Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 251

  1 [य]
      इमे वै मानवाः सर्वे धर्मं परति विशङ्किताः
      कॊ ऽयं धर्मः कुतॊ धर्मस तन मे बरूहि पितामह
  2 धर्मॊ नव अयम इहार्थः किम अमुत्रार्थॊ ऽपि वा भवेत
      उभयार्थॊ ऽपि वा धर्मस तन मे बरूहि पितामह
  3 [भीस्म]
      सद आचारः समृतिर वेदास तरिविधं धर्मलक्षणम
      चतुर्थम अर्थम इत्य आहुः कवयॊ धर्मलक्षणम
  4 अपि हय उक्तानि कर्माणि वयवस्यन्त्य उत्तरावरे
      लॊकयात्रार्थम एवेह धर्मस्य नियमः कृतः
      उभयत्र सुखॊदर्क इह चैव परत्र च
  5 अलब्ध्वा निपुनं धर्मं पापः पापे परसज्जति
      न च पापकृतः पापान मुच्यन्ते के चिद आपदि
  6 अपापवादी भवति यदा भवति धर्मवित
      धर्मस्य निष्ठा सवाचारस तम एवाश्रित्य भॊत्स्यसे
  7 यदाधर्मसमाविष्टॊ धनं गृह्णाति तस्करः
      रमते निर्हरन सतेनः परवित्तम अराजके
  8 यदास्य तद धरन्त्य अन्ये तदा राजानम इच्छति
      तदा तेषां सपृहयते ये वै तुष्टाः सवकैर धनैः
  9 अभीतः शुचिर अभ्येति राजद्वारम अशङ्कितः
      न हि दुश्चरितं किं चिद अन्तरात्मनि पश्यति
  10 सत्यस्य वचनं साधु न सत्याद विद्यते परम
     सत्येन विधृतं सर्वं सर्वं सत्ये परतिष्ठितम
 11 अपि पापकृतॊ रौद्राः सत्यं कृत्वा पृथक पृथक
     अद्रॊहम अविसंवादं परवर्तन्ते तदाश्रयाः
     ते चेन मिथॊ ऽधृतिं कुर्युर विनश्येयुर असंशयम
 12 न हर्तव्यं परधनम इति धर्मः सनातनः
     मन्यन्ते बलवन्तस तं दुर्बलैः संप्रवर्तितम
     यदा नियति दौर्बल्यम अथैषाम एव रॊचते
 13 न हय अत्यन्तं बलयुता भवन्ति सुखिनॊ ऽपि वा
     तस्माद अनार्जवे बुद्धिर न कार्या ते कथं चन
 14 असाधुभ्यॊ ऽसय न भयं न चॊरेभ्यॊ न राजतः
     न किं चित कस्य चित कुर्वन निर्भयः शुचिर आवसेत
 15 सर्वतः शङ्कते सतेनॊ मृगॊ गरामम इवेयिवान
     बहुधाचरितं पापम अन्यत्रैवानुपश्यति
 16 मुदितः शुचिर अभ्येति सर्वतॊ निर्भयः सदा
     न हि दुश्चरितं किं चिद आत्मनॊ ऽनयेषु पश्यति
 17 दातव्यम इत्य अयं धर्म उक्तॊ भूतहिते रतैः
     तं मन्यन्ते धनयुताः कृपणैः संप्रवर्तितम
 18 यदा नियति कार्पण्यम अथैषाम एव रॊचते
     न हय अत्यन्तं धनवन्तॊ भवन्ति सुखिनॊ ऽपि वा
 19 यद अन्यैर विहितं नेच्छेद आत्मनः कर्म पूरुषः
     न तत्परेषु कुर्वीत जानन्न अप्रियम आत्मनः
 20 यॊ ऽनयस्य सयाद उपपतिः स कं किं वक्तुम अर्हति
     यद अन्यस तस्य तत कुर्यान न मृष्येद इति मे मतिः
 21 जीवितुं यः सवयं चेच्छेत कथं सॊ ऽनयं परघातयेत
     यद यद आत्मन इच्छेत तत्परस्यापि चिन्तयेत
 22 अतिरिक्तैः संविभजेद भॊगैर अन्यान अकिंचनान
     एतस्मात कारणाद धात्रा कुसीदं संप्रवर्तितम
 23 यस्मिंस तु देवाः समये संतिष्ठेरंस तथा भवेत
     अथ चेल लाभसमये सथितिर धर्मे ऽपि शॊभना
 24 सर्वं परियाभ्युपगतं धर्मम आहुर मनीषिणः
     पश्यैतं लक्षणॊद्देशं धर्माधर्मे युधिष्ठिर
 25 लॊकसंग्रह संयुक्तं विधात्रा विहितं पुरा
     सूक्ष्मधर्मार्थनियतं सतां चरितम उत्तमम
 26 धर्मलक्षणम आख्यातम एतत ते कुरुसत्तम
     तस्माद अनार्जवे बुद्धिर न कार्या ते कथं चन
  1 [y]
      ime vai mānavāḥ sarve dharmaṃ prati viśaṅkitāḥ
      ko 'yaṃ dharmaḥ kuto dharmas tan me brūhi pitāmaha
  2 dharmo nv ayam ihārthaḥ kim amutrārtho 'pi vā bhavet
