Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 257

  1 [भी]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      परजानाम अनुकम्पार्थं गीतं राज्ञा विचख्नुना
  2 छिन्नस्थूनं वृषं दृष्ट्वा विरावं च गवां भृशम
      गॊग्रहे यज्ञवातस्य परेक्षमाणः स पार्थिवः
  3 सवस्ति गॊभ्यॊ ऽसतु लॊकेषु ततॊ निर्वचनं कृतम
      हिंसायां हि परवृत्तायाम आशीर एषानुकल्पिता
  4 अव्यवस्थित मर्यादैर विमूढैर नास्तिकैर नरैः
      संशयात्मभिर अव्यक्तैर हिंसा समनुकीर्तिता
  5 सर्वकर्म सवहिंसा हि धर्मात्मा मनुर अब्रवीत
      कामरागाद विहिंसन्ति बहिर वेद्यां पशून नराः
  6 तस्मात परमानतः कार्यॊ धर्मः सूक्ष्मॊ विजानता
      अहिंसैव हि सर्वेभ्यॊ धर्मेभ्यॊ जयायसी मता
  7 उपॊष्य संशितॊ भूत्वा हित्वा वेद कृताः शरुतीः
      आचार इत्य अनाचाराः कृपणाः फलहेतवः
  8 यदि यज्ञांश च वृक्षांश च यूपांश चॊद्धिश्य मानवाः
      वृथा मांसानि खादन्ति नैष धर्मः परशस्यते
  9 मांसं मधु सुरा मत्स्या आसवं कृसरौदनम
      धूर्तैः परवर्तितं हय एतन नैतद वेदेषु कल्पितम
  10 कामान मॊहाच च लॊभाच च लौल्यम एतत परवर्तितम
     विष्णुम एवाभिजानन्ति सर्वयज्ञेषु बराह्मणाः
     पायसैः सुमनॊभिश च तस्यापि यजनं समृतम
 11 यज्ञियाश चैव ये वृक्षा वेदेषु परिकल्पिताः
     यच चापि किं चित कर्तव्यम अन्यच चॊक्षैः सुसंस्कृतम
     महासत्त्वैः शुद्धभावैः सर्वं देवार्हम एव तत
 12 [य]
     शरीरम आपदश चापि विवदन्त्य अविहिंसतः
     कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति
 13 [भी]
     यथा शरीरं न गलायेन नेयान मृत्युवशं यथा
     तथा कर्मसु वर्तेत समर्थॊ धर्मम आचरेत
  1 [bhī]
      atrāpy udāharantīmam itihāsaṃ purātanam
      prajānām anukampārthaṃ gītaṃ rājñā vicakhnunā
  2 chinnasthūnaṃ vṛṣaṃ dṛṣṭvā virāvaṃ ca gavāṃ bhṛśam
      gograhe yajñavātasya prekṣamāṇaḥ sa pārthivaḥ
  3 svasti gobhyo 'stu lokeṣu tato nirvacanaṃ kṛtam
      hiṃsāyāṃ hi pravṛttāyām āśīr eṣānukalpitā
  4 avyavasthita maryādair vimūḍhair nāstikair naraiḥ
      saṃśayātmabhir avyaktair hiṃsā samanukīrtitā
  5 sarvakarma svahiṃsā hi dharmātmā manur abravīt
      kāmarāgād vihiṃsanti bahir vedyāṃ paśūn narāḥ
  6 tasmāt pramānataḥ kāryo dharmaḥ sūkṣmo vijānatā
      ahiṃsaiva hi sarvebhyo dharmebhyo jyāyasī matā
  7 upoṣya saṃśito bhūtvā hitvā veda kṛtāḥ śrutīḥ
      ācāra ity anācārāḥ kṛpaṇāḥ phalahetavaḥ
  8 yadi yajñāṃś ca vṛkṣāṃś ca yūpāṃś coddhiśya mānavāḥ
      vṛthā māṃsāni khādanti naiṣa dharmaḥ praśasyate
  9 māṃsaṃ madhu surā matsyā āsavaṃ kṛsaraudanam
      dhūrtaiḥ pravartitaṃ hy etan naitad vedeṣu kalpitam
  10 kāmān mohāc ca lobhāc ca laulyam etat pravartitam
     viṣṇum evābhijānanti sarvayajñeṣu brāhmaṇāḥ
     pāyasaiḥ sumanobhiś ca tasyāpi yajanaṃ smṛtam
 11 yajñiyāś caiva ye vṛkṣā vedeṣu parikalpitāḥ
     yac cāpi kiṃ cit kartavyam anyac cokṣaiḥ susaṃskṛtam
     mahāsattvaiḥ śuddhabhāvaiḥ sarvaṃ devārham eva tat
 12 [y]
     śarīram āpadaś cāpi vivadanty avihiṃsataḥ
     kathaṃ yātrā śarīrasya nirārambhasya setsyati
 13 [bhī]
     yathā śarīraṃ na glāyen neyān mṛtyuvaśaṃ yathā
     tathā karmasu varteta samartho dharmam ācaret


Next: Chapter 258