Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 191

  1 [य]
      कीदृशॊ जापकॊ याति निरयं वर्णयस्व मे
      कौतूहलं हि मे जातं तद भवान वक्तुम अर्हति
  2 [भी]
      धर्मस्यांशः परसूतॊ ऽसि धर्मिष्ठॊ ऽसि सवभावतः
      धर्ममूलाश्रयं वाक्यं शृणुष्वावहितॊ ऽनघ
  3 अमूनि यानि सथानानि देवानां परमात्मनाम
      नाना संस्थान वर्णानि नानारूपफलानि च
  4 दिव्यानि कामचारीणि विमानानि सभास तथा
      आक्रीदा विविधा राजन पद्मिन्यश चामलॊदकाः
  5 चतुर्णां लॊकपालानां शुक्रस्याथ बृहस्पतेः
      मरुतां विश्वदेवानां साध्यानाम अश्विनॊर अपि
  6 रुद्रादित्य वसूनां च तथान्येषां दिवौकसाम
      एते वै निरयास तात सथानस्य परमात्मनः
  7 अभयं चानिमित्तं च न च कलेशभयावृतम
      दवाभ्यां मुक्तं तरिभिर मुक्तम अस्ताभिस तरिभिर एव च
  8 चतुर्लक्षणवर्जं तु चतुर्कारण वर्जितम
      अप्रहर्षम अनानन्दम अशॊकं विगतक्लमम
  9 कालः संपच्यते तत्र न कालस तत्र वै परभुः
      स कालस्य परभू राजन सवर्गस्यापि तथेश्वरः
  10 आत्मकेवलतां पराप्तस तत्र गत्वा न शॊचति
     ईदृशं परमं सथानं निरयास ते च तादृशाः
 11 एते ते निरयाः परॊक्ताः सर्व एव यथातथम
     तस्य सथानवरस्येह सर्वे निरयसंज्ञिताः
  1 [y]
      kīdṛśo jāpako yāti nirayaṃ varṇayasva me
      kautūhalaṃ hi me jātaṃ tad bhavān vaktum arhati
  2 [bhī]
      dharmasyāṃśaḥ prasūto 'si dharmiṣṭho 'si svabhāvataḥ
      dharmamūlāśrayaṃ vākyaṃ śṛṇuṣvāvahito 'nagha
  3 amūni yāni sthānāni devānāṃ paramātmanām
      nānā saṃsthāna varṇāni nānārūpaphalāni ca
  4 divyāni kāmacārīṇi vimānāni sabhās tathā
      ākrīdā vividhā rājan padminyaś cāmalodakāḥ
  5 caturṇāṃ lokapālānāṃ śukrasyātha bṛhaspateḥ
      marutāṃ viśvadevānāṃ sādhyānām aśvinor api
  6 rudrāditya vasūnāṃ ca tathānyeṣāṃ divaukasām
      ete vai nirayās tāta sthānasya paramātmanaḥ
  7 abhayaṃ cānimittaṃ ca na ca kleśabhayāvṛtam
      dvābhyāṃ muktaṃ tribhir muktam astābhis tribhir eva ca
  8 caturlakṣaṇavarjaṃ tu caturkāraṇa varjitam
      apraharṣam anānandam aśokaṃ vigataklamam
  9 kālaḥ saṃpacyate tatra na kālas tatra vai prabhuḥ
      sa kālasya prabhū rājan svargasyāpi tatheśvaraḥ
  10 ātmakevalatāṃ prāptas tatra gatvā na śocati
     īdṛśaṃ paramaṃ sthānaṃ nirayās te ca tādṛśāḥ
 11 ete te nirayāḥ proktāḥ sarva eva yathātatham
     tasya sthānavarasyeha sarve nirayasaṃjñitāḥ


Next: Chapter 192