Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 142

  1 [भ]
      अथ वृक्षस्य शाखायां विहंगः स सुहृज्जनः
      दीर्घकालॊषितॊ राजंस तत्र चित्रतनू रुहः
  2 तस्य काल्यं गता भार्या चरितुं नाभ्यवर्तत
      पराप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत
  3 वातवर्षं महच चासीन न चागच्छति मे परिया
      किं नु तत कारणं येन साद्यापि न निवर्तते
  4 अपि सवस्ति भवेत तस्याः परियाया मम कानने
      तया विरहितं हीदं शून्यम अद्य गृहं मम
  5 यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा
      अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे
  6 पतिधर्मरता साध्वी पराणेभ्यॊ ऽपि गरीयसी
      सा हि शरान्तं कषुधार्तं च जानीते मां तपस्विनी
  7 अनुरक्ता हिता चैव सनिग्धा चैव पतिव्रता
      यस्य वै तादृशी भार्या धन्यः स मनुजॊ भुवि
  8 भार्या हि परमॊ नाथः पुरुषस्येह पठ्यते
      असहायस्य लॊके ऽसमिँल लॊकयात्रा सहायिनी
  9 तथा रॊगाभिभूतस्य नित्यं कृच्छ्रगतस्य च
      नास्ति भार्यासमं किं चिन नरस्यार्तस्य भेषजम
  10 नास्ति भार्यासमॊ बन्धुर नास्ति भार्यासमा गतिः
     नास्ति भार्यासमॊ लॊके सहायॊ धर्मसाधनः
 11 एवं विपलतस तस्य दविजस्यार्तस्य तत्र वै
     गृहीता शकुनघ्नेन भार्या शुश्राव भारतीम
 12 न सा सत्रीत्य अभिभाषा सयाद यस्या भर्ता न तुष्यति
     अग्निसाक्षिकम अप्य एतद भर्ता हि शरणं सत्रियः
 13 इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदा
     कपॊती लुब्धकेनाथ यत्ता वचनम अब्रवीत
 14 हन्त वक्ष्यामि ते शरेयः शरुत्वा च कुरु तत तथा
     शरणागत संत्राता भव कान्त विशेषतः
 15 एष शाकुनिकः शेते तव वासं समाश्रितः
     शीतार्तश च कषुधार्तश च पूजाम अस्मै परयॊजय
 16 यॊ हि कश चिद दविजं हन्याद गां वा लॊकस्य मातरम
     शरणागतं च यॊ हन्यात तुल्यं तेषां च पातकम
 17 यास्माकं विहिता वृत्तिः कापॊती जातिधर्मतः
     सा नयाय्यात्मवता नित्यं तवद्विधेनाभिवर्तितुम
 18 यस तु धर्मं यथाशक्ति गृहस्थॊ हय अनुवर्तते
     स परेत्य लभते लॊकान अक्षयान इति शुश्रुम
 19 स तवं संतानवान अद्य पुत्रवान अपि च दविज
     तत सवदेहे दयां तयक्त्वा धर्मार्थौ परिगृह्य वै
     पूजाम अस्मै परयुङ्क्ष्व तवं परीयेतास्य मनॊ यथा
 20 इति सा शकुनी वाक्यं कषारकस्था तपस्विनी
     अतिदुःखान्विता परॊच्य भर्तारं समुदैक्षत
 21 स पत्न्या वचनं शरुत्वा धर्मयुक्ति समन्वितम
     हर्षेण महता युक्तॊ बाष्पव्याकुललॊचनः
 22 तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा
     पूजयाम आस यत्नेन स पक्षी पक्षिजीविनम
 23 उवाच च सवागतं ते बरूहि किं करवाण्य अहम
     संतापश च न कर्तव्यः सवगृहे वर्तते भवान
 24 तद बरवीतु भवान कषिप्रं किं करॊमि किम इच्छसि
     परणयेन बरवीमि तवां तवं हि नः शरणागतः
 25 शरणागतस्य कर्तव्यम आतिथ्यम इह यत्नतः
     पञ्च यज्ञप्रवृत्तेन गृहस्थेन विशेषतः
 26 पञ्च यज्ञांस तु यॊ मॊहान न करॊति गृहाश्रमी
     तस्य नायं नच परॊ लॊकॊ भवति धर्मतः
 27 तद बरूहि तवं सुविस्रब्धॊ यत तवं वाचा वदिष्यसि
     तत करिष्याम्य अहं सर्वं मा तवं लॊके मनः कृथाः
 28 तस्य तद वचनं शरुत्वा शकुनेर लुब्धकॊ ऽबरवीत
     बाधते खलु मा शीतं हिमत्राणं विधीयताम
 29 एवम उक्तस ततः पक्षी पर्णान्य आस्तीर्य भूतले
     यथा शुष्काणि यत्नेन जवलनार्थं दरुतं ययौ
 30 स गत्वाङ्गार कर्मान्तं गृहीत्वाग्निम अथागमत
     ततः शुष्केषु पर्णेषु पावकं सॊ ऽभयदीदिपत
