Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 147

  1 [भ]
      एवम उक्तः परत्युवाच तं मुनिं जनमेजयः
      गर्ह्यं भवान गर्हयति निन्द्यं निन्दति मा भवान
  2 धिक कार्यं मा धिक कुरुते तस्मात तवाहं परसादये
      सर्वं हीदं सवकृतं मे जवलाम्य अग्नाव इवाहितः
  3 सवकर्माण्य अभिसंधाय नाभिनन्दति मे मनः
      पराप्तं नूनं मया घॊरं भयं वैवस्वताद अपि
  4 तत तु शल्यम अनिर्हृत्य कथं शक्ष्यामि जीवितुम
      सर्वमन्यून विनीय तवम अभि मा वद शौनक
  5 महानसं बराह्मणानां भविष्याम्य अर्थवान पुनः
      अस्तु शेषं कुलस्यास्य मा पराभूद इदं कुलम
  6 न हि नॊ बरह्म शप्तानां शेषॊ भवितुम अर्हति
      शरुतीर अलभमानानां संविदं वेद निश्चयात
  7 निर्विद्यमानः सुभृशं भूयॊ वक्ष्यामि सांप्रतम
      भूयश चैवाभिनङ्क्षन्ति निर्धर्मा निर्जपा इव
  8 अर्वाक च परतितिष्ठन्ति पुलिन्द शबरा इव
      न हय अयज्ञा अमुं लॊकं पराप्नुवन्ति कथं चन
  9 अविज्ञायैव मे परज्ञां बालस्येव सुपण्डितः
      बरह्मन पितेव पुत्रेभ्यः परति मां वाञ्छ शौनकः
  10 [ष]
     किम आश्चर्यं यतः पराज्ञॊ बहु कुर्याद धि सांप्रतम
     इति वै पण्डितॊ भूत्वा भूतानां नॊपतप्यति
 11 परज्ञा परासादम आरुह्य अशॊच्यः शॊचते जनान
     जगतीस्थान इवाद्रिस्थः परज्ञया परतिपश्यति
 12 न चॊपलभते तत्र न च कार्याणि पश्यति
     निर्विण्णात्मा परॊक्षॊ वा धिक्कृतः सर्वसाधुषु
 13 विदित्वॊभयतॊ वीर्यं माहात्म्यं वेद आगमे
     कुरुष्वेह महाशान्तिं बरह्मा शरणम अस्तु ते
 14 तद वै पारत्रिकं चारु बराह्मणानाम अकुप्यताम
     अथ चेत तप्यसे पापैर धर्मं चेद अनुपश्यसि
 15 [ज]
     अनुतप्ये च पापेन न चाधर्मं चराम्य अहम
     बुभूषुं भजमानं च परतिवाञ्छामि शौनक
 16 [ष]
     छित्त्वा सतम्भं च मानं च परीतिम इच्छामि ते नृप
     सर्वभूतहिते तिष्ठ धर्मं चैव परतिस्मर
 17 न भयान न च कार्पण्यान न लॊभात तवाम उपाह्वये
     तां मे देवा गिरं सत्यां शृण्वन्तु बराह्मणैः सह
 18 सॊ ऽहं न केन चिच चार्थी तवां च धर्मम उपाह्वये
     करॊशतां सर्वभूतानाम अहॊ धिग इति कुर्वताम
 19 वक्ष्यन्ति माम अधर्मज्ञा वक्ष्यन्त्य असुहृदॊ जनाः
     वाचस ताः सुहृदः शरुत्वा संज्वरिष्यन्ति मे भृशम
 20 के चिद एव महाप्राज्ञाः परिज्ञास्यन्ति कार्यताम
     जानीहि मे कृतं तात बराह्मणान परति भारत
 21 यथा ते मत्कृते कषेमं लभेरंस तत तथा कुरु
     परतिजानीहि चाद्रॊहं बराह्मणानां नराधिप
 22 [ज]
     नैव वाचा न मनसा न पुनर्जातु कर्मणा
     दरॊग्धास्मि बराह्मणान विप्र चरणाव एव ते सपृशे
  1 [bh]
      evam uktaḥ pratyuvāca taṃ muniṃ janamejayaḥ
