Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 253

  1 [भी]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      तुलाधारस्य वाक्यानि धर्मे जाजलिना सह
  2 वने वनचरः कश चिज जाजलिर नाम वै दविजः
      सागरॊद्देशम आगम्य तपस तेपे महातपः
  3 नियतॊ नियताहारश चीराजिनजता धरः
      मलपङ्क धरॊ धीमान बहून वर्षगणान मुनिः
  4 स कदा चिन महातेजा जलवासॊ महीपते
      चचार लॊकान विप्रर्षिः परेक्षमाणॊ मनॊजवः
  5 स चिन्तयाम आस मुनिर जलमध्ये कदा चन
      विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम
  6 न मया सदृशॊ ऽसतीह लॊके सथावरजङ्गमे
      अप्सु वैहायसं गच्छेन मया यॊ ऽनयः सहेति वै
  7 स दृश्यमानॊ रक्षॊभिर जलमध्ये ऽवदत ततः
      अब्रुवंश च पिशाचास तं नैवं तवं वक्तुम अर्हसि
  8 तुला धारॊ वणिग्धर्मा वाराणस्यां महायशः
      सॊ ऽपय एवं नार्हते वक्तुं यथा तवं दविजसत्तम
  9 इत्य उक्तॊ जाजलिर भूतैः परत्युवाच महातपः
      पश्येयं तम अहं पराज्ञं तुलाधारं यशस्विनम
  10 इति बरुवाणं तम ऋषिं रक्षांस्य उद्धृत्य सागरात
     अब्रुवन गच्छ पन्थानम आस्थायेमं दविजॊत्तम
 11 इत्य उक्तॊ जाजलिर भूतैर जगाम विमनास तदा
     वाराणस्यां तुलाधारं समासाद्याब्रवीद वचः
 12 [य]
     किं कृतं सुकृतं कर्म तात जाजलिना पुरा
     येन सिद्धिं परां पराप्तस तन नॊ वयाख्यातुम अर्हसि
 13 [भी]
     अतीव तपसा युक्तॊ घॊरेण स बभूव ह
     नद्य उपस्पर्शन रतः सायंप्रातर महातपः
 14 अग्नीन परिचरन सम्यक सवाध्यायपरमॊ दविजः
     वानप्रस्थविधानज्ञॊ जाजलिर जवलितः शरिया
 15 सत्ये तपसि तिष्ठन स न च धर्मम अवैक्षत
     वर्षास्व आकाशशायी स हेमन्ते जलसंश्रयः
 16 वतातप सहॊ गरीस्मे न च धर्मम अविन्दत
     दुःखशय्याश च विविधा भूमौ च परिवर्तनम
 17 ततः कदा चित स मुनिर वर्षास्व आकाशम आस्थितः
     अन्तरिक्षाज जलं मूर्ध्ना परत्यगृह्णान मुहुर मुहुर
 18 अथ तस्य जताः कलिन्ना बभूवुर गरथिताः परभॊ
     अरण्यगमनान नित्यं मलिनॊ मलसंयुताः
 19 स कदा चिन निराहारॊ वायुभक्षॊ महातपः
     तस्थौ काष्ठवद अव्यग्रॊ न चचाल च कर्हि चित
 20 तस्य सम सथानु भूतस्य निर्विचेष्टस्य भारत
     कुलिङ्ग शकुनौ राजन नीदं शिरसि चक्रतुः
 21 स तौ दयावान विप्रर्षिर उपप्रैक्षत दम्पती
     कुर्वाणं नीदकं तत्र जतासु तृणतन्तुभिः
 22 यदा स न चलत्य एव सथानु भूतॊ महातपः
     ततस तौ परिविश्वस्तौ सुखं तत्रॊसतुस तदा
 23 अतीतास्व अथ वर्षासु शरत्काल उपस्थिते
     पराजापत्येन विधिना विश्वानात काममॊहितौ
 24 तत्रापातयतां राजञ शिरस्य अन्दानि खेचरौ
     तान्य अबुध्यत तेजस्वी स विप्रः संशितव्रतः
 25 बुद्ध्वा च स महातेजा न चचालैव जाजलिः
     धर्मे धृतमना नित्यं नाधर्मं स तव अरॊचयत
 26 अहन्य अहनि चागम्य ततस तौ तस्य मूर्धनि
     आश्वासितौ वै वसतः संप्रहृष्टौ तदा विभॊ
 27 अन्देभ्यस तव अथ पुष्टेभ्यः परजायन्त शकुन्तकाः
     वयवर्थन्त च तत्रैव न चाकम्पत जाजलिः