 31 सुसंदीप्तं महत कृत्वा तम आह शरणागतम
     परतापय सुविस्रब्धं सवगात्राण्य अकुतॊभयः
 32 स तथॊक्तस तथेत्य उक्त्वा लुब्धॊ गात्राण्य अतापयत
     अग्निप्रत्यागत पराणस ततः पराह विहंगमम
 33 दत्तम आहारम इच्छामि तवया कषुद बाधते हि माम
     तद वचः स परतिश्रुत्य वाक्यम आह विहंगमः
 34 न मे ऽसति विभवॊ येन नाशयामि तव कषुधाम
     उत्पन्नेन हि जीवामॊ वयं नित्यं वनौकसः
 35 संचयॊ नास्ति चास्माकं मुनीनाम इव कानने
     इत्य उक्त्वा स तदा तत्र विवर्णवदनॊ ऽभवत
 36 कथं नु खलु कर्तव्यम इति चिन्तापरः सदा
     बभूव भरतश्रेष्ठ गर्हयन वृत्तिम आत्मनः
 37 मुहूर्ताल लब्धसंज्ञस तु स पक्षी पक्षिघातकम
     उवाच तर्पयिष्ये तवां मुहूर्तं परतिपालय
 38 इत्य उक्त्वा शुष्कपर्णैः स संप्रज्वाल्य हुताशनम
     हर्षेण महता युक्तः कपॊतः पुनर अब्रवीत
 39 देवानां च मुनीनां च पितॄणां च महात्मनाम
     शरुतपूर्वॊ मया धर्मॊ महान अतिथिपूजने
 40 कुरुष्वानुग्रहं मे ऽदय सत्यम एतद बरवीमि ते
     निश्चिता खलु मे बुद्धिर अतिथिप्रतिपूजने
 41 ततः सत्यप्रतिज्ञॊ वै स पक्षी परहसन्न इव
     तम अग्निं तरिः परिक्रम्य परविवेश महीपते
 42 अग्निमध्यं परविष्टं त लुब्धॊ दृष्ट्वाथ पक्षिणम
     चिन्तयाम आस मनसा किम इदं नु कृतं मया
 43 अहॊ मम नृशंसस्य गर्हितस्य सवकर्मणा
     अधर्मः सुमहान घॊरॊ भविष्यति न संशयः
 44 एवं बहुविधं भूरि विललाप स लुब्धकः
     गर्हयन सवानि कर्माणि दविजं दृष्ट्वा तथागतम
  1 [bh]
      atha vṛkṣasya śākhāyāṃ vihaṃgaḥ sa suhṛjjanaḥ
      dīrghakāloṣito rājaṃs tatra citratanū ruhaḥ
  2 tasya kālyaṃ gatā bhāryā carituṃ nābhyavartata
      prāptāṃ ca rajanīṃ dṛṣṭvā sa pakṣī paryatapyata
  3 vātavarṣaṃ mahac cāsīn na cāgacchati me priyā
      kiṃ nu tat kāraṇaṃ yena sādyāpi na nivartate
  4 api svasti bhavet tasyāḥ priyāyā mama kānane
      tayā virahitaṃ hīdaṃ śūnyam adya gṛhaṃ mama
  5 yadi sā raktanetrāntā citrāṅgī madhurasvarā
      adya nābhyeti me kāntā na kāryaṃ jīvitena me
  6 patidharmaratā sādhvī prāṇebhyo 'pi garīyasī
      sā hi śrāntaṃ kṣudhārtaṃ ca jānīte māṃ tapasvinī
  7 anuraktā hitā caiva snigdhā caiva pativratā
      yasya vai tādṛśī bhāryā dhanyaḥ sa manujo bhuvi
  8 bhāryā hi paramo nāthaḥ puruṣasyeha paṭhyate
      asahāyasya loke 'smiṁl lokayātrā sahāyinī
  9 tathā rogābhibhūtasya nityaṃ kṛcchragatasya ca
      nāsti bhāryāsamaṃ kiṃ cin narasyārtasya bheṣajam
  10 nāsti bhāryāsamo bandhur nāsti bhāryāsamā gatiḥ
     nāsti bhāryāsamo loke sahāyo dharmasādhanaḥ
 11 evaṃ vipalatas tasya dvijasyārtasya tatra vai
     gṛhītā śakunaghnena bhāryā śuśrāva bhāratīm
 12 na sā strīty abhibhāṣā syād yasyā bhartā na tuṣyati
     agnisākṣikam apy etad bhartā hi śaraṇaṃ striyaḥ
 13 iti saṃcintya duḥkhārtā bhartāraṃ duḥkhitaṃ tadā
     kapotī lubdhakenātha yattā vacanam abravīt
 14 hanta vakṣyāmi te śreyaḥ śrutvā ca kuru tat tathā
     śaraṇāgata saṃtrātā bhava kānta viśeṣataḥ
 15 eṣa śākunikaḥ śete tava vāsaṃ samāśritaḥ
     śītārtaś ca kṣudhārtaś ca pūjām asmai prayojaya
 16 yo hi kaś cid dvijaṃ hanyād gāṃ vā lokasya mātaram
     śaraṇāgataṃ ca yo hanyāt tulyaṃ teṣāṃ ca pātakam
