Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 181

  1 [भृगु]
      असृजद बराह्मणान एव पूर्वं बरह्मा परजापतिः
      आत्मतेजॊ ऽभिनिर्वृत्तान भास्कराग्निसमप्रभान
  2 ततः सत्यं च धर्मं च तपॊ बरह्म च शाश्वतम
      आचारं चैव शौचं च सवर्गाय विदधे परभुः
  3 देवदानवगन्धर्वदैत्यासुरमहॊरगाः
      यक्षरास्कस नागाश च पिशाचा मनुजास तथा
  4 बराह्मणाः कषत्रिया वैश्याः शूद्राश च दविजसत्तम
      ये चान्ये भूतसंघानां संघास तांश चापि निर्ममे
  5 बराह्मणानां सितॊ वर्णः कषत्रियाणां तु लॊहितः
      वैश्यानां पीतकॊ वर्णः शूद्राणाम असितस तथा
  6 [भ]
      चातुर्वर्ण्यस्य वर्णेन यदि वर्णॊ विभज्यते
      सर्वेषां खलु वर्णानां दृश्यते वर्णसंकरः
  7 कामः करॊधॊ भयं लॊभः शॊकश चिन्ता कषुधा शरमः
      सर्वेषां नः परभवति कस्माद वर्णॊ विभज्यते
  8 सवेदमूत्र पुरीषाणि शलेष्मा पित्तं सशॊनितम
      तनुः कषरति सर्वेषां कस्माद वर्णॊ विभज्यते
  9 जङ्गमानाम असंख्येयाः सथावराणां च जातयः
      तेषां विविधवर्णानां कुतॊ वर्णविनिश्चयः
  10 [भ]
     न विशेषॊ ऽसति वर्णानां सर्वं बराह्मम इदं जगत
     बरह्मणा पूर्वसृष्टं हि कर्मभिर वर्णतां गतम
 11 कामभॊग परियास तीक्ष्णाः करॊधनाः परिय साहसाः
     तयक्तस्वधर्मा रक्ताङ्गास ते दविजाः कषत्रतां गताः
 12 गॊषु वृत्तिदं समाधाय पीताः कृष्युपजीविनः
     सवधर्मं नानुतिष्ठन्ति ते दविजा वैश्यतां गताः
 13 हिंसानृत परिया लुब्धाः सर्वकर्मॊपजीविनः
     कृष्णाः शौचपरिभ्रष्टास ते दविजाः शूद्रतां गताः
 14 इत्य एतैर कर्मभिर वयस्ता दविजा वर्णान्तरं गताः
     धर्मॊ यज्ञक्रिया चैषां नित्यं न परतिषिध्यते
 15 वर्णाश चत्वार एते हि येषां बराह्मी सरस्वती
     विहिता बरह्मणा पूर्वं लॊभात तव अज्ञानतां गताः
 16 बराह्मणा धर्मतन्त्रस्थास तपस तेषां न नश्यति
     बरह्म धारयतां नित्यं वरतानि नियमांस तथा
 17 बरह्म चैतत पुरा सृष्टं ये न जानन्त्य अतद्विदः
     तेषां बहुविधास तव अन्यास तत्र तत्र हि जातयः
 18 पिशाचा राक्षसाः परेता बहुधा मलेच्छ जातयः
     परनस्त जञानविज्ञानाः सवच्छन्दाचार चेष्टिताः
 19 परजा बराह्मण संस्काराः सवधर्मकृतनिश्चयाः
     ऋषिभिः सवेन तपसा सृज्यन्ते चापरे परैः
 20 आदिदेव समुद्भूता बरह्म मूलाक्षयाव्यया
     सा सृष्टिर मानसी नाम धर्मतन्त्र परायना
  1 [bhṛgu]
      asṛjad brāhmaṇān eva pūrvaṃ brahmā prajāpatiḥ
      ātmatejo 'bhinirvṛttān bhāskarāgnisamaprabhān
  2 tataḥ satyaṃ ca dharmaṃ ca tapo brahma ca śāśvatam
      ācāraṃ caiva śaucaṃ ca svargāya vidadhe prabhuḥ
  3 devadānavagandharvadaityāsuramahoragāḥ
      yakṣarāskasa nāgāś ca piśācā manujās tathā
  4 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama
      ye cānye bhūtasaṃghānāṃ saṃghās tāṃś cāpi nirmame
  5 brāhmaṇānāṃ sito varṇaḥ kṣatriyāṇāṃ tu lohitaḥ
      vaiśyānāṃ pītako varṇaḥ śūdrāṇām asitas tathā
  6 [bha]
      cāturvarṇyasya varṇena yadi varṇo vibhajyate
      sarveṣāṃ khalu varṇānāṃ dṛśyate varṇasaṃkaraḥ
  7 kāmaḥ krodho bhayaṃ lobhaḥ śokaś cintā kṣudhā śramaḥ
      sarveṣāṃ naḥ prabhavati kasmād varṇo vibhajyate
  8 svedamūtra purīṣāṇi śleṣmā pittaṃ saśonitam
      tanuḥ kṣarati sarveṣāṃ kasmād varṇo vibhajyate
  9 jaṅgamānām asaṃkhyeyāḥ sthāvarāṇāṃ ca jātayaḥ
      teṣāṃ vividhavarṇānāṃ kuto varṇaviniścayaḥ
  10 [bh]
     na viśeṣo 'sti varṇānāṃ sarvaṃ brāhmam idaṃ jagat
     brahmaṇā pūrvasṛṣṭaṃ hi karmabhir varṇatāṃ gatam
 11 kāmabhoga priyās tīkṣṇāḥ krodhanāḥ priya sāhasāḥ
     tyaktasvadharmā raktāṅgās te dvijāḥ kṣatratāṃ gatāḥ
 12 goṣu vṛttidṃ samādhāya pītāḥ kṛṣyupajīvinaḥ
     svadharmaṃ nānutiṣṭhanti te dvijā vaiśyatāṃ gatāḥ
 13 hiṃsānṛta priyā lubdhāḥ sarvakarmopajīvinaḥ
     kṛṣṇāḥ śaucaparibhraṣṭās te dvijāḥ śūdratāṃ gatāḥ
 14 ity etair karmabhir vyastā dvijā varṇāntaraṃ gatāḥ
     dharmo yajñakriyā caiṣāṃ nityaṃ na pratiṣidhyate
 15 varṇāś catvāra ete hi yeṣāṃ brāhmī sarasvatī
     vihitā brahmaṇā pūrvaṃ lobhāt tv ajñānatāṃ gatāḥ
 16 brāhmaṇā dharmatantrasthās tapas teṣāṃ na naśyati
     brahma dhārayatāṃ nityaṃ vratāni niyamāṃs tathā
 17 brahma caitat purā sṛṣṭaṃ ye na jānanty atadvidaḥ
     teṣāṃ bahuvidhās tv anyās tatra tatra hi jātayaḥ
 18 piśācā rākṣasāḥ pretā bahudhā mleccha jātayaḥ
     pranasta jñānavijñānāḥ svacchandācāra ceṣṭitāḥ
 19 prajā brāhmaṇa saṃskārāḥ svadharmakṛtaniścayāḥ
     ṛṣibhiḥ svena tapasā sṛjyante cāpare paraiḥ
 20 ādideva samudbhūtā brahma mūlākṣayāvyayā
     sā sṛṣṭir mānasī nāma dharmatantra parāyanā


Next: Chapter 182