Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 124

  1 [य]
      इमे जना नरश्रेष्ठ परशंसन्ति सदा भुवि
      धर्मस्य शीलम एवादौ ततॊ मे संशयॊ महान
  2 यदि तच छक्यम अस्माभिर जञातुं धर्मभृतां वर
      शरॊतुम इच्छामि तत सर्वं यथैतद उपलभ्यते
  3 कथं नु पराप्यते शीलं शरॊतुम इच्छामि भारत
      किं लक्षणं च तत परॊक्तं बरूहि मे वदतां वर
  4 [भ]
      पुरा दुर्यॊधनेनेह धृतराष्ट्राय मानद
      आख्यातं तप्यमानेन शरियं दृष्ट्वा तथागताम
  5 इन्द्रप्रस्थे महाराज तव स भरातृकस्य ह
      सभायां चावहसनं तत सर्वं शृणु भारत
  6 भवतस तां सभां दृष्ट्वा समृद्धिं चाप्य अनुत्तमाम
      दुर्यॊधनस तदासीनः सर्वं पित्रे नयवेदयत
  7 शरुत्वा च धृतराष्ट्रॊ ऽपि दुर्यॊधन वचस तदा
      अब्रवीत कर्ण सहितं दुर्यॊधनम इदं वचः
  8 किमर्थं तप्यसे पुत्र शरॊतुम इच्छामि तत्त्वतः
      शरुत्वा तवाम अनुनेष्यामि यदि सम्यग भविष्यसि
  9 यथा तवं महद ऐश्वर्यं पराप्तः परपुरंजय
      किंकरा भरातरः सर्वे मित्राः संबन्धिनस तथा
  10 आच्छादयसि परावारान अश्नासि पिशितौदनम
     आजानेया वहन्ति तवां कस्माच छॊचसि पुत्रक
 11 [द]
     दश तानि सहस्राणि सनातकानां महात्मनाम
     भुञ्जते रुक्मपात्रीषु युधिष्ठिर निवेशने
 12 दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम
     अश्वांस तित्तिर कल्माषान रत्नानि विविधानि च
 13 दृष्ट्वा तां पाण्डवेयानाम ऋद्धिम इन्द्रॊपमां शुभाम
     अमित्राणां सुमहतीम अनुशॊचामि मानद
 14 [ध]
     यदीच्छसि शरियं तात यादृशीं तां युधिष्ठिरे
     विशिष्टां वा नरव्याघ्र शीलवान भव पुत्रक
 15 शीलेन हि तरयॊ लॊकाः शक्या जेतुं न संशयः
     न हि किं चिद असाध्यं वै लॊके शीलवतां भवेत
 16 एकरात्रेण मान्धाता तर्यहेण जनमेजयः
     सप्तरात्रेण नाभागः पृथिवीं परतिपेदिवान
 17 एते हि पार्थिवाः सर्वे शीलवन्तॊ दमान्विताः
     अतस तेषां गुणक्रीता वसुधा सवयम आगमत
 18 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
     नारदेन पुरा परॊक्तं शीलम आश्रित्य भारत
 19 परह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः
     शीलम आश्रित्य दैत्येन तरैलॊक्यं च वशीकृतम
 20 ततॊ बृहस्पतिं शक्रः पराञ्जलिः समुपस्थितः
     उवाच च महाप्राज्ञः शरेय इच्छामि वेदितुम
 21 ततॊ बृहस्पतिस तस्मै जञानं नैःश्रेयसं परम
     कथयाम आस भगवान देवेन्द्राय कुरूद्वह
 22 एतावच छरेय इत्य एव बृहस्पतिर अभाषत
     इन्द्रस तु भूयः पप्रच्छ कव विशेषॊ भवेद इति
 23 [ब]
     विशेषॊ ऽसति महांस तात भार्गवस्य महात्मनः
     तत्रागमय भद्रं ते भूय एव पुरंदर
 24 [ध]
     आत्मनस तु ततः शरेयॊ भार्गवात सुमहायशाः
     जञानम आगमयत परीत्या पुनः स परमद्युतिः
 25 तेनापि समनुज्ञातॊ भागवेण महात्मना
     शरेयॊ ऽसतीति पुनर भूयः शुक्रम आह शतक्रतुः
 26 भार्गवस तव आह धर्मज्ञः परह्रादस्य महात्मनः
     जञानम अस्ति विशेषेण ततॊ हृष्टश च सॊ ऽभवत
 27 स ततॊ बराह्मणॊ भूत्वा परह्रादं पाकशासनः
