Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 231

  1 [भी]
      इत्य उक्तॊ ऽभिप्रशस्यैतत परमर्षेस तु शासनम
      मॊक्षधर्मार्थसंयुक्तम इदं परस्तुं परचक्रमे
  2 [षुक]
      परजावाञ शरॊत्रियॊ यज्वा वृद्धः परज्ञॊ ऽनसूयकः
      अनागतम अनैतिह्यं कथं बरह्माधिगच्छति
  3 तपसा बरह्मचर्येण सर्वत्यागेन मेधया
      सांख्ये वा यदि वा यॊगे एतत पृष्टॊ ऽभिधत्स्व मे
  4 मनसश चेन्द्रियाणां चाप्य ऐकाग्र्यं समवाप्यते
      येनॊपायेन पुरुषैस तच च वयाख्यातुम अर्हसि
  5 [वयास]
      नान्यत्र विद्या तपसॊर नान्यत्रेन्द्रिय निग्रहात
      नान्यत्र सर्वसंत्यागात सिद्धिं विन्दति कश चन
  6 महाभूतानि सर्वाणि पूर्वसृष्टिः सवयम्भुवः
      भूयिष्ठं पराण भृद गरामे निविष्टानि शरीरिषु
  7 भूमेर देहॊ जलात सारॊ जयॊतिषश चक्षुषी समृते
      पराणापानाश्रयॊ वायुः खेष्व आकाशं शरीरिणाम
  8 करान्ते विष्णुर बले शक्रः कॊष्ठे ऽगनिर भुक्तम अर्छति
      कर्णयॊः परदिशः शरॊत्रे जिह्वायां वाक सरस्वती
  9 कर्णौ तवक चक्षुषी जिह्वा नासिका चैव पञ्चमी
      दर्शनानीन्द्रियॊक्तानि दवाराण्य आहारसिद्धये
  10 शब्दं सपर्शं तथारूपं रसं गन्धं च पञ्चमम
     इन्द्रियाणि पृथक तव अर्थान मनसॊ दर्शयन्त्य उत
 11 इन्द्रियाणि मनॊ युङ्क्ते वश्यान यन्तेव वाजिनः
     मनश चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः
 12 इन्द्रियाणां तथैवैषां सर्वेषाम ईश्वरं मनः
     नियमे च विसर्गे च भूतात्मा मनसस तथा
 13 इन्द्रियाणीन्द्रियार्थाश च सवभावश चेतना मनः
     पराणापानौ च जीवश च नित्यं देहेषु देहिनाम
 14 आश्रयॊ नास्ति सत्त्वस्य गुणशब्दॊ न चेतना
     सत्त्वं हि तेजः सृजति न गुणान वै कदा चन
 15 एवं सप्त दशं देहे वृतं सॊदशभिर गुणैः
     मनीसी मनसा विप्रः पश्यत्य आत्मानम आत्मनि
 16 न हय अयं चक्षुषा दृश्यॊ न च सर्वैर अपीन्द्रियैः
     मनसा संप्रदीप्तेन महान आत्मा परकाशते
 17 अशब्द सपर्शरूपं तद अरसागन्धम अव्ययम
     अशरीरं शरीरे सवे निरीक्षेत निरिन्द्रियम
 18 अव्यक्तं वयक्तदेहेषु मर्त्येष्व अमरम आश्रितम
     यॊ ऽनुपश्यति स परेत्य कल्पते बरह्मभूयसे
 19 विद्याभिजन संपन्ने बराह्मणे गवि हस्तिनि
     शुनि चैव शवपाके च पण्डिताः समदर्शिनः
 20 स हि सर्वेषु भूतेषु जङ्गमेषु धरुवेषु च
     वसत्य एकॊ महान आत्मा येन सर्वम इदं ततम
 21 सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि
     यदा पश्यति भूतात्मा बरह्म संपद्यते तदा
 22 यावान आत्मनि वेदात्मा तावान आत्मा परात्मनि
     य एवं सततं वेद सॊ ऽमृतत्वाय कल्पते
 23 सर्वभूतात्म भूतस्य सर्वभूतहितस्य च
     देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः
 24 शकुनीनाम इवाकाशे जले वारि चरस्य वा
     यथागतिर न दृश्येत तथैव सुमहात्मनः
 25 कालः पचति भूतानि सर्वाण्य एवात्मनात्मनि
     यस्मिंस तु पच्यते कालस तं न वेदेह कश्चनन
 26 न तद ऊर्ध्वं न तिर्यक च नाधॊ न च तिरः पुनः
     न मध्ये परतिगृह्णीते नैव कश चित कुतश चन
 27 सर्वे ऽनतःस्था इमे लॊका बाह्यम एषां न किं चन
     यः सहस्रं समागच्छेद यथा बानॊ गुणच्युतः
 28 नैवान्तं कारणस्येयाद यद्य अपि सत्या मनॊजवः
     तस्मात सूक्ष्मात सूक्ष्मतरं नास्ति सथूलतरं ततः
 29 सर्वतः पनि पादान्तं सर्वतॊ ऽकषिशिरॊमुखम
     सर्वतः शरुतिमल लॊके सर्वम आवृत्य तिष्ठति
 30 तद एवानॊर अनुतरं तन महद भयॊ महत्तरम
     तद अन्तः सर्वभूतानां धरुवं तिष्ठन न दृश्यते
 31 अक्षरं च कषरं चैव दवैधी भावॊ ऽयम आत्मनः
     कषरः सर्वेषु भूतेषु दिव्यं हय अमृतम अक्षरम
 32 नवद्वारं पुरं गत्व हंसॊ हि नियतॊ वशी
     ईशः सर्वस्य भूतस्य सथावरस्य चरस्य च
 33 हानि भङ्गविकल्पानां नवानां संश्रयेण च
     शरीराणाम अजस्याहुर हंसत्वं पारदर्शिनः
 34 हंसॊक्तं चाक्षरं चैव कूतस्थं यत तद अक्षरम
     तद विद्वान अक्षरं पराप्य जहाति पराण जन्मनी
  1 [bhī]
      ity ukto 'bhipraśasyaitat paramarṣes tu śāsanam
      mokṣadharmārthasaṃyuktam idaṃ prastuṃ pracakrame
  2 [ṣuka]
      prajāvāñ śrotriyo yajvā vṛddhaḥ prajño 'nasūyakaḥ
      anāgatam anaitihyaṃ kathaṃ brahmādhigacchati
  3 tapasā brahmacaryeṇa sarvatyāgena medhayā
      sāṃkhye vā yadi vā yoge etat pṛṣṭo 'bhidhatsva me
  4 manasaś cendriyāṇāṃ cāpy aikāgryaṃ samavāpyate
      yenopāyena puruṣais tac ca vyākhyātum arhasi
  5 [vyāsa]
      nānyatra vidyā tapasor nānyatrendriya nigrahāt
      nānyatra sarvasaṃtyāgāt siddhiṃ vindati kaś cana
  6 mahābhūtāni sarvāṇi pūrvasṛṣṭiḥ svayambhuvaḥ
      bhūyiṣṭhaṃ prāṇa bhṛd grāme niviṣṭāni śarīriṣu
  7 bhūmer deho jalāt sāro jyotiṣaś cakṣuṣī smṛte
      prāṇāpānāśrayo vāyuḥ kheṣv ākāśaṃ śarīriṇām
  8 krānte viṣṇur bale śakraḥ koṣṭhe 'gnir bhuktam archati
      karṇayoḥ pradiśaḥ śrotre jihvāyāṃ vāk sarasvatī
  9 karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī
      darśanānīndriyoktāni dvārāṇy āhārasiddhaye
  10 śabdaṃ sparśaṃ tathārūpaṃ rasaṃ gandhaṃ ca pañcamam
     indriyāṇi pṛthak tv arthān manaso darśayanty uta
 11 indriyāṇi mano yuṅkte vaśyān yanteva vājinaḥ
     manaś cāpi sadā yuṅkte bhūtātmā hṛdayāśritaḥ
 12 indriyāṇāṃ tathaivaiṣāṃ sarveṣām īśvaraṃ manaḥ
     niyame ca visarge ca bhūtātmā manasas tathā
