Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 145

  1 [भ]
      विमानस्थौ तु तौ राजँल लुब्धकॊ वै ददर्श ह
      दृष्ट्वा तौ दम्पती दुःखाद अचिन्तयत सद गतिम
  2 कीदृशेनेह तपसा गच्छेयं परमां गतिम
      इति बुद्ध्या विनिश्चित्य गमनायॊपचक्रमे
  3 महाप्रस्थानम आश्रित्य लुब्धकः पक्षिजीवनः
      निश्चेष्टॊ मारुताहारॊ निर्ममः सवर्गकाङ्क्षया
  4 ततॊ ऽपश्यत सुविस्तीर्णं हृद्यं पद्मविभूषितम
      नानाद्विज गणाकीर्णं सरः शीतजलं शुभम
      पिपासार्थॊ ऽपि तद दृष्ट्वा तृप्तः सयान नात्र संशयः
  5 उपवासकृशॊ ऽतयर्थं स तु पार्थिव लुब्धकः
      उपसर्पत संहृष्टः शवापदाध्युषितं वनम
  6 महान्तं निश्चयं कृत्वा लुब्धकः परविवेश ह
      परविशन्न एव च वनं निगृहीतः स कण्टकैः
  7 स कण्टक विभुग्नाङ्गॊ लॊहितार्द्रीकृतच्छविः
      बभ्राम तस्मिन विजने नानामृगसमाकुले
  8 ततॊ दरुमाणां महतां पवनेन वने तदा
      उदतिष्ठत संघर्षात सुमहान हव्यवाहनः
  9 तद वनं वृष्क संकीर्णं लता विटप संकुलम
      ददाह पावकः करुद्धॊ युगान्ताग्निसमप्रभः
  10 स जवालैः पवनॊद्धूतैर विस्फुलिङ्गैः समन्वितः
     ददाह तद वनं घॊरं मृगपक्षिसमाकुलम
 11 ततः स देहमॊक्षार्थं संप्रहृष्टेन चेतसा
     अभ्यधावत संवृद्धं पावकं लुब्धकस तदा
 12 ततस तेनाग्निना दग्धॊ लुब्धकॊ नष्टकिल्बिषः
     जगाम परमां सिद्धिं तदा भरतसत्तम
 13 ततः सवर्गस्थम आत्मानं सॊ ऽपश्यद विगतज्वरः
     यक्षगन्धर्वसिद्धानां मध्ये भराजन्तम इन्द्रवत
 14 एवं खलु कपॊतश च कपॊती च पतिव्रता
     लुब्धकेन सह सवर्गं गताः पुण्येन कर्मणा
 15 यापि चैवं विधा नारी भर्तारम अनुवर्तते
     विराजते हि सा कषिप्रं कपॊतीव दिवि सथिताः
 16 एवम एतत पुरावृत्तं लुब्धकस्य महात्मनः
     कपॊतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा
 17 यश चेदं शृणुयान नित्यं यश चेदं परिकीर्तयेत
     नाशुभं विद्यते तस्य मनसापि परमाद्यतः
 18 युधिष्ठिर महान एष धर्मॊ धर्मभृतां वर
     गॊघ्नेष्व अपि भवेद अस्मिन निष्कृतिः पापकर्मणः
     निष्कृतिर न भवेत तस्मिन यॊ हन्याच छरणागतम
  1 [bh]
      vimānasthau tu tau rājaṁl lubdhako vai dadarśa ha
      dṛṣṭvā tau dampatī duḥkhād acintayata sad gatim
  2 kīdṛśeneha tapasā gaccheyaṃ paramāṃ gatim
      iti buddhyā viniścitya gamanāyopacakrame
  3 mahāprasthānam āśritya lubdhakaḥ pakṣijīvanaḥ
      niśceṣṭo mārutāhāro nirmamaḥ svargakāṅkṣayā
  4 tato 'paśyat suvistīrṇaṃ hṛdyaṃ padmavibhūṣitam
      nānādvija gaṇākīrṇaṃ saraḥ śītajalaṃ śubham
      pipāsārtho 'pi tad dṛṣṭvā tṛptaḥ syān nātra saṃśayaḥ
  5 upavāsakṛśo 'tyarthaṃ sa tu pārthiva lubdhakaḥ
      upasarpata saṃhṛṣṭaḥ śvāpadādhyuṣitaṃ vanam
  6 mahāntaṃ niścayaṃ kṛtvā lubdhakaḥ praviveśa ha
      praviśann eva ca vanaṃ nigṛhītaḥ sa kaṇṭakaiḥ
  7 sa kaṇṭaka vibhugnāṅgo lohitārdrīkṛtacchaviḥ
      babhrāma tasmin vijane nānāmṛgasamākule
  8 tato drumāṇāṃ mahatāṃ pavanena vane tadā
      udatiṣṭhata saṃgharṣāt sumahān havyavāhanaḥ
  9 tad vanaṃ vṛṣka saṃkīrṇaṃ latā viṭapa saṃkulam
      dadāha pāvakaḥ kruddho yugāntāgnisamaprabhaḥ
  10 sa jvālaiḥ pavanoddhūtair visphuliṅgaiḥ samanvitaḥ
     dadāha tad vanaṃ ghoraṃ mṛgapakṣisamākulam
 11 tataḥ sa dehamokṣārthaṃ saṃprahṛṣṭena cetasā
     abhyadhāvata saṃvṛddhaṃ pāvakaṃ lubdhakas tadā
 12 tatas tenāgninā dagdho lubdhako naṣṭakilbiṣaḥ
     jagāma paramāṃ siddhiṃ tadā bharatasattama
 13 tataḥ svargastham ātmānaṃ so 'paśyad vigatajvaraḥ
     yakṣagandharvasiddhānāṃ madhye bhrājantam indravat
 14 evaṃ khalu kapotaś ca kapotī ca pativratā
     lubdhakena saha svargaṃ gatāḥ puṇyena karmaṇā
 15 yāpi caivaṃ vidhā nārī bhartāram anuvartate
     virājate hi sā kṣipraṃ kapotīva divi sthitāḥ
 16 evam etat purāvṛttaṃ lubdhakasya mahātmanaḥ
     kapotasya ca dharmiṣṭhā gatiḥ puṇyena karmaṇā
 17 yaś cedaṃ śṛṇuyān nityaṃ yaś cedaṃ parikīrtayet
     nāśubhaṃ vidyate tasya manasāpi pramādyataḥ
 18 yudhiṣṭhira mahān eṣa dharmo dharmabhṛtāṃ vara
     goghneṣv api bhaved asmin niṣkṛtiḥ pāpakarmaṇaḥ
     niṣkṛtir na bhavet tasmin yo hanyāc charaṇāgatam


Next: Chapter 146