Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 274

  1 [य]
      पितामह महाप्राज्ञ सर्वशास्त्रविशारद
      अस्ति वृत्रवधाद एव विवक्षा मम जायते
  2 जवरेण मॊहितॊ वृत्रः कथितस ते जनाधिप
      निहतॊ वासवेनेह वज्रेणेति ममानघ
  3 कथम एष महाप्राज्ञ जवरः परादुरभूत कुतः
      जवरॊत्पत्तिं निपुनतः शरॊतुम इच्छाम्य अहं परभॊ
  4 [भी]
      शृणु राजञ जवरस्येह संभवं लॊकविश्रुतम
      विस्तरं चास्य वक्ष्यामि यादृशं चैव भारत
  5 पुरा मेरॊर महाराज शृङ्गं तरैलॊक्यविश्रुतम
      जयॊतिष्कं नाम सावित्रं सर्वरत्नविभूसितम
      अप्रमेयम अनाधृष्यं सर्वलॊकेषु भारत
  6 तत्र देवॊ गिरितते हेमधातुविभूसिते
      पर्यङ्क इव विभ्राजन्न उपविष्टॊ बभूव ह
  7 शैलराजसुता चास्य नित्यं पार्श्वे सथिता बभौ
      तथा देवा महात्मानॊ वसवश च महौजसः
  8 तथैव च महात्मानाव अश्विनौ भिषजां वरौ
      तथा वैश्वरणॊ राजा गुह्यकैर अभिसंवृतः
  9 यक्षाणाम अधिपः शरीमान कैलासनिलयः परभुः
      अङ्गिरः परमुखाश चैव तथा देवर्षयॊ ऽपरे
  10 विश्वावसुश च गन्धर्वस तथा नारद पर्वतौ
     अप्सरॊगणसंघाश च समाजग्मुर अनेकशः
 11 ववौ शिवः सुखॊ वायुर नाना गन्धवहः शुचिः
     सर्वर्तुकुसुमॊपेताः पुष्पवन्तॊ महाद्रुमाः
 12 तथा विद्याधराश चैव सिद्धाश चैव तपॊधनाः
     महादेवं पशुपतिं पर्युपासन्त भारत
 13 भूतानि च महाराज नानारूपधराण्य अथ
     राक्षसाश च महारौद्राः पिशाचाश च महाबलाः
 14 बहुरूपधरा हृष्टा नाना परहरनॊद्यताः
     देवस्यानुचरास तत्र तस्थिरे चानलॊपमाः
 15 नन्दी च भगवांस तत्र देवस्यानुमते सथितः
     परगृह्य जवलितं शूलं दीप्यमानं सवतेजसा
 16 गङ्गा च सरितां शरेष्ठा सर्वतीर्थजलॊद्भवा
     पर्युपासत तं देवं रूपिणी कुरुनन्दन
 17 एवं स भगवांस तत्र पूज्यमानः सुरर्षिभिः
     देवैश च सुमहाभागैर महादेवॊ वयतिष्ठत
 18 कस्य चित तव अथ कालस्य दक्षॊ नाम परजापतिः
     पूर्वॊक्तेन विधानेन यक्ष्यमाणॊ ऽनवपद्यत
 19 ततस तस्य मखं देवाः सर्वे शक्रपुरॊगमाः
     गमनाय समागम्य बुद्धिम आपेदिरे तदा
 20 ते विमानैर महात्मानॊ जवलितैर जवलनप्रभाः
     देवस्यानुमते ऽगच्छन गङ्गा दवारम इति शरुतिः
 21 परस्थिता देवता दृष्ट्वा शैलराजसुता तदा
     उवाच वचनं साध्वी देवं पशुपतिं पतिम
 22 भगवन कव नु यान्त्य एते देवाः शक्रपुरॊगमाः
     बरूहि तत्त्वेन तत्त्वज्ञ संशयॊ मे महान अयम
 23 [महेष्वर]
     दक्षॊ नाम महाभागे परजानां पतिर उत्तमः
     हयमेधेन यजते तत्र यान्ति दिवौकसः
 24 [उमा]
     यज्ञम एतं महाभाग किमर्थं नाभिगच्छसि
     केन व परतिषेधेन गमनं ते न विद्यते
 25 [महेष्वर]
     सुरैर एव महाभागे सर्वम एतद अनुष्ठितम
     यज्ञेषु सर्वेषु मम न भाग उपकल्पितः
 26 पूर्वॊपायॊपपन्नेन मार्गेण वरवर्णिनि
     न मे सुराः परयच्छन्ति भागं यज्ञस्य धर्मतः
