Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 187

  1 [य]
      अध्यात्मं नाम यद इदं पुरुषस्येह चिन्त्यते
      यद अध्यात्मं यतश चैतत तन मे बरूहि पितामह
  2 [भी]
      अध्यात्मम इति मां पार्थ यद एतद अनुपृच्छसि
      तद वयाख्यास्यामि ते तात शरेयस्करतरं सुखम
  3 यज जञात्वा पुरुषॊ लॊके परीतिं सौख्यं च विन्दति
      फललाभश च सद्यः सयात सर्वभूतहितं च तत
  4 पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम
      महाभूतानि भूतानां सर्वेषां परभवाप्ययौ
  5 ततः सृष्टानि तत्रैव तानि यान्ति पुनः पुनः
      महाभूतानि भूतेषु सागरस्यॊर्मयॊ यथा
  6 परसार्य च यथाङ्गानि कूर्मः संहरते पुनः
      तद्वद भूतानि भूतात्मा सृष्ट्वा संहरते पुनः
  7 महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत
      अकरॊत तेषु वैषम्यं तत तु जीवॊ ऽनु पश्यति
  8 शब्दः शरॊत्रं तथा खानि तरयम आकाशयॊनिजम
      वायॊस तवक सपर्शचेष्टाश च वाग इत्य एतच चतुष्टयम
  9 रूपं चक्षुस तथा पक्तिस तरिविधं तेज उच्यते
      रसः कलेदश च जिह्वा च तरयॊ जलगुणाः समृताः
  10 घरेयं घराणं शरीरं च ते तु भूमिगुणास तरयः
     महाभूतानि पञ्चैव सस्थं तु मन उच्यते
 11 इन्द्रियाणि मनश चैव विज्ञानान्य अस्य भारत
     सप्तमी बुद्धिर इत्य आहुः कषेत्रज्ञः पुनर अस्तमः
 12 चक्षुर आलॊकनायैव संशयं कुरुते मनः
     बुद्धिर अध्यवसायाय कषेत्रज्ञः साक्षिवत सथितः
 13 ऊर्ध्वं पादतलाभ्यां यद अर्वाग ऊर्ध्वं च पश्यति
     एतेन सर्वम एवेदं विद्ध्य अभिव्याप्तम अन्तरम
 14 पुरुषे चेन्द्रियाणीह वेदितव्यानि कृत्स्नशः
     तमॊ रजश च सत्त्वं च विद्धि भावांस तदाश्रयान
 15 एतां बुद्ध्वा नरॊ बुद्ध्या भूतानाम आगतिं गतिम
     समवेक्ष्य शनैश चैव लभते शमम उत्तमम
 16 गुणान नेनीयते बुद्धिर बुद्धिर एवेन्द्रियाण्य अपि
     मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतॊ गुणाः
 17 इति तन्मयम एवैतत सर्वं सथावरजङ्गमम
     परलीयते चॊद्भवति तस्मान निर्दिश्यते तथा
 18 येन पश्यति तच चक्षुः शृणॊति शरॊत्रम उच्यते
     जिघ्रति घराणम इत्य आहू रसं जानाति जिह्वया
 19 तवचा सपृशति च सपर्शान बुद्धिर विक्रियते ऽसकृत
     येन संकल्पयत्य अर्थं किं चिद भवति तन मनः
 20 अधिष्ठानानि बुद्धेर हि पृथग अर्थानि पञ्चधा
     पञ्चेन्द्रियाणि यान्य आहुस तान्य अदृश्यॊ ऽधितिष्ठति
 21 पुरुषाधिष्ठिता बुद्धिस तरिषु भावेषु वर्तते
     कदा चिल लभते परीतिं कदा चिद अनुशॊचति
 22 न सुखेन न दुःखेन कदा चिद अपि वर्तते
     एवं नराणां मनसि तरिषु भावेष्व अवस्थिता
 23 सेयं भावात्मिका भावांस तरीन एतान नातिवर्तते
     सरितां सारगॊ भर्ता महावेलाम इवॊर्मिमान
 24 अतिभाव गता बुद्धिर भावे मनसि वर्तते
     परवर्तमानं हि रजस तद्भावम अनुवर्तते
 25 इन्द्रियाणि हि सर्वाणि परदर्शयति सा सदा
     परीतिः सत्त्वं रजः शॊकस तमॊ मॊहश च ते तरयः
