Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 236

  1 [भी]
      परॊक्ता गृहस्थ वृत्तिस ते विहिता या मनीसिनाम
      तदनन्तरम उक्तं यत तन निबॊध युधिष्ठिर
  2 करमशस तव अवधूयैनां तृतीयां वृत्तिम उत्तमाम
      संयॊगव्रतखिन्नानां वानप्रस्थाश्रमौकसाम
  3 शरूयतां पार्थ भद्रं ते सर्वलॊकाश्रयात्मनाम
      परेक्षापूर्वं परवृत्तानां पुण्यदेशनिवासिनाम
  4 [व]
      गृहस्थस तु यदा पश्येद वली पलितम आत्मनः
      अपत्यस्यैव चापत्यं वनम एव तदाश्रयेत
  5 तृतीयम आयुषॊ भागं वानप्रस्थाश्रमे वसेत
      तान एवाग्नीन परिचरेद यजमानॊ दिवौकसः
  6 नियतॊ नियताहारः सस्थ भक्तॊ ऽपरमादवान
      तद अग्निहॊत्रं ता गावॊ यज्ञाङ्गानि च सर्वशः
  7 अकृष्टं वै वरीहि यवं नीवारं विघसानि च
      हवींसि संप्रयच्छेत मखेष्व अत्रापि पञ्चसु
  8 वानप्रस्थाश्रमे ऽपय एताश चतस्रॊ वृत्तयः समृताः
      सद्यः परक्षालकाः के चित के चिन मासिक संचयाः
  9 वार्षिकं संचयं के चित के चिद दवादश वार्षिकम
      कुर्वन्त्य अतिथिपूजार्थं यज्ञतन्त्रार्थ सिद्धये
  10 अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः
     गरीस्मे च पञ्चतपसः शश्वच च मित भॊजनाः
 11 भूमौ विपरिवर्तन्ते तिष्ठेद वा परपदैर अपि
     सथानासनैर वर्तयन्ति सवनेष्व अभिषिञ्चते
 12 दन्तॊलूखलिनः के चिद अश्मकुत्तास तथापरे
     शुक्लपक्षे पिबन्त्य एके यवागूं कवथितां सकृत
 13 कृष्णपक्षे पिबन्त्य एके भुञ्जते च यथाक्रमम
     मूलैर एके फलैर एके पुष्पैर एके दृध वरताः
 14 वर्तयन्ति यथान्यायं वैखानस मतं शरिताः
     एताश चान्याश च विविधा दिक्षास तेषां मनीसिनाम
 15 चतुर्थश चौपनिषदॊ धर्मः साधारणः समृतः
     वानप्रस्थॊ गृहस्थश च ततॊ ऽनयः संप्रवर्तते
 16 अस्मिन्न एव युगे तात विप्रैः सर्वार्थदर्शिभिः
     अगस्त्यः सप्त ऋषयॊ मधुच्छन्दॊ ऽघमर्षणः
 17 सांकृतिः सुदिवा तन्दिर यवान्नॊ ऽथ कृतश्रमः
     अहॊवीर्यस तथा कव्यास तान्द्यॊ मेधातिथिर बुधः
 18 शलॊ वाकश च निर्वाकः शून्यपालः कृतश्रमः
     एवं धर्मसु विद्वांसस ततः सवर्गम उपागमन
 19 तात परत्यक्षधर्माणस तथा यायावरा गणाः
     ऋषीणाम उग्रतपसां धर्मनैपुन दर्शिनाम
 20 अव्याच्यापरिमेयाश च बराह्मणा वनम आश्रिताः
     वैखानसा वालखिल्याः सिकताश च तथापरे
 21 कर्मभिस ते निरानन्दा धर्मनित्या जितेन्द्रियाः
     गताः परत्यक्षधर्माणस ते सर्वे वनम आश्रिताः
     अनक्षत्रा अनाधृष्या दृश्यन्ते जयॊतिषां गणाः
 22 जरया च परिद्यूनॊ वयाधिना च परपीदितः
     चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं तयजेत
     सद्यस्कारां निरूप्येष्टिं सर्ववेद सदक्षिणाम
 23 आत्मयाजी सॊ ऽऽतमरतिर आत्मक्रीतात्म संश्रयः
     आत्मन्य अग्नीन समारॊप्य तयक्त्वा सर्वपरिग्रहान
 24 सद्यस्क्रांश च यजेद यज्ञान इष्टीश चैवेह सर्वदा
     सदैव याजिनां यज्ञाद आत्मनीझ्या निवर्तते
 25 तरींश चैवाग्नीन यजेत सम्यग आत्मन्य एवात्म मॊक्षणात
     पराणेभ्यॊ यजुषा पञ्च सः पराश्नीयाद अकुत्सयन
 26 केशलॊम नखान वाप्य वानप्रस्थॊ मुनिस ततः
     आश्रमाद आश्रमं सद्यः पूतॊ गच्छति कर्मभिः
 27 अभयं सर्वभूतेभ्यॊ यॊ दत्त्वा परव्रजेद दविजः
     लॊकास तेजॊमयास तस्य परेत्य चानन्त्यम अश्नुते
 28 सुशील वृत्तॊ वयपनीतकल्मषॊ; न चेह नामुत्र च कर्तुम ईहते
     अरॊष मॊहॊ गतसंधि विग्रहॊ; भवेद उदासीनवद आत्मविन नरः
 29 यमेषु चैवात्म गतेषु न वयथेत; सवशास्त्रसूत्राहुति मन्त्रविक्रमः
     भवेद यथेष्टा गतिर आत्मयाजिनॊ; न संशयॊ धर्मपरे जीतेन्द्रिये
 30 ततः परं शरेष्ठम अतीव सद्गुणैर; अधिष्ठितं तरीन अधिवृत्तम उत्तमम
     चतुर्थम उक्तं परमाश्रमं शृणु; परकीर्त्यमानं परमं परायनम
  1 [bhī]
      proktā gṛhastha vṛttis te vihitā yā manīsinām
      tadanantaram uktaṃ yat tan nibodha yudhiṣṭhira