 27 [उमा]
     भगवन सर्वभूतेषु परभवाभ्यधिकॊ गुणैः
     अजेयश चाप्रधृष्यश च तेजसा यशसा शरिया
 28 अनेन ते महाभाग परतिषेधेन भागतः
     अतीव दुःखम उत्पन्नं वेपथुश च ममानघ
 29 [भी]
     एवम उक्त्वा तु सा देवी देवं पशुपतिं पतिम
     तूस्नीं भूताभवद राजन दह्यमानेन चेतसा
 30 अथ देव्या मतं जञात्वा हृद्गतं यच चिकीर्षितम
     स समाज्ञापयाम आस तिष्ठ तवम इति नन्दिनम
 31 ततॊ यॊगबलं कृत्वा सर्वयॊगेश्वरेश्वरः
     तं यज्ञं सुमहातेजा भीमैर अनुचरैस तदा
     सहसा घातयाम आस देवदेवः पिनाक धृक
 32 के चिन नादान अमुञ्चन्त के चिद धासांश च चक्रिरे
     रुधिरेणापरे राजंस तत्राग्निं समवाकिरन
 33 के चिद यूपान समुत्पात्य बभ्रमुर विकृताननाः
     आस्यैर अन्ये चाग्रसन्त तथैव परिचारकान
 34 ततः स यज्ञॊ नृपते वध्यमानः समन्ततः
     आस्थाय मृगरूपं वै खम एवाभ्यपतत तदा
 35 तं तु यज्ञं तथारूपं गच्छन्तम उपलभ्य सः
     धनुर आदाय बानं च तदान्वसरत परभुः
 36 ततस तस्य सुरेशस्य करॊधाद अमिततेजसः
     ललाताल परसृतॊ घॊरः सवेदबिन्दुर बभूव ह
 37 तस्मिन पतितमात्रे तु सवेदबिन्दौ तथा भुवि
     परादुर्बभूव सुमहान अग्निः कालानलॊपमः
 38 तत्र चाजायत तदा पुरुषः पुरुषर्षभ
     हरस्वॊ ऽतिमात्ररक्ताक्षॊ हरि शमश्रुर विभीसनः
 39 ऊर्ध्वकेशॊ ऽतिलॊमाङ्गः शयेनॊलूकस तथैव च
     करालः कृष्ण वर्णश च रक्तवासास तथैव च
 40 तं यज्ञं स महासत्त्वॊ ऽदहत कक्षम इवानलः
     देवाश चाप्य अद्रवन सर्वे ततॊ भीता दिशॊ दश
 41 तेन तस्मिन विचरता पुरुषेण विशां पते
     पृथिवी वयचलद राजन्न अतीव भरतर्षभ
 42 हाहाभूते परवृत्ते तु नादे लॊकभयंकरे
     पितामहॊ महादेवं दर्शयन परत्यभासत
 43 भवतॊ ऽपि सुराः सर्वे भागं दास्यन्ति वै परभॊ
     करियतां परतिसंहारः सर्वदेवेश्वर तवया
 44 इमा हि देवताः सर्वा ऋषयश च परंतप
     तव करॊधान महादेव न शान्तिम उपलेभिरे
 45 यश चैष पुरुषॊ जातः सवेदात ते विबुधॊत्तम
     जवरॊ नामैष धर्मज्ञ लॊकेषु परचरिष्यति
 46 एकीभूतस्य न हय अस्य धारणे तेजसः परभॊ
     समर्था सकला पृथ्वी बहुधा सृज्यताम अयम
 47 इत्य उक्तॊ बरह्मणा देवॊ भागे चापि परकल्पिते
     भगवन्तं तथेत्य आह बरह्माणम अमितौजसम
 48 परां च परीतिम अगमद उत्स्मयंश च पिनाक धृक
     अवाप च तदा भागं यथॊक्तं बरह्मणा भवः
 49 जवरं च सर्वधर्मज्ञॊ बहुधा वयसृजत तदा
     शान्त्य अर्थं सर्वभूतानां शृणु तच चापि पुत्रक
 50 शीर्षाभितापॊ नागानां पर्वतानां शिला जतुः
     अपां तु नीलिकां विद्यान निर्मॊकं भुजगेषु च
 51 खॊरकः सौरभेयाणाम ऊसरं पृथिवीतले
     पशूनाम अपि धर्मज्ञ दृष्टिप्रत्यवरॊधनम
 52 रन्ध्रागतम अथाश्वानां शिखॊद्भेदश च बर्हिणम
     नेत्ररॊगः कॊकिलानां जवरः परॊक्तॊ महात्मना
 53 अब्जानां पित्त भेदश च सर्वेषाम इति नः शरुतम
