Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 152

  1 [य]
      पापस्य यद अधिष्ठानं यतः पापं परवर्तते
      एतद इच्छाम्य अहं जञातुं तत्त्वेन भरतर्षभ
  2 [भ]
      पापस्य यद अधिष्ठानं तच छृणुष्व नराधिप
      एकॊ लॊभॊ महाग्राहॊ लॊभात पापं परवर्तते
  3 अतः पापम अधर्मश च तथा दुःखम अनुत्तमम
      निकृत्या मूलम एतद धि येन पापकृतॊ जनाः
  4 लॊभात करॊधः परभवति लॊभात कामः परवर्तते
      लॊभान मॊहश च माया च मानस्तम्भः परासुता
  5 अक्षमा हरीपरित्यागः शरीनाशॊ धर्मसंक्षयः
      अभिध्या परज्ञता चैव सर्वं लॊभात परवर्तते
  6 अन्यायश चावितर्कश च विकर्मसु च याः करियाः
      कूटविद्यादयश चैव रूपैश्वर्यमदस तथा
  7 सर्वभूतेष्व अविश्वासः सर्वभूतेष्व अनार्जवम
      सर्वभूतेष्व अभिद्रॊहः सर्वभूतेष्व अयुक्तता
      हरणं परवित्तानां परदाराभिमर्शनम
  8 वाग वेगॊ मानसॊ वेगॊ निन्दा वेगस तथैव च
      उपस्थॊदरयॊर वेगॊ मृत्युवेगश च दारुणः
  9 ईर्ष्या वेगश च बलवान मिथ्या वेगश च दुस्त्यजः
      रसवेगश च दुर्वारः शरॊत्रवेगश च दुःसहः
  10 कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता
     साहसानां च सर्वेषाम अकार्याणां करियास तथा
 11 जातौ बाल्ये ऽथ कौमारे यौवने चापि मानवः
     न संत्यजत्य आत्मकर्म यन न जीर्यति जीर्यतः
 12 यॊ न पूरयितुं शक्यॊ लॊभः पराप्त्या कुरूद्वह
     नित्यं गम्भीरतॊयाभिर आपगाभिर इवॊदधिः
     न परहृष्यति लाभैर यॊ यश च कामैर न तृप्यति
 13 यॊ न देवैर न गन्धर्वैर नासुरैर न महॊरगैः
     जञायते नृप तत्त्वेन सर्वैर भूतगणैस तथा
     स लॊभः सह मॊहेन विजेतव्यॊ जितात्मना
 14 दम्भॊ दरॊहश च निन्दा च पैशुन्यं मत्सरस तथा
     भवन्त्य एतानि कौरव्य लुब्धानाम अकृतात्मनाम
 15 सुमहान्त्य अपि शास्त्राणि धारयन्ति बहुश्रुताः
     छेत्तारः संशयानां च कलिश्यन्तीहाल्प बुद्धयः
 16 दवेषक्रॊधप्रसक्ताश च शिष्टाचार बहिष्कृताः
     अन्तः कषुरा वान मधुराः कूपाश छन्नास तृणैर इव
     धर्मवैतंसिकाः कषुद्रा मुष्णन्ति धवजिनॊ जगत
 17 कुर्वते च बहून मार्गांस तांस तान हेतुबलाश्रिताः
     सर्वं मार्गं विलुम्पन्ति लॊभाज्ञानेषु निष्ठिताः
 18 धर्मस्याह्रियमाणस्य लॊभग्रस्तैर दुरात्मभिः
     याया विक्रियते संस्था ततः साभिप्रपद्यते
 19 दर्पः करॊधॊ मदः सवप्नॊ हर्षः शॊकॊ ऽतिमानिता
     तत एव हि कौरव्य दृश्यन्ते लुब्ध बुद्धिषु
     एतान अशिष्टान बुध्यस्व नित्यं लॊभसमन्वितान
 20 शिष्टांस तु परिपृच्छेथा यान वक्ष्यामि शुचिव्रतान
     येषु वृत्ति भयं नास्ति परलॊकभयं न च
 21 नामिषेषु परसङ्गॊ ऽसति न परियेष्व अप्रियेषु च
     शिष्टाचारः परियॊ येषु दमॊ येषु परतिष्ठितः
 22 सुखं दुःखं परं येषां सत्यं येषां परायणम
     दातारॊ न गृहीतारॊ दयावन्तस तथैव च