 28 स रक्षमाणस तव अन्दानि कुलिङ्गानां यतव्रतः
     तथैव तस्थौ धर्मात्मा निर्वेचेष्टः समाहितः
 29 ततस तु कालसमये बभूवुस ते ऽथ पक्षिणः
     बुबुधे तांश च स मुनिर जातपक्षाञ शकुन्तकान
 30 ततः कदा चित तांस तत्र पश्यन पक्षीन यतव्रतः
     बभूव परमप्रीतस तदा मतिमतां वरः
 31 तथा तान अभिसंवृद्धान दृष्ट्वा चाप्नुवतां मुदम
     शकुनौ निर्भयौ तत्र ऊसतुश चात्मजैः सह
 32 जातपक्षांश च सॊ ऽपश्यद उद्दीनान पुनरागतान
     सायं सायं दविजान विप्रॊ न चाकम्पत जाजलिः
 33 कदा चित पुनर अभ्येत्य पुनर गच्छन्ति संततम
     तयक्ता मातृपितृभ्यां ते न चाकम्पत जाजलिः
 34 अथ ते दिवसं चारीं गत्वा सायं पुनर नृप
     उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः
 35 कदा चिद दिवसान पञ्च समुत्पत्य विहंगमाः
     सस्थे ऽहनि समाजग्मुर न चाकम्पत जाजलिः
 36 करमेण च पुनः सर्वे दिवसानि बहून्य अपि
     नॊपावर्तन्त शकुना जातप्रानाः सम ते यदा
 37 कदा चिन मासमात्रेण समुत्पत्य विहङ्गमाः
     नैवागच्छंस ततॊ राजन परातिष्ठत स जाजलिः
 38 ततस तेषु परलीनेषु जाजलिर जातविस्मयः
     सिद्धॊ ऽसमीति मतिं चक्रे ततस तं मान आविशत
 39 स तथा निर्गतान दृष्ट्वा शकुन्तान नियतव्रतः
     संभावितात्मा संभाव्य भृशं परीतस तदाभवन
 40 स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम
     उदयन्तम अथादित्यम अभ्यगच्छन महातपः
 41 संभाव्य चतकान मूर्ध्नि जाजलिर जपतां वरः
     आस्फॊतयत तद आकाशे धर्मः पराप्तॊ मयेति वै
 42 अथान्तरिक्षे वाग आसीत तां स शुश्राव जाजलिः
     धर्मेण न समस तवं वै तुलाधारस्य जाजले
 43 वाराणस्यां महाप्राज्ञस तुलाधारः परतिष्ठितः
     सॊ ऽपय एवं नार्हते वक्तुं यथा तवं भाससे दविज
 44 सॊ ऽमर्षवशम आपन्नस तुलाधर दिदृक्षया
     पृथिवीम अचरद राजन यत्रसायं गृहॊ मुनिः
 45 कालेन महतागच्छत स तु वाराणसीं पुरीम
     विक्रीणन्तं च पन्यानि तुला धारं ददर्श सः
 46 सॊ ऽपि दृष्ट्वैव तं विप्रम आयान्तं भान्द जीविनः
     समुत्थाय सुसंहृष्टः सवागतेनाभ्यपूजयत
 47 [तुला]
     आयान एवासि विदितॊ मम बरह्मन न संशयः
     बरवीमि यत तु वचनं तच छृणुष्व दविजॊत्तम
 48 सागरानूपम आश्रित्य तपस तप्तं तवया महत
     न च धर्मस्य संज्ञां तवं पुरा वेत्थ कथं चन
 49 ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः
     कषिप्रं शिरस्य अजायन्त ते च संभावितास तवया
 50 जातपक्षा यदा ते च गताश चारीम इतस ततः
     मन्यमानस ततॊ धर्मं चटक परभवं दविज
     खे वाचं तवम अथाश्रौषीर मां परति दविजसत्तम
 51 अमर्षवशम आपन्नस ततः पराप्तॊ भवान इह
     करवाणि परियं किं ते तद बरूहि दविजसत्तम
  1 [bhī]
      atrāpy udāharantīmam itihāsaṃ purātanam
      tulādhārasya vākyāni dharme jājalinā saha
  2 vane vanacaraḥ kaś cij jājalir nāma vai dvijaḥ
      sāgaroddeśam āgamya tapas tepe mahātapaḥ
  3 niyato niyatāhāraś cīrājinajatā dharaḥ
      malapaṅka dharo dhīmān bahūn varṣagaṇān muniḥ
