaśyanto 'nnaviṣayaṃ bhuñjate vighasāśinaḥ
     bhujñānaṃ cānna viṣayān viṣayaṃ viddhi karmaṇāṃ
 40 yatrāgamayamānānām asatkāreṇa pṛcchatām
     prabrūyād brahmaṇo dharmaṃ tyajet taṃ deśam ātmavān
 41 śiṣyopādhyāyikā vṛttir yatra syāt susamāhitā
     yathāvac chāstra saṃpannā kas taṃ deśaṃ parityajet
 42 ākāśasthā dhruvaṃ yatra doṣaṃ brūyur vipaścitam
     ātmapūjābhikāmā vai ko vaset tatra paṇḍitaḥ
 43 yatra saṃloditā lubdhaiḥ prāyaśo dharmasetavaḥ
     pradīptam iva śailāntaṃ kas taṃ deśaṃ na saṃtyajet
 44 yatra dharmam anāśaṅkāś careyur vītamatsarāḥ
     caret tatra vasec caiva puṇyaśīleṣu sādhuṣu
 45 dharmam arthanimittaṃ tu careyur yatra mānavāḥ
     na tān anuvasej jātu te hi pāpakṛto janāḥ
 46 karmaṇā yatra pāpena vartante jīvitespavaḥ
     vyavadhāvet tatas tūrṇaṃ sasarpāc charaṇād iva
 47 yena khatvāṃ samārūḍhaḥ karmaṇānuśayī bhavet
     āditas tan na kartavyam icchatā bhavam ātmanaḥ
 48 yatra rājā ca rājñaś ca puruṣāḥ pratyanantarāḥ
     kutumbinām agrabhujas tyajet tad rāstram ātmavān
 49 śrotriyās tv agrabhoktāro dharmanityāḥ sanātanāḥ
     yājanādhyāpane yuktā yatra tad rāstram āvaset
 50 svāhā svadhā vasatkārā yatra samyag anuṣṭhitāḥ
     ajasraṃ caiva vartante vaset tatrāvicārayan
 51 aśucīny atra paśyeta brāhmaṇān vṛtti karśitān
     tyajet tad rāstram āsannam upasṛṣṭam ivāmiṣam
 52 prīyamāṇā narā yatra prayaccheyur ayācitāḥ
     svasthacitto vaset tatra kṛtakṛtya ivātmavān
 53 daṇḍo yatrāvinīteṣu satkāraś ca kṛtātmasu
     caret tatra vasec caiva puṇyaśīleṣu sādhuṣu
 54 upasṛṣṭeṣv adānteṣu durācāreṣv asādhuṣu
     avinīteṣu lubdheṣu sumahad danda dhāraṇam
 55 yatra rājā dharmanityo rājyaṃ vai paryupāsitā
     apāsya kāmān kāmeśo vaset tatrāvicārayan
 56 tathā śīlā hi rājānaḥ sarvān viṣayavāsinaḥ
     śreyasā yojayanty āśu śreyasi pratyupasthite
 57 pṛcchatas te mayā tāta śreya etad udāhṛtam
     na hi śakyaṃ pradhānena śreyaḥ saṃkhyātum ātmanaḥ
 58 evaṃ pravartamānasya vṛttiṃ pranihitātmanaḥ
     tapasaiveha bahulaṃ śreyo vyaktaṃ bhaviṣyati


Next: Chapter 277