 26 ये ये च भावा लॊके ऽसमिन सर्वेष्व एतेषु ते तरिषु
     इति बुद्धिगतिः सर्वा वयाख्याता तव भारत
 27 इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता
     सत्त्वं रजस तमश चैव पराणिनां संश्रिताः सदा
 28 तरिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते
     सात्त्विकी राजसी चैव तमसी चेति भारत
 29 सुखस्पर्शः सत्त्वगुणॊ दुःखस्पर्शॊ रजॊगुणः
     तमॊ गुणेन संयुक्तौ भवतॊ ऽवयावहारिकौ
 30 तत्र यत परीतिसंयुक्तं काये मनसि वा भवेत
     वर्तते सात्त्विकॊ भाव इत्य अवेक्षेत तत तदा
 31 अथ यद दुःखसंयुक्तम अतुष्टिकरम आत्मनः
     परवृत्तं रज इत्य एव तन्न असंरभ्य चिन्तयेत
 32 अथ यन मॊहसंयुक्तम अव्यक्तम इव यद भवेत
     अप्रतर्क्यम अविज्ञेयं तमस तद उपधारयेत
 33 परहर्षः परीतिर आनन्दः सुखं संशान्त चित्तता
     कथं चिद अभिवर्तन्त इत्य एते सात्त्विका गुणाः
 34 अतुष्टिः परितापश च शॊकॊ लॊभस तथाक्षमा
     लिङ्गानि रजसस तानि दृश्यन्ते हेत्वहेतुभिः
 35 अभिमानस तथा मॊहः परमादः सवप्नतन्द्रिता
     कथं चिद अभिवर्तन्ते विविधास तामसा गुणाः
 36 दूरगं बहुधा गामि परार्थना संशयात्मकम
     मनः सुनियतं यस्य स सुखी परेत्य चेह च
 37 सत्त्वक्षेत्रज्ञयॊर एतद अन्तरं पश्य सूक्ष्मयॊः
     सृजते तु गुणान एक एकॊ न सृजते गुणाः
 38 मशकॊदुम्बरौ चापि संप्रयुक्तौ यथा सदा
     अन्यॊन्यम अन्यौ च यथा संप्रयॊगस तथा तयॊः
 39 पृथग भूतौ परकृत्या तौ संप्रयुक्तौ च सर्वदा
     यथामत्स्यॊ जलं चैव संप्रयुक्तौ तथैव तौ
 40 न गुणा विदुर आत्मानं स गुणान वेत्ति सर्वशः
     परिद्रस्ता गुणानां च संस्रस्ता मन्यते सदा
 41 इन्द्रियैस तु परदीपार्थं कुरुते बुद्धिसप्तमैः
     निर्विचेष्टैर अजानद्भिः परमात्मा परदीपवत
 42 सृजते हि गुणान सत्त्वं कषेत्रज्ञः परिपश्यति
     संप्रयॊगस तयॊर एष सत्त्वक्षेत्रज्ञयॊर धरुवः
 43 आश्रयॊ नास्ति सत्त्वस्य कषेत्रज्ञस्य च कश चन
     सत्त्वं मनः संसृजति न गुणान वै कदा चन
 44 रश्मींस तेषां स मनसा यदा सम्यङ नियच्छति
     तदा परकाशते ऽसयात्मा घते दीपॊ जवलन्न इव
 45 तयक्त्वा यः पराकृतं कर्म नित्यम आत्मरतिर मुनिः
     सर्वभूतात्मभूतः सयात स गच्छेत परमां गतिम
 46 यथा वारि चरः पक्षी लिप्यमानॊ न लिप्यते
     एवम एव कृतप्रज्ञॊ भूतेषु परिवर्तते
 47 एवं सवभावम एवैतत सवबुद्ध्या विहरेन नरः
     अशॊचन्न अप्रहृष्यंश च चरेद विगतमत्सरः
 48 सवभावसिद्ध्या संसिद्धान स नित्यं सृजते गुणान
     ऊर्ण नाभिर यथा सरष्टा विज्ञेयास तन्तुवद गुणाः
 49 परध्वस्ता न निवर्तन्ते निवृत्तिर नॊपलभ्यते
     परत्यक्षेण परॊक्षं तद अनुमानेन सिध्यति
 50 एवम एके वयवस्यन्ति निवृत्तिर इति चापरे
     उभयं संप्रधार्यैतद अध्यवस्येद यथामति
 51 इतीमं हृदयग्रन्थिं बुद्धिभेद मयं दृधम
     विमुच्य सुखम आसीत न शॊचेच छिन्नसंशयः