 13 indriyāṇīndriyārthāś ca svabhāvaś cetanā manaḥ
     prāṇāpānau ca jīvaś ca nityaṃ deheṣu dehinām
 14 āśrayo nāsti sattvasya guṇaśabdo na cetanā
     sattvaṃ hi tejaḥ sṛjati na guṇān vai kadā cana
 15 evaṃ sapta daśaṃ dehe vṛtaṃ sodaśabhir guṇaiḥ
     manīsī manasā vipraḥ paśyaty ātmānam ātmani
 16 na hy ayaṃ cakṣuṣā dṛśyo na ca sarvair apīndriyaiḥ
     manasā saṃpradīptena mahān ātmā prakāśate
 17 aśabda sparśarūpaṃ tad arasāgandham avyayam
     aśarīraṃ śarīre sve nirīkṣeta nirindriyam
 18 avyaktaṃ vyaktadeheṣu martyeṣv amaram āśritam
     yo 'nupaśyati sa pretya kalpate brahmabhūyase
 19 vidyābhijana saṃpanne brāhmaṇe gavi hastini
     śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ
 20 sa hi sarveṣu bhūteṣu jaṅgameṣu dhruveṣu ca
     vasaty eko mahān ātmā yena sarvam idaṃ tatam
 21 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani
     yadā paśyati bhūtātmā brahma saṃpadyate tadā
 22 yāvān ātmani vedātmā tāvān ātmā parātmani
     ya evaṃ satataṃ veda so 'mṛtatvāya kalpate
 23 sarvabhūtātma bhūtasya sarvabhūtahitasya ca
     devāpi mārge muhyanti apadasya padaiṣiṇaḥ
 24 śakunīnām ivākāśe jale vāri carasya vā
     yathāgatir na dṛśyeta tathaiva sumahātmanaḥ
 25 kālaḥ pacati bhūtāni sarvāṇy evātmanātmani
     yasmiṃs tu pacyate kālas taṃ na vedeha kaścanan
 26 na tad ūrdhvaṃ na tiryak ca nādho na ca tiraḥ punaḥ
     na madhye pratigṛhṇīte naiva kaś cit kutaś cana
 27 sarve 'ntaḥsthā ime lokā bāhyam eṣāṃ na kiṃ cana
     yaḥ sahasraṃ samāgacched yathā bāno guṇacyutaḥ
 28 naivāntaṃ kāraṇasyeyād yady api styā manojavaḥ
     tasmāt sūkṣmāt sūkṣmataraṃ nāsti sthūlataraṃ tataḥ
 29 sarvataḥ pani pādāntaṃ sarvato 'kṣiśiromukham
     sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati
 30 tad evānor anutaraṃ tan mahad bhyo mahattaram
     tad antaḥ sarvabhūtānāṃ dhruvaṃ tiṣṭhan na dṛśyate
 31 akṣaraṃ ca kṣaraṃ caiva dvaidhī bhāvo 'yam ātmanaḥ
     kṣaraḥ sarveṣu bhūteṣu divyaṃ hy amṛtam akṣaram
 32 navadvāraṃ puraṃ gatva haṃso hi niyato vaśī
     īśaḥ sarvasya bhūtasya sthāvarasya carasya ca
 33 hāni bhaṅgavikalpānāṃ navānāṃ saṃśrayeṇa ca
     śarīrāṇām ajasyāhur haṃsatvaṃ pāradarśinaḥ
 34 haṃsoktaṃ cākṣaraṃ caiva kūtasthaṃ yat tad akṣaram
     tad vidvān akṣaraṃ prāpya jahāti prāṇa janmanī


Next: Chapter 232