 17 yāsmākaṃ vihitā vṛttiḥ kāpotī jātidharmataḥ
     sā nyāyyātmavatā nityaṃ tvadvidhenābhivartitum
 18 yas tu dharmaṃ yathāśakti gṛhastho hy anuvartate
     sa pretya labhate lokān akṣayān iti śuśruma
 19 sa tvaṃ saṃtānavān adya putravān api ca dvija
     tat svadehe dayāṃ tyaktvā dharmārthau parigṛhya vai
     pūjām asmai prayuṅkṣva tvaṃ prīyetāsya mano yathā
 20 iti sā śakunī vākyaṃ kṣārakasthā tapasvinī
     atiduḥkhānvitā procya bhartāraṃ samudaikṣata
 21 sa patnyā vacanaṃ śrutvā dharmayukti samanvitam
     harṣeṇa mahatā yukto bāṣpavyākulalocanaḥ
 22 taṃ vai śākunikaṃ dṛṣṭvā vidhidṛṣṭena karmaṇā
     pūjayām āsa yatnena sa pakṣī pakṣijīvinam
 23 uvāca ca svāgataṃ te brūhi kiṃ karavāṇy aham
     saṃtāpaś ca na kartavyaḥ svagṛhe vartate bhavān
 24 tad bravītu bhavān kṣipraṃ kiṃ karomi kim icchasi
     praṇayena bravīmi tvāṃ tvaṃ hi naḥ śaraṇāgataḥ
 25 śaraṇāgatasya kartavyam ātithyam iha yatnataḥ
     pañca yajñapravṛttena gṛhasthena viśeṣataḥ
 26 pañca yajñāṃs tu yo mohān na karoti gṛhāśramī
     tasya nāyaṃ naca paro loko bhavati dharmataḥ
 27 tad brūhi tvaṃ suvisrabdho yat tvaṃ vācā vadiṣyasi
     tat kariṣyāmy ahaṃ sarvaṃ mā tvaṃ loke manaḥ kṛthāḥ
 28 tasya tad vacanaṃ śrutvā śakuner lubdhako 'bravīt
     bādhate khalu mā śītaṃ himatrāṇaṃ vidhīyatām
 29 evam uktas tataḥ pakṣī parṇāny āstīrya bhūtale
     yathā śuṣkāṇi yatnena jvalanārthaṃ drutaṃ yayau
 30 sa gatvāṅgāra karmāntaṃ gṛhītvāgnim athāgamat
     tataḥ śuṣkeṣu parṇeṣu pāvakaṃ so 'bhyadīdipat
 31 susaṃdīptaṃ mahat kṛtvā tam āha śaraṇāgatam
     pratāpaya suvisrabdhaṃ svagātrāṇy akutobhayaḥ
 32 sa tathoktas tathety uktvā lubdho gātrāṇy atāpayat
     agnipratyāgata prāṇas tataḥ prāha vihaṃgamam
 33 dattam āhāram icchāmi tvayā kṣud bādhate hi mām
     tad vacaḥ sa pratiśrutya vākyam āha vihaṃgamaḥ
 34 na me 'sti vibhavo yena nāśayāmi tava kṣudhām
     utpannena hi jīvāmo vayaṃ nityaṃ vanaukasaḥ
 35 saṃcayo nāsti cāsmākaṃ munīnām iva kānane
     ity uktvā sa tadā tatra vivarṇavadano 'bhavat
 36 kathaṃ nu khalu kartavyam iti cintāparaḥ sadā
     babhūva bharataśreṣṭha garhayan vṛttim ātmanaḥ
 37 muhūrtāl labdhasaṃjñas tu sa pakṣī pakṣighātakam
     uvāca tarpayiṣye tvāṃ muhūrtaṃ pratipālaya
 38 ity uktvā śuṣkaparṇaiḥ sa saṃprajvālya hutāśanam
     harṣeṇa mahatā yuktaḥ kapotaḥ punar abravīt
 39 devānāṃ ca munīnāṃ ca pitṝṇāṃ ca mahātmanām
     śrutapūrvo mayā dharmo mahān atithipūjane
 40 kuruṣvānugrahaṃ me 'dya satyam etad bravīmi te
     niścitā khalu me buddhir atithipratipūjane
 41 tataḥ satyapratijño vai sa pakṣī prahasann iva
     tam agniṃ triḥ parikramya praviveśa mahīpate
 42 agnimadhyaṃ praviṣṭaṃ ta lubdho dṛṣṭvātha pakṣiṇam
     cintayām āsa manasā kim idaṃ nu kṛtaṃ mayā
 43 aho mama nṛśaṃsasya garhitasya svakarmaṇā
     adharmaḥ sumahān ghoro bhaviṣyati na saṃśayaḥ
 44 evaṃ bahuvidhaṃ bhūri vilalāpa sa lubdhakaḥ
     garhayan svāni karmāṇi dvijaṃ dṛṣṭvā tathāgatam


Next: Chapter 143