 52 मलिनाः पराप्नुयुः शुद्धिं यथा पूर्णां नदीं नराः
     अवगाह्य सुविद्वंसॊ विद्धि जञानम इदं तथा
 53 महानदीं हि पारज्ञस तप्यते न तरन यथा
     एवं ये विदुर अध्यात्मं कैवल्यं जञानम उत्तमम
 54 एतां बुद्ध्वा नरः सर्वां भूतानाम आगतिं गतिम
     अवेक्ष्य च शनैर बुद्ध्या लभते शं परं ततः
 55 तरिवर्गॊ यस्य विदितः पराग जयॊतिः स विमुच्यते
     अन्विष्य मनसा युक्तस तत्त्वदर्शी निरुत्सुकः
 56 न चात्मा शक्यते दरष्टुम इन्द्रियेषु विभागशः
     तत्र तत्र विसृष्टेषु दुर्जयेष्व अकृतात्मभिः
 57 एतद बुद्ध्वा भवेद बुद्धः किम अन्यद बुद्ध लक्षणम
     विज्ञाय तद धि मन्यन्ते कृतकृत्या मनीसिनः
 58 न भवति विदुषां ततॊ भयं; यद अविदुषां सुमहद भयं भवेत
     न हि गतिर अधिकास्ति कस्य चित; सति हि गुणे परवदन्त्य अतुल्यताम
 59 यत करॊत्य अनभिसंधि पूर्वकं; तच च निर्नुदति यत पुरा कृतम
     नाप्रियं तद उभयं कुतः परियं; तस्य तज जनयतीह कुर्वतः
 60 लॊक आतुरजनान विराविणस; तत तद एव बहु पश्य शॊचतः
     तत्र पश्य कुशलान अशॊचतॊ; ये विदुस तद उभयं पदं सदा
  1 [y]
      adhyātmaṃ nāma yad idaṃ puruṣasyeha cintyate
      yad adhyātmaṃ yataś caitat tan me brūhi pitāmaha
  2 [bhī]
      adhyātmam iti māṃ pārtha yad etad anupṛcchasi
      tad vyākhyāsyāmi te tāta śreyaskarataraṃ sukham
  3 yaj jñātvā puruṣo loke prītiṃ saukhyaṃ ca vindati
      phalalābhaś ca sadyaḥ syāt sarvabhūtahitaṃ ca tat
  4 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
      mahābhūtāni bhūtānāṃ sarveṣāṃ prabhavāpyayau
  5 tataḥ sṛṣṭāni tatraiva tāni yānti punaḥ punaḥ
      mahābhūtāni bhūteṣu sāgarasyormayo yathā
  6 prasārya ca yathāṅgāni kūrmaḥ saṃharate punaḥ
      tadvad bhūtāni bhūtātmā sṛṣṭvā saṃharate punaḥ
  7 mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt
      akarot teṣu vaiṣamyaṃ tat tu jīvo 'nu paśyati
  8 śabdaḥ śrotraṃ tathā khāni trayam ākāśayonijam
      vāyos tvak sparśaceṣṭāś ca vāg ity etac catuṣṭayam
  9 rūpaṃ cakṣus tathā paktis trividhaṃ teja ucyate
      rasaḥ kledaś ca jihvā ca trayo jalaguṇāḥ smṛtāḥ
  10 ghreyaṃ ghrāṇaṃ śarīraṃ ca te tu bhūmiguṇās trayaḥ
     mahābhūtāni pañcaiva sasthaṃ tu mana ucyate
 11 indriyāṇi manaś caiva vijñānāny asya bhārata
     saptamī buddhir ity āhuḥ kṣetrajñaḥ punar astamaḥ
 12 cakṣur ālokanāyaiva saṃśayaṃ kurute manaḥ
     buddhir adhyavasāyāya kṣetrajñaḥ sākṣivat sthitaḥ
 13 ūrdhvaṃ pādatalābhyāṃ yad arvāg ūrdhvaṃ ca paśyati
     etena sarvam evedaṃ viddhy abhivyāptam antaram
 14 puruṣe cendriyāṇīha veditavyāni kṛtsnaśaḥ
     tamo rajaś ca sattvaṃ ca viddhi bhāvāṃs tadāśrayān