  2 kramaśas tv avadhūyaināṃ tṛtīyāṃ vṛttim uttamām
      saṃyogavratakhinnānāṃ vānaprasthāśramaukasām
  3 śrūyatāṃ pārtha bhadraṃ te sarvalokāśrayātmanām
      prekṣāpūrvaṃ pravṛttānāṃ puṇyadeśanivāsinām
  4 [v]
      gṛhasthas tu yadā paśyed valī palitam ātmanaḥ
      apatyasyaiva cāpatyaṃ vanam eva tadāśrayet
  5 tṛtīyam āyuṣo bhāgaṃ vānaprasthāśrame vaset
      tān evāgnīn paricared yajamāno divaukasaḥ
  6 niyato niyatāhāraḥ sastha bhakto 'pramādavān
      tad agnihotraṃ tā gāvo yajñāṅgāni ca sarvaśaḥ
  7 akṛṣṭaṃ vai vrīhi yavaṃ nīvāraṃ vighasāni ca
      havīṃsi saṃprayaccheta makheṣv atrāpi pañcasu
  8 vānaprasthāśrame 'py etāś catasro vṛttayaḥ smṛtāḥ
      sadyaḥ prakṣālakāḥ ke cit ke cin māsika saṃcayāḥ
  9 vārṣikaṃ saṃcayaṃ ke cit ke cid dvādaśa vārṣikam
      kurvanty atithipūjārthaṃ yajñatantrārtha siddhaye
  10 abhrāvakāśā varṣāsu hemante jalasaṃśrayāḥ
     grīsme ca pañcatapasaḥ śaśvac ca mita bhojanāḥ
 11 bhūmau viparivartante tiṣṭhed vā prapadair api
     sthānāsanair vartayanti savaneṣv abhiṣiñcate
 12 dantolūkhalinaḥ ke cid aśmakuttās tathāpare
     śuklapakṣe pibanty eke yavāgūṃ kvathitāṃ sakṛt
 13 kṛṣṇapakṣe pibanty eke bhuñjate ca yathākramam
     mūlair eke phalair eke puṣpair eke dṛdha vratāḥ
 14 vartayanti yathānyāyaṃ vaikhānasa mataṃ śritāḥ
     etāś cānyāś ca vividhā dikṣās teṣāṃ manīsinām
 15 caturthaś caupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ
     vānaprastho gṛhasthaś ca tato 'nyaḥ saṃpravartate
 16 asminn eva yuge tāta vipraiḥ sarvārthadarśibhiḥ
     agastyaḥ sapta ṛṣayo madhucchando 'ghamarṣaṇaḥ
 17 sāṃkṛtiḥ sudivā tandir yavānno 'tha kṛtaśramaḥ
     ahovīryas tathā kavyās tāndyo medhātithir budhaḥ
 18 śalo vākaś ca nirvākaḥ śūnyapālaḥ kṛtaśramaḥ
     evaṃ dharmasu vidvāṃsas tataḥ svargam upāgaman
 19 tāta pratyakṣadharmāṇas tathā yāyāvarā gaṇāḥ
     ṛṣīṇām ugratapasāṃ dharmanaipuna darśinām
 20 avyācyāparimeyāś ca brāhmaṇā vanam āśritāḥ
     vaikhānasā vālakhilyāḥ sikatāś ca tathāpare
 21 karmabhis te nirānandā dharmanityā jitendriyāḥ
     gatāḥ pratyakṣadharmāṇas te sarve vanam āśritāḥ
     anakṣatrā anādhṛṣyā dṛśyante jyotiṣāṃ gaṇāḥ
 22 jarayā ca paridyūno vyādhinā ca prapīditaḥ
     caturthe cāyuṣaḥ śeṣe vānaprasthāśramaṃ tyajet
     sadyaskārāṃ nirūpyeṣṭiṃ sarvaveda sadakṣiṇām
 23 ātmayājī so ''tmaratir ātmakrītātma saṃśrayaḥ
     ātmany agnīn samāropya tyaktvā sarvaparigrahān
 24 sadyaskrāṃś ca yajed yajñān iṣṭīś caiveha sarvadā
     sadaiva yājināṃ yajñād ātmanījhyā nivartate
 25 trīṃś caivāgnīn yajet samyag ātmany evātma mokṣaṇāt
     prāṇebhyo yajuṣā pañca saḥ prāśnīyād akutsayan
 26 keśaloma nakhān vāpya vānaprastho munis tataḥ
     āśramād āśramaṃ sadyaḥ pūto gacchati karmabhiḥ
 27 abhayaṃ sarvabhūtebhyo yo dattvā pravrajed dvijaḥ
     lokās tejomayās tasya pretya cānantyam aśnute
 28 suśīla vṛtto vyapanītakalmaṣo; na ceha nāmutra ca kartum īhate
     aroṣa moho gatasaṃdhi vigraho; bhaved udāsīnavad ātmavin naraḥ
 29 yameṣu caivātma gateṣu na vyathet; svaśāstrasūtrāhuti mantravikramaḥ
     bhaved yatheṣṭā gatir ātmayājino; na saṃśayo dharmapare jītendriye
 30 tataḥ paraṃ śreṣṭham atīva sadguṇair; adhiṣṭhitaṃ trīn adhivṛttam uttamam
     caturtham uktaṃ paramāśramaṃ śṛṇu; prakīrtyamānaṃ paramaṃ parāyanam


Next: Chapter 237