     सृत्वा परॊवाच मेधावी शरेय इच्छामि वेदितुम
 28 परह्रादस तव अब्रवीद विप्रं कषणॊ नास्ति दविजर्षभ
     तरैलॊक्यराज्ये सक्तस्य ततॊ नॊपदिशामि ते
 29 बराह्मणस तव अब्रवीद वाक्यं कस्मिन काले कषणॊ भवेत
     ततॊपदिष्टम इच्छामि यद यत कार्यान्तरं भवेत
 30 ततः परीतॊ ऽभवद राजा परह्रादॊ बरह्मवादिने
     तथेत्य उक्त्वा शुभे काले जञानतत्त्वं ददौ तदा
 31 बराह्मणॊ ऽपि यथान्यायं गुरुवृत्तिम अनुत्तमाम
     चकार सर्वभावेन यद्वत स मनसेच्छति
 32 पृष्ठश च तेन बहुशः पराप्तं कथम अरिंदम
     तरैलॊक्यराज्यं धर्मज्ञ कारणं तद बरवीहि मे
 33 [प]
     नासूयामि दविजश्रेष्ठ राजास्मीति कदा चन
     कव्यानि वदतां तात संयच्छामि वहामि च
 34 ते विस्रब्धाः परभाषन्ते संयच्छन्ति च मां सदा
     ते मा कव्य पदे सक्तं शुश्रूषुम अनसूयकम
 35 धर्मात्मानं जितक्रॊधं संयतं संयतेन्द्रियम
     समाचिन्वन्ति शास्तारः कषौद्रं मध्व इव मक्षिकाः
 36 सॊ ऽहं वाग अग्रपिष्टानां रसानाम अवलेहिता
     सवजात्यान अधितिष्ठामि नक्षत्राणीव चन्द्रमाः
 37 एतत पृथिव्याम अमृतम एतच चक्षुर अनुत्तमम
     यद बराह्मण मुखे कव्यम एतच छरुत्वा परवर्तते
 38 [ध]
     एतावच छरेय इत्य आह परह्रादॊ बरह्मवादिनम
     शुश्रूषितस तेन तदा दैत्येन्द्रॊ वाक्यम अब्रवीत
 39 यथावद गुरुवृत्त्या ते परीतॊ ऽसमि दविजसत्तम
     वरं वृणीष्व भद्रं ते परदातास्मि न संशयः
 40 कृतम इत्य एव दैत्येन्द्रम उवाच स च वै दविजः
     परह्रादस तव अब्रवीत परीतॊ गृह्यतां वर इत्य उत
 41 [बर]
     यदि राजन परसन्नस तवं मम चेच्छसि चेद धितम
     भवतः शीलम इच्छामि पराप्तुम एष वरॊ मम
 42 [ध]
     ततः परीतश च दैत्येन्द्रॊ भयं चास्याभवन महत
     वरे परदिष्टे विप्रेण नाल्पतेजायम इत्य उत
 43 एवम अस्त्व इति तं पराह परह्रादॊ विस्मितस तदा
     उपाकृत्य तु विप्राय वरं दुःखान्वितॊ ऽभवत
 44 दत्ते वरे गते विप्रे चिन्तासीन महती ततः
     परह्रादस्य महाराज निश्चयं न च जग्मिवान
 45 तस्य चिन्तयतस तात छाया भूतं महाद्युते
     तेजॊ विग्रहवत तात शरीरम अजहात तदा
 46 तम अपृच्छन महाकायं परह्रादः कॊ भवान इति
     परत्याह ननु शीलॊ ऽसमि तयक्तॊ गच्छाम्य अहं तवया
 47 तस्मिन दविज वरे राजन वत्स्याम्य अहम अनिन्दितम
     यॊ ऽसौ शिष्यत्वम आगम्य तवयि नित्यं समाहितः
     इत्य उक्त्वान्तर्हितं तद वै शक्रं चान्वविशत परभॊ
 48 तस्मिंस तेजसि याते तु तादृग्रूपस ततॊ ऽपरः
     शरीरान निःसृतस तस्य कॊ भवान इति चाब्रवीत
 49 धर्मं परह्राद मां विद्धि यत्रासौ दविजसत्तमः
     तत्र यास्यामि दैत्येन्द्र यतः शीलं ततॊ हय अहम
 50 ततॊ ऽपरॊ महाराज परज्वजन्न इव तेजसा
     शरीरान निःसृतस तस्य परह्रादस्य महात्मनः
 51 कॊ भवान इति पृष्टश च तम आह स महाद्युतिः
     सत्यम अस्म्य असुरेन्द्राग्र्य यास्ये ऽहं धर्मम अन्व इह
 52 तस्मिन्न अनुगते धर्मं पुरुषे पुरुषॊ ऽपरः
     निश्चक्राम ततस तस्मात पृष्ठश चाह महात्मना
     वृत्तं परह्राद मां विद्धि यतः सत्यं ततॊ हय अहम