      ubhayārtho 'pi vā dharmas tan me brūhi pitāmaha
  3 [bhīsma]
      sad ācāraḥ smṛtir vedās trividhaṃ dharmalakṣaṇam
      caturtham artham ity āhuḥ kavayo dharmalakṣaṇam
  4 api hy uktāni karmāṇi vyavasyanty uttarāvare
      lokayātrārtham eveha dharmasya niyamaḥ kṛtaḥ
      ubhayatra sukhodarka iha caiva paratra ca
  5 alabdhvā nipunaṃ dharmaṃ pāpaḥ pāpe prasajjati
      na ca pāpakṛtaḥ pāpān mucyante ke cid āpadi
  6 apāpavādī bhavati yadā bhavati dharmavit
      dharmasya niṣṭhā svācāras tam evāśritya bhotsyase
  7 yadādharmasamāviṣṭo dhanaṃ gṛhṇāti taskaraḥ
      ramate nirharan stenaḥ paravittam arājake
  8 yadāsya tad dharanty anye tadā rājānam icchati
      tadā teṣāṃ spṛhayate ye vai tuṣṭāḥ svakair dhanaiḥ
  9 abhītaḥ śucir abhyeti rājadvāram aśaṅkitaḥ
      na hi duścaritaṃ kiṃ cid antarātmani paśyati
  10 satyasya vacanaṃ sādhu na satyād vidyate param
     satyena vidhṛtaṃ sarvaṃ sarvaṃ satye pratiṣṭhitam
 11 api pāpakṛto raudrāḥ satyaṃ kṛtvā pṛthak pṛthak
     adroham avisaṃvādaṃ pravartante tadāśrayāḥ
     te cen mitho 'dhṛtiṃ kuryur vinaśyeyur asaṃśayam
 12 na hartavyaṃ paradhanam iti dharmaḥ sanātanaḥ
     manyante balavantas taṃ durbalaiḥ saṃpravartitam
     yadā niyati daurbalyam athaiṣām eva rocate
 13 na hy atyantaṃ balayutā bhavanti sukhino 'pi vā
     tasmād anārjave buddhir na kāryā te kathaṃ cana
 14 asādhubhyo 'sya na bhayaṃ na corebhyo na rājataḥ
     na kiṃ cit kasya cit kurvan nirbhayaḥ śucir āvaset
 15 sarvataḥ śaṅkate steno mṛgo grāmam iveyivān
     bahudhācaritaṃ pāpam anyatraivānupaśyati
 16 muditaḥ śucir abhyeti sarvato nirbhayaḥ sadā
     na hi duścaritaṃ kiṃ cid ātmano 'nyeṣu paśyati
 17 dātavyam ity ayaṃ dharma ukto bhūtahite rataiḥ
     taṃ manyante dhanayutāḥ kṛpaṇaiḥ saṃpravartitam
 18 yadā niyati kārpaṇyam athaiṣām eva rocate
     na hy atyantaṃ dhanavanto bhavanti sukhino 'pi vā
 19 yad anyair vihitaṃ necched ātmanaḥ karma pūruṣaḥ
     na tatpareṣu kurvīta jānann apriyam ātmanaḥ
 20 yo 'nyasya syād upapatiḥ sa kaṃ kiṃ vaktum arhati
     yad anyas tasya tat kuryān na mṛṣyed iti me matiḥ
 21 jīvituṃ yaḥ svayaṃ cecchet kathaṃ so 'nyaṃ praghātayet
     yad yad ātmana iccheta tatparasyāpi cintayet
 22 atiriktaiḥ saṃvibhajed bhogair anyān akiṃcanān
     etasmāt kāraṇād dhātrā kusīdaṃ saṃpravartitam
 23 yasmiṃs tu devāḥ samaye saṃtiṣṭheraṃs tathā bhavet
     atha cel lābhasamaye sthitir dharme 'pi śobhanā
 24 sarvaṃ priyābhyupagataṃ dharmam āhur manīṣiṇaḥ
     paśyaitaṃ lakṣaṇoddeśaṃ dharmādharme yudhiṣṭhira
 25 lokasaṃgraha saṃyuktaṃ vidhātrā vihitaṃ purā
     sūkṣmadharmārthaniyataṃ satāṃ caritam uttamam
 26 dharmalakṣaṇam ākhyātam etat te kurusattama
     tasmād anārjave buddhir na kāryā te kathaṃ cana


Next: Chapter 252