Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 197

  1 [मनु]
      यथा वयक्तम इदं शेते सवप्ने चरति चेतनम
      जञानम इन्द्रियसंयुक्तं तद्वत परेत्य भवाभवौ
  2 यथाम्भसि परसन्ने तु रूपं पश्यति चक्षुषा
      तद्वत परसन्नेन्द्रियवाञ जञेयं जञानेन पश्यति
  3 स एव लुलिते तस्मिन यथा रूपं न पश्यति
      तथेन्द्रियाकुली भावे जञेयं जञाने न पश्यति
  4 अबुद्धिर अज्ञानकृता अबुद्ध्या दुष्यते मनः
      दुष्टस्य मनसः पञ्च संप्रदुष्यन्ति मानसाः
  5 अज्ञानतृप्तॊ विषयेष्व अवगाधॊ न दृश्यते
      अदृष्ट्वैव तु पूतात्मा विषयेभ्यॊ निवर्तते
  6 तर्ष छेदॊ न भवति पुरुषस्येह कल्मसात
      निवर्तते तथा तर्षः पापम अन्तं गतं यथा
  7 विषयेषु च संसर्गाच छाश्वतस्य नसंश्रयात
      मनसा चान्यद आकाङ्क्षन परं न परतिपद्यते
  8 जञानम उत्पद्यते पुंसां कषयात पापस्य कर्मणः
      अथादर्श तलप्रख्ये पश्यत्य आत्मानम आत्मनि
  9 परसृतैर इन्द्रियैर दुःखी तैर एव नियतैः सुखी
      तस्माद इन्द्रियरूपेभ्यॊ यच्छेद आत्मानम आत्मना
  10 इन्द्रियेभ्यॊ मनः पूर्वं बुद्धिः परतरा ततः
     बुद्धेः परतरं जञानं जञानात परतरं परम
 11 अव्यक्तात परसृतं जञानं ततॊ बुद्धिस ततॊ मनः
     मनः शरॊत्रादिभिर युक्तं शब्दादीन साधु पश्यति
 12 यस तांस तयजति शब्दादीन सर्वाश च वयक्तयस तथा
     विमुञ्चत्य आकृति गरामांस तान मुक्त्वामृतम अश्नुते
 13 उद्यन हि सविता यद्वज जृजते रस्मि मन्दलम
     स एवास्तम उपागच्छंस तद एवात्मनि यच्छति
 14 अन्तरात्मा तथा देहम आविश्येन्द्रिय रश्मिभिः
     पराप्येन्द्रिय गुणान पञ्च सॊ ऽसतम आवृत्य गच्छति
 15 परनीतं कर्मणा मार्गं नीयमानः पुनः पुनः
     पराप्नॊत्य अयं कर्मफलं परवृद्धं धर्मम आत्मवान
 16 विषया विनिवर्तन्ते निराहारस्य देहिनः
     रसवर्जं सरॊ ऽपय अस्य परं दृष्ट्वा निवर्तते
 17 बुद्धिः कर्म गुणैर हीना यदा मनसि वर्तते
     तदा संपद्यते बरह्म तत्रैव परलयं गतम
 18 अस्पर्शनम अशृण्वानम अनास्वादम अदर्शनम
     अघ्राणम अवितर्कं च सत्त्वं परविशते परम
 19 मनस्य आकृतयॊ मग्ना मनस तव अतिगतं मतिम
     मतिस तव अतिगता जञानं जञानं तव अभिगतं परम
 20 इन्द्रियैर मनसः सिद्धिर न बुद्धिं बुध्यते मनः
     न बुद्धिर बुध्यते ऽवयक्तं सूक्ष्मस तव एतानि पश्यति
  1 [manu]
      yathā vyaktam idaṃ śete svapne carati cetanam
      jñānam indriyasaṃyuktaṃ tadvat pretya bhavābhavau
  2 yathāmbhasi prasanne tu rūpaṃ paśyati cakṣuṣā
      tadvat prasannendriyavāñ jñeyaṃ jñānena paśyati
  3 sa eva lulite tasmin yathā rūpaṃ na paśyati
      tathendriyākulī bhāve jñeyaṃ jñāne na paśyati
  4 abuddhir ajñānakṛtā abuddhyā duṣyate manaḥ
      duṣṭasya manasaḥ pañca saṃpraduṣyanti mānasāḥ
  5 ajñānatṛpto viṣayeṣv avagādho na dṛśyate
      adṛṣṭvaiva tu pūtātmā viṣayebhyo nivartate
  6 tarṣa chedo na bhavati puruṣasyeha kalmasāt
      nivartate tathā tarṣaḥ pāpam antaṃ gataṃ yathā
  7 viṣayeṣu ca saṃsargāc chāśvatasya nasaṃśrayāt
      manasā cānyad ākāṅkṣan paraṃ na pratipadyate
  8 jñānam utpadyate puṃsāṃ kṣayāt pāpasya karmaṇaḥ
      athādarśa talaprakhye paśyaty ātmānam ātmani
  9 prasṛtair indriyair duḥkhī tair eva niyataiḥ sukhī
      tasmād indriyarūpebhyo yacched ātmānam ātmanā
  10 indriyebhyo manaḥ pūrvaṃ buddhiḥ paratarā tataḥ
     buddheḥ parataraṃ jñānaṃ jñānāt parataraṃ param
 11 avyaktāt prasṛtaṃ jñānaṃ tato buddhis tato manaḥ
     manaḥ śrotrādibhir yuktaṃ śabdādīn sādhu paśyati
 12 yas tāṃs tyajati śabdādīn sarvāś ca vyaktayas tathā
     vimuñcaty ākṛti grāmāṃs tān muktvāmṛtam aśnute
 13 udyan hi savitā yadvaj jṛjate rasmi mandalam
     sa evāstam upāgacchaṃs tad evātmani yacchati
 14 antarātmā tathā deham āviśyendriya raśmibhiḥ
     prāpyendriya guṇān pañca so 'stam āvṛtya gacchati
 15 pranītaṃ karmaṇā mārgaṃ nīyamānaḥ punaḥ punaḥ
     prāpnoty ayaṃ karmaphalaṃ pravṛddhaṃ dharmam ātmavān
 16 viṣayā vinivartante nirāhārasya dehinaḥ
     rasavarjaṃ saro 'py asya paraṃ dṛṣṭvā nivartate
 17 buddhiḥ karma guṇair hīnā yadā manasi vartate
     tadā saṃpadyate brahma tatraiva pralayaṃ gatam
 18 asparśanam aśṛṇvānam anāsvādam adarśanam
     aghrāṇam avitarkaṃ ca sattvaṃ praviśate param
 19 manasy ākṛtayo magnā manas tv atigataṃ matim
     matis tv atigatā jñānaṃ jñānaṃ tv abhigataṃ param
 20 indriyair manasaḥ siddhir na buddhiṃ budhyate manaḥ
     na buddhir budhyate 'vyaktaṃ sūkṣmas tv etāni paśyati


Next: Chapter 198