Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 130

  1 [य]
      हीने परमके धर्मे सर्वलॊकातिलङ्घिनि
      सर्वस्मिन दस्यु साद्भूते पृथिव्याम उपजीवने
  2 केनास्मिन बराह्मणॊ जीवेज जघन्ये काल आगते
      असंत्यजन पुत्रपौत्रान अनुक्रॊशात पितामह
  3 [भ]
      विज्ञानबलम आस्थाय जीवितव्यं तथागते
      सर्वं साध्व अर्थम एवेदम असाध्व अर्थं न किं चन
  4 असाधुभ्यॊ निरादाय साधुभ्यॊ यः परयच्छति
      आत्मानं संक्रमं कृत्वा कृत्स्नधर्मविद एव सः
  5 सुरॊषेणात्मनॊ राजन राज्ये सथितिम अकॊपयन
      अदत्तम अप्य आददीत दातुर वित्तं ममेति वा
  6 विज्ञानबलपूतॊ यॊ वर्तते निन्दितेष्व अपि
      वृत्तविज्ञानवान धीरः कस तं किं वक्तुम अर्हसि
  7 येषां बलकृता वृत्तिर नैषाम अन्याभिरॊचते
      तेजसाभिप्रवर्धन्ते बलवन्तॊ युधिष्ठिर
  8 यद एव परकृतं शास्त्रम अविशेषेण विन्दति
      तद एव मध्याः सेवन्ते मेधावी चाप्य अथॊत्तरम
  9 ऋत्विक पुरॊहिताचार्यान सत्कृतैर अभिपूजितान
      न बराह्मणान यातयेत दॊषान पराप्नॊति यातयन
  10 एतत परमाणं लॊकस्य चक्षुर एत सनातनम
     तत परमाणॊ ऽवगाहेत तेन तत साध्व असाधु वा
 11 बहूनि गरामवास्तव्या रॊषाद बरूयुः परस्परम
     न तेषां वचनाद राजा सत्कुर्याद यातयेत वा
 12 न वाच्यः परिवादॊ वै न शरॊतव्यः कथं चन
     कर्णाव एव पिधातव्यौ परस्थेयं वा ततॊ ऽनयतः
 13 न वै सतां वृत्तम एतत परिवादॊ न पैशुनम
     गुणानाम एव वक्तारः सन्तः सत्सु युधिष्ठिर
 14 यथा समधुरौ दम्यौ सुदान्तौ साधु वाहिनौ
     धुरम उद्यम्य वहतस तथा वर्तेत वै नृपः
     यथा यथास्य वहतः सहायाः सयुस तथापरे
 15 आचारम एव मन्यन्ते गरीयॊ धर्मलक्षणम
     अपरे नैवम इच्छन्ति ये शङ्खलिखित परियाः
     मार्दवाद अथ लॊभाद वा ते बरूयुर वाक्यम ईदृशम
 16 आर्षम अप्य अत्र पश्यन्ति विकर्मस्थस्य यापनम
     न चार्षात सदृशं किं चित परमाणं विद्यते कव चित
 17 देवा अपि विकर्मस्थं यातयन्ति नराधमम
     वयाजेन विन्दन वित्तं हि धर्मात तु परिहीयते
 18 सर्वतः सत्कृतः सद्भिर भूतिप्रभव कारणैः
     हृदयेनाभ्यनुज्ञातॊ यॊ धर्मस तं वयवस्यति
 19 यश चतुर्गुणसंपन्नं धर्मं वेद स धर्मवित
     अहेर इव हि धर्मस्य पदं दुःखं गवेषितुम
 20 यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत
     कक्षे रुधिरपातेन तथा धर्मपदं नयेत
 21 एवं सद्भिर विनीतेन पथा गन्तव्यम अच्युत
     राजर्षीणां वृत्तम एतद अवगच्छ युधिष्ठिर
  1 [y]
      hīne paramake dharme sarvalokātilaṅghini
      sarvasmin dasyu sādbhūte pṛthivyām upajīvane
  2 kenāsmin brāhmaṇo jīvej jaghanye kāla āgate
      asaṃtyajan putrapautrān anukrośāt pitāmaha
  3 [bh]
      vijñānabalam āsthāya jīvitavyaṃ tathāgate
      sarvaṃ sādhv artham evedam asādhv arthaṃ na kiṃ cana
  4 asādhubhyo nirādāya sādhubhyo yaḥ prayacchati
      ātmānaṃ saṃkramaṃ kṛtvā kṛtsnadharmavid eva saḥ
  5 suroṣeṇātmano rājan rājye sthitim akopayan
      adattam apy ādadīta dātur vittaṃ mameti vā
  6 vijñānabalapūto yo vartate ninditeṣv api
      vṛttavijñānavān dhīraḥ kas taṃ kiṃ vaktum arhasi
  7 yeṣāṃ balakṛtā vṛttir naiṣām anyābhirocate
      tejasābhipravardhante balavanto yudhiṣṭhira
  8 yad eva prakṛtaṃ śāstram aviśeṣeṇa vindati
      tad eva madhyāḥ sevante medhāvī cāpy athottaram
  9 ṛtvik purohitācāryān satkṛtair abhipūjitān
      na brāhmaṇān yātayeta doṣān prāpnoti yātayan
  10 etat pramāṇaṃ lokasya cakṣur eta sanātanam
     tat pramāṇo 'vagāheta tena tat sādhv asādhu vā
 11 bahūni grāmavāstavyā roṣād brūyuḥ parasparam
     na teṣāṃ vacanād rājā satkuryād yātayeta vā
 12 na vācyaḥ parivādo vai na śrotavyaḥ kathaṃ cana
     karṇāv eva pidhātavyau prastheyaṃ vā tato 'nyataḥ
 13 na vai satāṃ vṛttam etat parivādo na paiśunam
     guṇānām eva vaktāraḥ santaḥ satsu yudhiṣṭhira
 14 yathā samadhurau damyau sudāntau sādhu vāhinau
     dhuram udyamya vahatas tathā varteta vai nṛpaḥ
     yathā yathāsya vahataḥ sahāyāḥ syus tathāpare
 15 ācāram eva manyante garīyo dharmalakṣaṇam
     apare naivam icchanti ye śaṅkhalikhita priyāḥ
     mārdavād atha lobhād vā te brūyur vākyam īdṛśam
 16 ārṣam apy atra paśyanti vikarmasthasya yāpanam
     na cārṣāt sadṛśaṃ kiṃ cit pramāṇaṃ vidyate kva cit
 17 devā api vikarmasthaṃ yātayanti narādhamam
     vyājena vindan vittaṃ hi dharmāt tu parihīyate
 18 sarvataḥ satkṛtaḥ sadbhir bhūtiprabhava kāraṇaiḥ
     hṛdayenābhyanujñāto yo dharmas taṃ vyavasyati
 19 yaś caturguṇasaṃpannaṃ dharmaṃ veda sa dharmavit
     aher iva hi dharmasya padaṃ duḥkhaṃ gaveṣitum
 20 yathā mṛgasya viddhasya mṛgavyādhaḥ padaṃ nayet
     kakṣe rudhirapātena tathā dharmapadaṃ nayet
 21 evaṃ sadbhir vinītena pathā gantavyam acyuta
     rājarṣīṇāṃ vṛttam etad avagaccha yudhiṣṭhira


Next: Chapter 131