  4 sa kadā cin mahātejā jalavāso mahīpate
      cacāra lokān viprarṣiḥ prekṣamāṇo manojavaḥ
  5 sa cintayām āsa munir jalamadhye kadā cana
      viprekṣya sāgarāntāṃ vai mahīṃ savanakānanām
  6 na mayā sadṛśo 'stīha loke sthāvarajaṅgame
      apsu vaihāyasaṃ gacchen mayā yo 'nyaḥ saheti vai
  7 sa dṛśyamāno rakṣobhir jalamadhye 'vadat tataḥ
      abruvaṃś ca piśācās taṃ naivaṃ tvaṃ vaktum arhasi
  8 tulā dhāro vaṇigdharmā vārāṇasyāṃ mahāyaśaḥ
      so 'py evaṃ nārhate vaktuṃ yathā tvaṃ dvijasattama
  9 ity ukto jājalir bhūtaiḥ pratyuvāca mahātapaḥ
      paśyeyaṃ tam ahaṃ prājñaṃ tulādhāraṃ yaśasvinam
  10 iti bruvāṇaṃ tam ṛṣiṃ rakṣāṃsy uddhṛtya sāgarāt
     abruvan gaccha panthānam āsthāyemaṃ dvijottama
 11 ity ukto jājalir bhūtair jagāma vimanās tadā
     vārāṇasyāṃ tulādhāraṃ samāsādyābravīd vacaḥ
 12 [y]
     kiṃ kṛtaṃ sukṛtaṃ karma tāta jājalinā purā
     yena siddhiṃ parāṃ prāptas tan no vyākhyātum arhasi
 13 [bhī]
     atīva tapasā yukto ghoreṇa sa babhūva ha
     nady upasparśana rataḥ sāyaṃprātar mahātapaḥ
 14 agnīn paricaran samyak svādhyāyaparamo dvijaḥ
     vānaprasthavidhānajño jājalir jvalitaḥ śriyā
 15 satye tapasi tiṣṭhan sa na ca dharmam avaikṣata
     varṣāsv ākāśaśāyī sa hemante jalasaṃśrayaḥ
 16 vatātapa saho grīsme na ca dharmam avindata
     duḥkhaśayyāś ca vividhā bhūmau ca parivartanam
 17 tataḥ kadā cit sa munir varṣāsv ākāśam āsthitaḥ
     antarikṣāj jalaṃ mūrdhnā pratyagṛhṇān muhur muhur
 18 atha tasya jatāḥ klinnā babhūvur grathitāḥ prabho
     araṇyagamanān nityaṃ malino malasaṃyutāḥ
 19 sa kadā cin nirāhāro vāyubhakṣo mahātapaḥ
     tasthau kāṣṭhavad avyagro na cacāla ca karhi cit
 20 tasya sma sthānu bhūtasya nirviceṣṭasya bhārata
     kuliṅga śakunau rājan nīdaṃ śirasi cakratuḥ
 21 sa tau dayāvān viprarṣir upapraikṣata dampatī
     kurvāṇaṃ nīdakaṃ tatra jatāsu tṛṇatantubhiḥ
 22 yadā sa na calaty eva sthānu bhūto mahātapaḥ
     tatas tau pariviśvastau sukhaṃ tatrosatus tadā
 23 atītāsv atha varṣāsu śaratkāla upasthite
     prājāpatyena vidhinā viśvānāt kāmamohitau
 24 tatrāpātayatāṃ rājañ śirasy andāni khecarau
     tāny abudhyata tejasvī sa vipraḥ saṃśitavrataḥ
 25 buddhvā ca sa mahātejā na cacālaiva jājaliḥ
     dharme dhṛtamanā nityaṃ nādharmaṃ sa tv arocayat
 26 ahany ahani cāgamya tatas tau tasya mūrdhani
     āśvāsitau vai vasataḥ saṃprahṛṣṭau tadā vibho
 27 andebhyas tv atha puṣṭebhyaḥ prajāyanta śakuntakāḥ
     vyavarthanta ca tatraiva na cākampata jājaliḥ
 28 sa rakṣamāṇas tv andāni kuliṅgānāṃ yatavrataḥ