 15 etāṃ buddhvā naro buddhyā bhūtānām āgatiṃ gatim
     samavekṣya śanaiś caiva labhate śamam uttamam
 16 guṇān nenīyate buddhir buddhir evendriyāṇy api
     manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ
 17 iti tanmayam evaitat sarvaṃ sthāvarajaṅgamam
     pralīyate codbhavati tasmān nirdiśyate tathā
 18 yena paśyati tac cakṣuḥ śṛṇoti śrotram ucyate
     jighrati ghrāṇam ity āhū rasaṃ jānāti jihvayā
 19 tvacā spṛśati ca sparśān buddhir vikriyate 'sakṛt
     yena saṃkalpayaty arthaṃ kiṃ cid bhavati tan manaḥ
 20 adhiṣṭhānāni buddher hi pṛthag arthāni pañcadhā
     pañcendriyāṇi yāny āhus tāny adṛśyo 'dhitiṣṭhati
 21 puruṣādhiṣṭhitā buddhis triṣu bhāveṣu vartate
     kadā cil labhate prītiṃ kadā cid anuśocati
 22 na sukhena na duḥkhena kadā cid api vartate
     evaṃ narāṇāṃ manasi triṣu bhāveṣv avasthitā
 23 seyaṃ bhāvātmikā bhāvāṃs trīn etān nātivartate
     saritāṃ sārago bhartā mahāvelām ivormimān
 24 atibhāva gatā buddhir bhāve manasi vartate
     pravartamānaṃ hi rajas tadbhāvam anuvartate
 25 indriyāṇi hi sarvāṇi pradarśayati sā sadā
     prītiḥ sattvaṃ rajaḥ śokas tamo mohaś ca te trayaḥ
 26 ye ye ca bhāvā loke 'smin sarveṣv eteṣu te triṣu
     iti buddhigatiḥ sarvā vyākhyātā tava bhārata
 27 indriyāṇi ca sarvāṇi vijetavyāni dhīmatā
     sattvaṃ rajas tamaś caiva prāṇināṃ saṃśritāḥ sadā
 28 trividhā vedanā caiva sarvasattveṣu dṛśyate
     sāttvikī rājasī caiva tamasī ceti bhārata
 29 sukhasparśaḥ sattvaguṇo duḥkhasparśo rajoguṇaḥ
     tamo guṇena saṃyuktau bhavato 'vyāvahārikau
 30 tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet
     vartate sāttviko bhāva ity avekṣeta tat tadā
 31 atha yad duḥkhasaṃyuktam atuṣṭikaram ātmanaḥ
     pravṛttaṃ raja ity eva tann asaṃrabhya cintayet
 32 atha yan mohasaṃyuktam avyaktam iva yad bhavet
     apratarkyam avijñeyaṃ tamas tad upadhārayet
 33 praharṣaḥ prītir ānandaḥ sukhaṃ saṃśānta cittatā
     kathaṃ cid abhivartanta ity ete sāttvikā guṇāḥ
 34 atuṣṭiḥ paritāpaś ca śoko lobhas tathākṣamā
     liṅgāni rajasas tāni dṛśyante hetvahetubhiḥ
 35 abhimānas tathā mohaḥ pramādaḥ svapnatandritā
     kathaṃ cid abhivartante vividhās tāmasā guṇāḥ
 36 dūragaṃ bahudhā gāmi prārthanā saṃśayātmakam
     manaḥ suniyataṃ yasya sa sukhī pretya ceha ca
 37 sattvakṣetrajñayor etad antaraṃ paśya sūkṣmayoḥ
     sṛjate tu guṇān eka eko na sṛjate guṇāḥ
 38 maśakodumbarau cāpi saṃprayuktau yathā sadā
     anyonyam anyau ca yathā saṃprayogas tathā tayoḥ