 23 पितृदेवातिथेयाश च नित्यॊद्युक्तास तथैव च
     सर्वॊपकारिणॊ धीराः सर्वधर्मानुपालकाः
 24 सर्वभूतहिताश चैव सर्वदेयाश च भारत
     न ते चालयितुं शक्या धर्मव्यापार पारगाः
 25 न तेषां भिद्यते वृत्तं यत पुरा साधुभिः कृतम
     न तरासिनॊ न चपला न रौद्राः सत्पथे सथिताः
 26 ते सेव्याः साधुभिर नित्यं येष्व अहिंसा परतिष्ठिता
     कामक्रॊधव्यपेता ये निर्ममा निरहंकृताः
     सुव्रताः सथिरमर्यादास तान उपास्स्व च पृच्छ च
 27 न गवार्थं यशॊऽरथं वा धर्मस तेषां युधिष्ठिर
     अवश्य कार्य इत्य एव शरीरस्य करियास तथा
 28 न भयं करॊधचापल्यं न शॊकस तेषु विद्यते
     न धर्मध्वजिनश चैव न गुह्यं किं चिद आस्थिताः
 29 येष्व अलॊभस तथामॊहॊ ये च सत्यार्जवे रताः
     तेषु कौन्तेय रज्येथा येष्व अतन्द्री कृतं मनः
 30 ये न हृष्यन्ति लाभेषु नालाभेषु वयथन्ति च
     निर्ममा निरहंकाराः सत्त्वस्थाः समदर्शिनः
 31 लाभालाभौ सुखदुःखे च तात; परियाप्रिये मरणं जीवितं च
     समानि येषां सथिरविक्रमाणां; बुद्धात्मनां सत्त्वम अवस्थितानाम
 32 सुखप्रियैस तान सुमहाप्रतापान; यत्तॊ ऽपरमत्तश च समर्थयेथाः
     दैवात सर्वे गुणवन्तॊ भवन्ति; शुभाशुभा वाक परलापा यथैव
  1 [y]
      pāpasya yad adhiṣṭhānaṃ yataḥ pāpaṃ pravartate
      etad icchāmy ahaṃ jñātuṃ tattvena bharatarṣabha
  2 [bh]
      pāpasya yad adhiṣṭhānaṃ tac chṛṇuṣva narādhipa
      eko lobho mahāgrāho lobhāt pāpaṃ pravartate
  3 ataḥ pāpam adharmaś ca tathā duḥkham anuttamam
      nikṛtyā mūlam etad dhi yena pāpakṛto janāḥ
  4 lobhāt krodhaḥ prabhavati lobhāt kāmaḥ pravartate
      lobhān mohaś ca māyā ca mānastambhaḥ parāsutā
  5 akṣamā hrīparityāgaḥ śrīnāśo dharmasaṃkṣayaḥ
      abhidhyā prajñatā caiva sarvaṃ lobhāt pravartate
  6 anyāyaś cāvitarkaś ca vikarmasu ca yāḥ kriyāḥ
      kūṭavidyādayaś caiva rūpaiśvaryamadas tathā
  7 sarvabhūteṣv aviśvāsaḥ sarvabhūteṣv anārjavam
      sarvabhūteṣv abhidrohaḥ sarvabhūteṣv ayuktatā
      haraṇaṃ paravittānāṃ paradārābhimarśanam
  8 vāg vego mānaso vego nindā vegas tathaiva ca
      upasthodarayor vego mṛtyuvegaś ca dāruṇaḥ
  9 īrṣyā vegaś ca balavān mithyā vegaś ca dustyajaḥ
      rasavegaś ca durvāraḥ śrotravegaś ca duḥsahaḥ
  10 kutsā vikatthā mātsaryaṃ pāpaṃ duṣkarakāritā
     sāhasānāṃ ca sarveṣām akāryāṇāṃ kriyās tathā
 11 jātau bālye 'tha kaumāre yauvane cāpi mānavaḥ
     na saṃtyajaty ātmakarma yan na jīryati jīryataḥ
 12 yo na pūrayituṃ śakyo lobhaḥ prāptyā kurūdvaha
     nityaṃ gambhīratoyābhir āpagābhir ivodadhiḥ
     na prahṛṣyati lābhair yo yaś ca kāmair na tṛpyati