     शुकानाम अपि सर्वेषां हिक्किका परॊच्यते जवरः
 54 शार्दूलेष्व अथ धर्मज्ञ शरमॊ जवर इहॊच्यते
     मानुषेषु तु धर्मज्ञ जवरॊ नामैष विश्रुतः
     मरणे जन्मनि तथा मध्ये चाविशते नरम
 55 एतन माहेश्वरं तेजॊ जवरॊ नाम सुदारुणः
     नमस्यश चैव मान्यश च सर्वप्रानिभिर ईश्वरः
 56 अनेन हि समाविष्टॊ वृत्रॊ धर्मभृतां वरः
     वयजृम्भत ततः शक्रस तस्मै वज्रम अवासृजत
 57 परविश्य वज्रॊ वृत्रं तु दारयाम आस भारत
     दारितश च सवज्रेण महायॊगी महासुरः
     जगाम परमस्थानं विष्णॊर अमिततेजसः
 58 विष्णुभक्त्या हि तेनेदं जगद वयाप्तम अभूत पुरा
     तस्माच च निहतॊ युद्धे विष्णॊ सथानम अवाप्तवान
 59 इत्य एष वृत्रम आश्रित्य जवरस्य महतॊ मया
     विस्तरः कथितः पुत्र किम अन्यत परब्रवीमि ते
 60 इमां जवरॊत्पत्तिम अदीनमानसः; पथेत सदा यः सुसमाहितॊ नरः
     विमुक्तरॊगः स सुखी मुदा युतॊ; लभेत कामान स यथा मनीसितान
  1 [y]
      pitāmaha mahāprājña sarvaśāstraviśārada
      asti vṛtravadhād eva vivakṣā mama jāyate
  2 jvareṇa mohito vṛtraḥ kathitas te janādhipa
      nihato vāsaveneha vajreṇeti mamānagha
  3 katham eṣa mahāprājña jvaraḥ prādurabhūt kutaḥ
      jvarotpattiṃ nipunataḥ śrotum icchāmy ahaṃ prabho
  4 [bhī]
      śṛṇu rājañ jvarasyeha saṃbhavaṃ lokaviśrutam
      vistaraṃ cāsya vakṣyāmi yādṛśaṃ caiva bhārata
  5 purā meror mahārāja śṛṅgaṃ trailokyaviśrutam
      jyotiṣkaṃ nāma sāvitraṃ sarvaratnavibhūsitam
      aprameyam anādhṛṣyaṃ sarvalokeṣu bhārata
  6 tatra devo giritate hemadhātuvibhūsite
      paryaṅka iva vibhrājann upaviṣṭo babhūva ha
  7 śailarājasutā cāsya nityaṃ pārśve sthitā babhau
      tathā devā mahātmāno vasavaś ca mahaujasaḥ
  8 tathaiva ca mahātmānāv aśvinau bhiṣajāṃ varau
      tathā vaiśvaraṇo rājā guhyakair abhisaṃvṛtaḥ
  9 yakṣāṇām adhipaḥ śrīmān kailāsanilayaḥ prabhuḥ
      aṅgiraḥ pramukhāś caiva tathā devarṣayo 'pare
  10 viśvāvasuś ca gandharvas tathā nārada parvatau
     apsarogaṇasaṃghāś ca samājagmur anekaśaḥ
 11 vavau śivaḥ sukho vāyur nānā gandhavahaḥ śuciḥ
     sarvartukusumopetāḥ puṣpavanto mahādrumāḥ
 12 tathā vidyādharāś caiva siddhāś caiva tapodhanāḥ
     mahādevaṃ paśupatiṃ paryupāsanta bhārata
 13 bhūtāni ca mahārāja nānārūpadharāṇy atha
     rākṣasāś ca mahāraudrāḥ piśācāś ca mahābalāḥ
 14 bahurūpadharā hṛṣṭā nānā praharanodyatāḥ
     devasyānucarās tatra tasthire cānalopamāḥ
 15 nandī ca bhagavāṃs tatra devasyānumate sthitaḥ
     pragṛhya jvalitaṃ śūlaṃ dīpyamānaṃ svatejasā
 16 gaṅgā ca saritāṃ śreṣṭhā sarvatīrthajalodbhavā