      garhyaṃ bhavān garhayati nindyaṃ nindati mā bhavān
  2 dhik kāryaṃ mā dhik kurute tasmāt tvāhaṃ prasādaye
      sarvaṃ hīdaṃ svakṛtaṃ me jvalāmy agnāv ivāhitaḥ
  3 svakarmāṇy abhisaṃdhāya nābhinandati me manaḥ
      prāptaṃ nūnaṃ mayā ghoraṃ bhayaṃ vaivasvatād api
  4 tat tu śalyam anirhṛtya kathaṃ śakṣyāmi jīvitum
      sarvamanyūn vinīya tvam abhi mā vada śaunaka
  5 mahānasaṃ brāhmaṇānāṃ bhaviṣyāmy arthavān punaḥ
      astu śeṣaṃ kulasyāsya mā parābhūd idaṃ kulam
  6 na hi no brahma śaptānāṃ śeṣo bhavitum arhati
      śrutīr alabhamānānāṃ saṃvidaṃ veda niścayāt
  7 nirvidyamānaḥ subhṛśaṃ bhūyo vakṣyāmi sāṃpratam
      bhūyaś caivābhinaṅkṣanti nirdharmā nirjapā iva
  8 arvāk ca pratitiṣṭhanti pulinda śabarā iva
      na hy ayajñā amuṃ lokaṃ prāpnuvanti kathaṃ cana
  9 avijñāyaiva me prajñāṃ bālasyeva supaṇḍitaḥ
      brahman piteva putrebhyaḥ prati māṃ vāñcha śaunakaḥ
  10 [ṣ]
     kim āścaryaṃ yataḥ prājño bahu kuryād dhi sāṃpratam
     iti vai paṇḍito bhūtvā bhūtānāṃ nopatapyati
 11 prajñā prāsādam āruhya aśocyaḥ śocate janān
     jagatīsthān ivādristhaḥ prajñayā pratipaśyati
 12 na copalabhate tatra na ca kāryāṇi paśyati
     nirviṇṇātmā parokṣo vā dhikkṛtaḥ sarvasādhuṣu
 13 viditvobhayato vīryaṃ māhātmyaṃ veda āgame
     kuruṣveha mahāśāntiṃ brahmā śaraṇam astu te
 14 tad vai pāratrikaṃ cāru brāhmaṇānām akupyatām
     atha cet tapyase pāpair dharmaṃ ced anupaśyasi
 15 [j]
     anutapye ca pāpena na cādharmaṃ carāmy aham
     bubhūṣuṃ bhajamānaṃ ca prativāñchāmi śaunaka
 16 [ṣ]
     chittvā stambhaṃ ca mānaṃ ca prītim icchāmi te nṛpa
     sarvabhūtahite tiṣṭha dharmaṃ caiva pratismara
 17 na bhayān na ca kārpaṇyān na lobhāt tvām upāhvaye
     tāṃ me devā giraṃ satyāṃ śṛṇvantu brāhmaṇaiḥ saha
 18 so 'haṃ na kena cic cārthī tvāṃ ca dharmam upāhvaye
     krośatāṃ sarvabhūtānām aho dhig iti kurvatām
 19 vakṣyanti mām adharmajñā vakṣyanty asuhṛdo janāḥ
     vācas tāḥ suhṛdaḥ śrutvā saṃjvariṣyanti me bhṛśam
 20 ke cid eva mahāprājñāḥ parijñāsyanti kāryatām
     jānīhi me kṛtaṃ tāta brāhmaṇān prati bhārata
 21 yathā te matkṛte kṣemaṃ labheraṃs tat tathā kuru
     pratijānīhi cādrohaṃ brāhmaṇānāṃ narādhipa
 22 [j]
     naiva vācā na manasā na punarjātu karmaṇā
     drogdhāsmi brāhmaṇān vipra caraṇāv eva te spṛśe


Next: Chapter 148