 39 pṛthag bhūtau prakṛtyā tau saṃprayuktau ca sarvadā
     yathāmatsyo jalaṃ caiva saṃprayuktau tathaiva tau
 40 na guṇā vidur ātmānaṃ sa guṇān vetti sarvaśaḥ
     paridrastā guṇānāṃ ca saṃsrastā manyate sadā
 41 indriyais tu pradīpārthaṃ kurute buddhisaptamaiḥ
     nirviceṣṭair ajānadbhiḥ paramātmā pradīpavat
 42 sṛjate hi guṇān sattvaṃ kṣetrajñaḥ paripaśyati
     saṃprayogas tayor eṣa sattvakṣetrajñayor dhruvaḥ
 43 āśrayo nāsti sattvasya kṣetrajñasya ca kaś cana
     sattvaṃ manaḥ saṃsṛjati na guṇān vai kadā cana
 44 raśmīṃs teṣāṃ sa manasā yadā samyaṅ niyacchati
     tadā prakāśate 'syātmā ghate dīpo jvalann iva
 45 tyaktvā yaḥ prākṛtaṃ karma nityam ātmaratir muniḥ
     sarvabhūtātmabhūtaḥ syāt sa gacchet paramāṃ gatim
 46 yathā vāri caraḥ pakṣī lipyamāno na lipyate
     evam eva kṛtaprajño bhūteṣu parivartate
 47 evaṃ svabhāvam evaitat svabuddhyā viharen naraḥ
     aśocann aprahṛṣyaṃś ca cared vigatamatsaraḥ
 48 svabhāvasiddhyā saṃsiddhān sa nityaṃ sṛjate guṇān
     ūrṇa nābhir yathā sraṣṭā vijñeyās tantuvad guṇāḥ
 49 pradhvastā na nivartante nivṛttir nopalabhyate
     pratyakṣeṇa parokṣaṃ tad anumānena sidhyati
 50 evam eke vyavasyanti nivṛttir iti cāpare
     ubhayaṃ saṃpradhāryaitad adhyavasyed yathāmati
 51 itīmaṃ hṛdayagranthiṃ buddhibheda mayaṃ dṛdham
     vimucya sukham āsīta na śocec chinnasaṃśayaḥ
 52 malināḥ prāpnuyuḥ śuddhiṃ yathā pūrṇāṃ nadīṃ narāḥ
     avagāhya suvidvaṃso viddhi jñānam idaṃ tathā
 53 mahānadīṃ hi pārajñas tapyate na taran yathā
     evaṃ ye vidur adhyātmaṃ kaivalyaṃ jñānam uttamam
 54 etāṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim
     avekṣya ca śanair buddhyā labhate śaṃ paraṃ tataḥ
 55 trivargo yasya viditaḥ prāg jyotiḥ sa vimucyate
     anviṣya manasā yuktas tattvadarśī nirutsukaḥ
 56 na cātmā śakyate draṣṭum indriyeṣu vibhāgaśaḥ
     tatra tatra visṛṣṭeṣu durjayeṣv akṛtātmabhiḥ
 57 etad buddhvā bhaved buddhaḥ kim anyad buddha lakṣaṇam
     vijñāya tad dhi manyante kṛtakṛtyā manīsinaḥ
 58 na bhavati viduṣāṃ tato bhayaṃ; yad aviduṣāṃ sumahad bhayaṃ bhavet
     na hi gatir adhikāsti kasya cit; sati hi guṇe pravadanty atulyatām
 59 yat karoty anabhisaṃdhi pūrvakaṃ; tac ca nirnudati yat purā kṛtam
     nāpriyaṃ tad ubhayaṃ kutaḥ priyaṃ; tasya taj janayatīha kurvataḥ
 60 loka āturajanān virāviṇas; tat tad eva bahu paśya śocataḥ
     tatra paśya kuśalān aśocato; ye vidus tad ubhayaṃ padaṃ sadā


Next: Chapter 188