 13 yo na devair na gandharvair nāsurair na mahoragaiḥ
     jñāyate nṛpa tattvena sarvair bhūtagaṇais tathā
     sa lobhaḥ saha mohena vijetavyo jitātmanā
 14 dambho drohaś ca nindā ca paiśunyaṃ matsaras tathā
     bhavanty etāni kauravya lubdhānām akṛtātmanām
 15 sumahānty api śāstrāṇi dhārayanti bahuśrutāḥ
     chettāraḥ saṃśayānāṃ ca kliśyantīhālpa buddhayaḥ
 16 dveṣakrodhaprasaktāś ca śiṣṭācāra bahiṣkṛtāḥ
     antaḥ kṣurā vān madhurāḥ kūpāś channās tṛṇair iva
     dharmavaitaṃsikāḥ kṣudrā muṣṇanti dhvajino jagat
 17 kurvate ca bahūn mārgāṃs tāṃs tān hetubalāśritāḥ
     sarvaṃ mārgaṃ vilumpanti lobhājñāneṣu niṣṭhitāḥ
 18 dharmasyāhriyamāṇasya lobhagrastair durātmabhiḥ
     yāyā vikriyate saṃsthā tataḥ sābhiprapadyate
 19 darpaḥ krodho madaḥ svapno harṣaḥ śoko 'timānitā
     tata eva hi kauravya dṛśyante lubdha buddhiṣu
     etān aśiṣṭān budhyasva nityaṃ lobhasamanvitān
 20 śiṣṭāṃs tu paripṛcchethā yān vakṣyāmi śucivratān
     yeṣu vṛtti bhayaṃ nāsti paralokabhayaṃ na ca
 21 nāmiṣeṣu prasaṅgo 'sti na priyeṣv apriyeṣu ca
     śiṣṭācāraḥ priyo yeṣu damo yeṣu pratiṣṭhitaḥ
 22 sukhaṃ duḥkhaṃ paraṃ yeṣāṃ satyaṃ yeṣāṃ parāyaṇam
     dātāro na gṛhītāro dayāvantas tathaiva ca
 23 pitṛdevātitheyāś ca nityodyuktās tathaiva ca
     sarvopakāriṇo dhīrāḥ sarvadharmānupālakāḥ
 24 sarvabhūtahitāś caiva sarvadeyāś ca bhārata
     na te cālayituṃ śakyā dharmavyāpāra pāragāḥ
 25 na teṣāṃ bhidyate vṛttaṃ yat purā sādhubhiḥ kṛtam
     na trāsino na capalā na raudrāḥ satpathe sthitāḥ
 26 te sevyāḥ sādhubhir nityaṃ yeṣv ahiṃsā pratiṣṭhitā
     kāmakrodhavyapetā ye nirmamā nirahaṃkṛtāḥ
     suvratāḥ sthiramaryādās tān upāssva ca pṛccha ca
 27 na gavārthaṃ yaśo'rthaṃ vā dharmas teṣāṃ yudhiṣṭhira
     avaśya kārya ity eva śarīrasya kriyās tathā
 28 na bhayaṃ krodhacāpalyaṃ na śokas teṣu vidyate
     na dharmadhvajinaś caiva na guhyaṃ kiṃ cid āsthitāḥ
 29 yeṣv alobhas tathāmoho ye ca satyārjave ratāḥ
     teṣu kaunteya rajyethā yeṣv atandrī kṛtaṃ manaḥ
 30 ye na hṛṣyanti lābheṣu nālābheṣu vyathanti ca
     nirmamā nirahaṃkārāḥ sattvasthāḥ samadarśinaḥ
 31 lābhālābhau sukhaduḥkhe ca tāta; priyāpriye maraṇaṃ jīvitaṃ ca
     samāni yeṣāṃ sthiravikramāṇāṃ; buddhātmanāṃ sattvam avasthitānām
 32 sukhapriyais tān sumahāpratāpān; yatto 'pramattaś ca samarthayethāḥ
     daivāt sarve guṇavanto bhavanti; śubhāśubhā vāk pralāpā yathaiva


Next: Chapter 153