     paryupāsata taṃ devaṃ rūpiṇī kurunandana
 17 evaṃ sa bhagavāṃs tatra pūjyamānaḥ surarṣibhiḥ
     devaiś ca sumahābhāgair mahādevo vyatiṣṭhata
 18 kasya cit tv atha kālasya dakṣo nāma prajāpatiḥ
     pūrvoktena vidhānena yakṣyamāṇo 'nvapadyata
 19 tatas tasya makhaṃ devāḥ sarve śakrapurogamāḥ
     gamanāya samāgamya buddhim āpedire tadā
 20 te vimānair mahātmāno jvalitair jvalanaprabhāḥ
     devasyānumate 'gacchan gaṅgā dvāram iti śrutiḥ
 21 prasthitā devatā dṛṣṭvā śailarājasutā tadā
     uvāca vacanaṃ sādhvī devaṃ paśupatiṃ patim
 22 bhagavan kva nu yānty ete devāḥ śakrapurogamāḥ
     brūhi tattvena tattvajña saṃśayo me mahān ayam
 23 [maheṣvara]
     dakṣo nāma mahābhāge prajānāṃ patir uttamaḥ
     hayamedhena yajate tatra yānti divaukasaḥ
 24 [umā]
     yajñam etaṃ mahābhāga kimarthaṃ nābhigacchasi
     kena va pratiṣedhena gamanaṃ te na vidyate
 25 [maheṣvara]
     surair eva mahābhāge sarvam etad anuṣṭhitam
     yajñeṣu sarveṣu mama na bhāga upakalpitaḥ
 26 pūrvopāyopapannena mārgeṇa varavarṇini
     na me surāḥ prayacchanti bhāgaṃ yajñasya dharmataḥ
 27 [umā]
     bhagavan sarvabhūteṣu prabhavābhyadhiko guṇaiḥ
     ajeyaś cāpradhṛṣyaś ca tejasā yaśasā śriyā
 28 anena te mahābhāga pratiṣedhena bhāgataḥ
     atīva duḥkham utpannaṃ vepathuś ca mamānagha
 29 [bhī]
     evam uktvā tu sā devī devaṃ paśupatiṃ patim
     tūsnīṃ bhūtābhavad rājan dahyamānena cetasā
 30 atha devyā mataṃ jñātvā hṛdgataṃ yac cikīrṣitam
     sa samājñāpayām āsa tiṣṭha tvam iti nandinam
 31 tato yogabalaṃ kṛtvā sarvayogeśvareśvaraḥ
     taṃ yajñaṃ sumahātejā bhīmair anucarais tadā
     sahasā ghātayām āsa devadevaḥ pināka dhṛk
 32 ke cin nādān amuñcanta ke cid dhāsāṃś ca cakrire
     rudhireṇāpare rājaṃs tatrāgniṃ samavākiran
 33 ke cid yūpān samutpātya babhramur vikṛtānanāḥ
     āsyair anye cāgrasanta tathaiva paricārakān
 34 tataḥ sa yajño nṛpate vadhyamānaḥ samantataḥ
     āsthāya mṛgarūpaṃ vai kham evābhyapatat tadā
 35 taṃ tu yajñaṃ tathārūpaṃ gacchantam upalabhya saḥ
     dhanur ādāya bānaṃ ca tadānvasarata prabhuḥ
 36 tatas tasya sureśasya krodhād amitatejasaḥ
     lalātāl prasṛto ghoraḥ svedabindur babhūva ha
 37 tasmin patitamātre tu svedabindau tathā bhuvi
     prādurbabhūva sumahān agniḥ kālānalopamaḥ
 38 tatra cājāyata tadā puruṣaḥ puruṣarṣabha
     hrasvo 'timātraraktākṣo hari śmaśrur vibhīsanaḥ
