Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 222

  1 [य]
      किं शीलः किं समाचारः किं विद्यः किं परायनः
      पराप्नॊति बरह्मणः सथानं यत परं परकृतेर धरुवम
  2 [भी]
      मॊक्षधर्मेषु नियतॊ लघ्व आहारॊ जितेन्द्रियः
      पराप्नॊति बरह्मणः सथानं यत परं परकृतेर धरुवम
  3 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      जैगीसव्यस्य संवादम असितस्य च भारत
  4 जैगीसव्यं महाप्राज्ञं धर्माणाम आगतागमम
      अक्रुध्यन्तम अहृष्यन्तम असितॊ देवलॊ ऽबरवीत
  5 न परीयसे वन्द्यमानॊ निन्द्यमानॊ न कुप्यसि
      का ते परज्ञा कुतश चैषा किं चैतस्याः परायनम
  6 इति तेनानुयुक्तः स तम उवाच महातपाः
      महद वाक्यम असंदिग्धं पुष्करार्थ पदं शुचि
  7 या गतिर या परा निष्ठा या शान्तिः पुण्यकर्मणाम
      तां ते ऽहं संप्रवक्ष्यामि यन मां पृच्छसि वै दविज
  8 निन्दत्सु च समॊ नित्यं परशंसत्सु च देवल
      निह्नुवन्ति च ये तेषां समयं सुकृतं च ये
  9 उक्ताश च न विवक्षन्ति वक्तारम अहिते रतम
      परतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः
  10 नाप्राप्तम अनुशॊचन्ति पराप्तकालानि कुर्वते
     न चातीतानि शॊचन्ति न चैनान परतिजानते
 11 संप्राप्तानां च पूज्यानां कामाद अर्थेषु देवल
     यथॊपपत्तिं कुर्वन्ति शक्तिमन्तः कृतव्रताः
 12 पक्वविद्या महाप्राज्ञा जितक्रॊधा जितेन्द्रियाः
     मनसा कर्मणा वाचा नापराध्यन्ति कस्य चित
 13 अनीर्षवॊ न चान्यॊन्यं विहिंसन्ति कदा चन
     न च जातूपतप्यन्ते धीराः परसमृद्धिभिः
 14 निन्दा परशंसे चार्त्यर्थं न वदन्ति परस्य ये
     न च निन्दा परशंसाभ्यां विक्रियन्ते कदा चन
 15 सर्वतश च परशान्ता ये सर्वभूतहिते रताः
     न करुध्यन्ति न हृष्यन्ति नापराध्यन्ति कस्य चित
     विमुच्य हृदयग्रन्थींश चङ्कम्यन्ते यथासुखम
 16 न येषां बान्धवाः सन्ति ये चान्येषां न बान्धवाः
     अमित्राश च न सन्त्य एषां ये चामित्रा न कस्य चित
 17 य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा
     धर्मम एवानुवर्तन्ते धर्मज्ञा दविजसत्तम
     ये हय अतॊ विच्युता मार्गात ते हृष्यन्त्य उद्विजन्ति च
 18 आस्थितस तम अहं मार्गम असूयिष्यामि कं कथम
     निन्द्यमानः परशन्स्तॊ वा हृष्येयं केन हेतुना
 19 यद यद इच्छन्ति तन मार्गम अभिगच्छन्ति मानवाः
     न मे निन्दा परशंसाभ्यां हरास वृद्धी भविष्यतः
 20 अमृतस्येव संतृप्येद अवमानस्य तत्त्ववित
     विषस्येवॊद्विजेन नित्यं संमानस्य विचक्षणः
 21 अवज्ञातः सुखं शेते इह चामुत्र चॊभयॊः
     विमुक्तः सर्वपापेभ्यॊ यॊ ऽवमन्ता स बध्यते
 22 परां गतिं च ये के चित परार्थयन्ति मनीषिणः
     एतद वरतं समाश्रित्य सुखम एधन्ति ते जनाः
 23 सर्वतश च समाहृत्य करतून सर्वाञ जितेन्द्रियः
     पराप्नॊति बरह्मणः सथानं यत परं परकृतेर धरुवम
 24 नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः
     पदम अन्ववरॊहन्ति पराप्तस्य परमां गतिम
  1 [y]
      kiṃ śīlaḥ kiṃ samācāraḥ kiṃ vidyaḥ kiṃ parāyanaḥ
      prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam
  2 [bhī]
      mokṣadharmeṣu niyato laghv āhāro jitendriyaḥ
      prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam
  3 atrāpy udāharantīmam itihāsaṃ purātanam
      jaigīsavyasya saṃvādam asitasya ca bhārata
  4 jaigīsavyaṃ mahāprājñaṃ dharmāṇām āgatāgamam
      akrudhyantam ahṛṣyantam asito devalo 'bravīt
  5 na prīyase vandyamāno nindyamāno na kupyasi
      kā te prajñā kutaś caiṣā kiṃ caitasyāḥ parāyanam
  6 iti tenānuyuktaḥ sa tam uvāca mahātapāḥ
      mahad vākyam asaṃdigdhaṃ puṣkarārtha padaṃ śuci
  7 yā gatir yā parā niṣṭhā yā śāntiḥ puṇyakarmaṇām
      tāṃ te 'haṃ saṃpravakṣyāmi yan māṃ pṛcchasi vai dvija
  8 nindatsu ca samo nityaṃ praśaṃsatsu ca devala
      nihnuvanti ca ye teṣāṃ samayaṃ sukṛtaṃ ca ye
  9 uktāś ca na vivakṣanti vaktāram ahite ratam
      pratihantuṃ na cecchanti hantāraṃ vai manīṣiṇaḥ
  10 nāprāptam anuśocanti prāptakālāni kurvate
     na cātītāni śocanti na cainān pratijānate
 11 saṃprāptānāṃ ca pūjyānāṃ kāmād artheṣu devala
     yathopapattiṃ kurvanti śaktimantaḥ kṛtavratāḥ
 12 pakvavidyā mahāprājñā jitakrodhā jitendriyāḥ
     manasā karmaṇā vācā nāparādhyanti kasya cit
 13 anīrṣavo na cānyonyaṃ vihiṃsanti kadā cana
     na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ
 14 nindā praśaṃse cārtyarthaṃ na vadanti parasya ye
     na ca nindā praśaṃsābhyāṃ vikriyante kadā cana
 15 sarvataś ca praśāntā ye sarvabhūtahite ratāḥ
     na krudhyanti na hṛṣyanti nāparādhyanti kasya cit
     vimucya hṛdayagranthīṃś caṅkamyante yathāsukham
 16 na yeṣāṃ bāndhavāḥ santi ye cānyeṣāṃ na bāndhavāḥ
     amitrāś ca na santy eṣāṃ ye cāmitrā na kasya cit
 17 ya evaṃ kurvate martyāḥ sukhaṃ jīvanti sarvadā
     dharmam evānuvartante dharmajñā dvijasattama
     ye hy ato vicyutā mārgāt te hṛṣyanty udvijanti ca
 18 āsthitas tam ahaṃ mārgam asūyiṣyāmi kaṃ katham
     nindyamānaḥ praśansto vā hṛṣyeyaṃ kena hetunā
 19 yad yad icchanti tan mārgam abhigacchanti mānavāḥ
     na me nindā praśaṃsābhyāṃ hrāsa vṛddhī bhaviṣyataḥ
 20 amṛtasyeva saṃtṛpyed avamānasya tattvavit
     viṣasyevodvijen nityaṃ saṃmānasya vicakṣaṇaḥ
 21 avajñātaḥ sukhaṃ śete iha cāmutra cobhayoḥ
     vimuktaḥ sarvapāpebhyo yo 'vamantā sa badhyate
 22 parāṃ gatiṃ ca ye ke cit prārthayanti manīṣiṇaḥ
     etad vrataṃ samāśritya sukham edhanti te janāḥ
 23 sarvataś ca samāhṛtya kratūn sarvāñ jitendriyaḥ
     prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam
 24 nāsya devā na gandharvā na piśācā na rākṣasāḥ
     padam anvavarohanti prāptasya paramāṃ gatim


Next: Chapter 223