     tathaiva tasthau dharmātmā nirveceṣṭaḥ samāhitaḥ
 29 tatas tu kālasamaye babhūvus te 'tha pakṣiṇaḥ
     bubudhe tāṃś ca sa munir jātapakṣāñ śakuntakān
 30 tataḥ kadā cit tāṃs tatra paśyan pakṣīn yatavrataḥ
     babhūva paramaprītas tadā matimatāṃ varaḥ
 31 tathā tān abhisaṃvṛddhān dṛṣṭvā cāpnuvatāṃ mudam
     śakunau nirbhayau tatra ūsatuś cātmajaiḥ saha
 32 jātapakṣāṃś ca so 'paśyad uddīnān punarāgatān
     sāyaṃ sāyaṃ dvijān vipro na cākampata jājaliḥ
 33 kadā cit punar abhyetya punar gacchanti saṃtatam
     tyaktā mātṛpitṛbhyāṃ te na cākampata jājaliḥ
 34 atha te divasaṃ cārīṃ gatvā sāyaṃ punar nṛpa
     upāvartanta tatraiva nivāsārthaṃ śakuntakāḥ
 35 kadā cid divasān pañca samutpatya vihaṃgamāḥ
     sasthe 'hani samājagmur na cākampata jājaliḥ
 36 krameṇa ca punaḥ sarve divasāni bahūny api
     nopāvartanta śakunā jātaprānāḥ sma te yadā
 37 kadā cin māsamātreṇa samutpatya vihaṅgamāḥ
     naivāgacchaṃs tato rājan prātiṣṭhata sa jājaliḥ
 38 tatas teṣu pralīneṣu jājalir jātavismayaḥ
     siddho 'smīti matiṃ cakre tatas taṃ māna āviśat
 39 sa tathā nirgatān dṛṣṭvā śakuntān niyatavrataḥ
     saṃbhāvitātmā saṃbhāvya bhṛśaṃ prītas tadābhavan
 40 sa nadyāṃ samupaspṛśya tarpayitvā hutāśanam
     udayantam athādityam abhyagacchan mahātapaḥ
 41 saṃbhāvya catakān mūrdhni jājalir japatāṃ varaḥ
     āsphotayat tad ākāśe dharmaḥ prāpto mayeti vai
 42 athāntarikṣe vāg āsīt tāṃ sa śuśrāva jājaliḥ
     dharmeṇa na samas tvaṃ vai tulādhārasya jājale
 43 vārāṇasyāṃ mahāprājñas tulādhāraḥ pratiṣṭhitaḥ
     so 'py evaṃ nārhate vaktuṃ yathā tvaṃ bhāsase dvija
 44 so 'marṣavaśam āpannas tulādhara didṛkṣayā
     pṛthivīm acarad rājan yatrasāyaṃ gṛho muniḥ
 45 kālena mahatāgacchat sa tu vārāṇasīṃ purīm
     vikrīṇantaṃ ca panyāni tulā dhāraṃ dadarśa saḥ
 46 so 'pi dṛṣṭvaiva taṃ vipram āyāntaṃ bhānda jīvinaḥ
     samutthāya susaṃhṛṣṭaḥ svāgatenābhyapūjayat
 47 [tulā]
     āyān evāsi vidito mama brahman na saṃśayaḥ
     bravīmi yat tu vacanaṃ tac chṛṇuṣva dvijottama
 48 sāgarānūpam āśritya tapas taptaṃ tvayā mahat
     na ca dharmasya saṃjñāṃ tvaṃ purā vettha kathaṃ cana
 49 tataḥ siddhasya tapasā tava vipra śakuntakāḥ
     kṣipraṃ śirasy ajāyanta te ca saṃbhāvitās tvayā
 50 jātapakṣā yadā te ca gatāś cārīm itas tataḥ
     manyamānas tato dharmaṃ caṭaka prabhavaṃ dvija
     khe vācaṃ tvam athāśrauṣīr māṃ prati dvijasattama
 51 amarṣavaśam āpannas tataḥ prāpto bhavān iha
     karavāṇi priyaṃ kiṃ te tad brūhi dvijasattama


Next: Chapter 254