 39 ūrdhvakeśo 'tilomāṅgaḥ śyenolūkas tathaiva ca
     karālaḥ kṛṣṇa varṇaś ca raktavāsās tathaiva ca
 40 taṃ yajñaṃ sa mahāsattvo 'dahat kakṣam ivānalaḥ
     devāś cāpy adravan sarve tato bhītā diśo daśa
 41 tena tasmin vicaratā puruṣeṇa viśāṃ pate
     pṛthivī vyacalad rājann atīva bharatarṣabha
 42 hāhābhūte pravṛtte tu nāde lokabhayaṃkare
     pitāmaho mahādevaṃ darśayan pratyabhāsata
 43 bhavato 'pi surāḥ sarve bhāgaṃ dāsyanti vai prabho
     kriyatāṃ pratisaṃhāraḥ sarvadeveśvara tvayā
 44 imā hi devatāḥ sarvā ṛṣayaś ca paraṃtapa
     tava krodhān mahādeva na śāntim upalebhire
 45 yaś caiṣa puruṣo jātaḥ svedāt te vibudhottama
     jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati
 46 ekībhūtasya na hy asya dhāraṇe tejasaḥ prabho
     samarthā sakalā pṛthvī bahudhā sṛjyatām ayam
 47 ity ukto brahmaṇā devo bhāge cāpi prakalpite
     bhagavantaṃ tathety āha brahmāṇam amitaujasam
 48 parāṃ ca prītim agamad utsmayaṃś ca pināka dhṛk
     avāpa ca tadā bhāgaṃ yathoktaṃ brahmaṇā bhavaḥ
 49 jvaraṃ ca sarvadharmajño bahudhā vyasṛjat tadā
     śānty arthaṃ sarvabhūtānāṃ śṛṇu tac cāpi putraka
 50 śīrṣābhitāpo nāgānāṃ parvatānāṃ śilā jatuḥ
     apāṃ tu nīlikāṃ vidyān nirmokaṃ bhujageṣu ca
 51 khorakaḥ saurabheyāṇām ūsaraṃ pṛthivītale
     paśūnām api dharmajña dṛṣṭipratyavarodhanam
 52 randhrāgatam athāśvānāṃ śikhodbhedaś ca barhiṇam
     netrarogaḥ kokilānāṃ jvaraḥ prokto mahātmanā
 53 abjānāṃ pitta bhedaś ca sarveṣām iti naḥ śrutam
     śukānām api sarveṣāṃ hikkikā procyate jvaraḥ
 54 śārdūleṣv atha dharmajña śramo jvara ihocyate
     mānuṣeṣu tu dharmajña jvaro nāmaiṣa viśrutaḥ
     maraṇe janmani tathā madhye cāviśate naram
 55 etan māheśvaraṃ tejo jvaro nāma sudāruṇaḥ
     namasyaś caiva mānyaś ca sarvaprānibhir īśvaraḥ
 56 anena hi samāviṣṭo vṛtro dharmabhṛtāṃ varaḥ
     vyajṛmbhata tataḥ śakras tasmai vajram avāsṛjat
 57 praviśya vajro vṛtraṃ tu dārayām āsa bhārata
     dāritaś ca savajreṇa mahāyogī mahāsuraḥ
     jagāma paramasthānaṃ viṣṇor amitatejasaḥ
 58 viṣṇubhaktyā hi tenedaṃ jagad vyāptam abhūt purā
     tasmāc ca nihato yuddhe viṣṇo sthānam avāptavān
 59 ity eṣa vṛtram āśritya jvarasya mahato mayā
     vistaraḥ kathitaḥ putra kim anyat prabravīmi te
 60 imāṃ jvarotpattim adīnamānasaḥ; pathet sadā yaḥ susamāhito naraḥ
     vimuktarogaḥ sa sukhī mudā yuto; labheta kāmān sa yathā manīsitān


Next: Chapter 275