 53 तस्मिन गते महाश्वेतः शरीरात तस्य निर्ययौ
     पृष्टश चाह बलं विद्धि यतॊ वृत्तम अहं ततः
     इत्य उक्त्वा च ययौ तत्र यतॊ वृत्तं नराधिप
 54 ततः परभामयी देवी शरीरात तस्य निर्ययौ
     ताम अपृच्छत स दैत्येन्द्रः सा शरीर इत्य एवम अब्रवीत
 55 उषितास्मि सुखं वीर तवयि सत्यपराक्रमे
     तवया तयक्ता गमिष्यामि बलं यत्र ततॊ हय अहम
 56 ततॊ भयं परादुरासीत परह्रादस्य महात्मनः
     अपृच्छत च तां भूयः कव यासि कमलालये
 57 तवं हि सत्यव्रता देवी लॊकस्य परमेश्वरी
     कश चासौ बराह्मणश्रेष्ठस तत्त्वम इच्छामि वेदितुम
 58 [षरी]
     स शक्रॊ बरह्म चारी च यस तवया चॊपशिक्षितः
     तरैलॊक्ये ते यद ऐश्वर्यं तत तेनापहृतं परभॊ
 59 शीलेन हि तवया लॊकाः सर्वे धर्मज्ञ निर्जिताः
     तद विज्ञाय महेन्द्रेण तव शीलं हृतं परभॊ
 60 धर्मः सत्यं तथा वृत्तं बलं चैव तथा हय अहम
     शीलमूला महाप्राज्ञ सदा नास्त्य अत्र संशयः
 61 [भ]
     एवम उक्त्वा गता तु शरीस ते च सर्वे युधिष्ठिर
     दुर्यॊधनस तु पितरं भूय एवाब्रवीद इदम
 62 शीलस्य तत्त्वम इच्छामि वेत्तुं कौरवनन्दन
     पराप्यते च यथा शीलं तम उपायं वदस्व मे
 63 [ध]
     सॊपायं पूर्वम उद्दिष्टं परह्रादेन महात्मना
     संक्षेपतस तु शीलस्य शृणु पराप्तिं नराधिप
 64 अद्रॊहः सर्वभूतेषु कर्मणा मनसा गिरा
     अनुग्रहश च दानं च शीलम एतत परशस्यते
 65 यद अन्येषां हितं न सयाद आत्मनः कर्म पौरुषम
     अपत्रपेत वा येन न तत कुर्यात कथं चन
 66 तत तु कर्म तथा कुर्याद येन शलाघेत संसदि
     एतच छीलं समासेन कथितं कुरुसत्तम
 67 यद्य अप्य अशीला नृपते पराप्नुवन्ति कव चिच छरियम
     न भुञ्जते चिरं तात स मूलाश च पतन्ति ते
 68 एतद विदित्वा तत्त्वेन शीलवान भव पुत्रक
     यदीच्छसि शरियं तात सुविशिष्टां युधिष्ठिरात
 69 [भ]
     एतत कथितवान पुत्रे धृतराष्ट्रॊ नराधिप
     एतत कुरुष्व कौन्तेय ततः पराप्स्यसि तत फलम
  1 [y]
      ime janā naraśreṣṭha praśaṃsanti sadā bhuvi
      dharmasya śīlam evādau tato me saṃśayo mahān
  2 yadi tac chakyam asmābhir jñātuṃ dharmabhṛtāṃ vara
      śrotum icchāmi tat sarvaṃ yathaitad upalabhyate
  3 kathaṃ nu prāpyate śīlaṃ śrotum icchāmi bhārata
      kiṃ lakṣaṇaṃ ca tat proktaṃ brūhi me vadatāṃ vara
  4 [bh]
      purā duryodhaneneha dhṛtarāṣṭrāya mānada
      ākhyātaṃ tapyamānena śriyaṃ dṛṣṭvā tathāgatām
  5 indraprasthe mahārāja tava sa bhrātṛkasya ha
      sabhāyāṃ cāvahasanaṃ tat sarvaṃ śṛṇu bhārata
  6 bhavatas tāṃ sabhāṃ dṛṣṭvā samṛddhiṃ cāpy anuttamām
      duryodhanas tadāsīnaḥ sarvaṃ pitre nyavedayat
  7 śrutvā ca dhṛtarāṣṭro 'pi duryodhana vacas tadā
      abravīt karṇa sahitaṃ duryodhanam idaṃ vacaḥ
  8 kimarthaṃ tapyase putra śrotum icchāmi tattvataḥ
      śrutvā tvām anuneṣyāmi yadi samyag bhaviṣyasi
  9 yathā tvaṃ mahad aiśvaryaṃ prāptaḥ parapuraṃjaya
      kiṃkarā bhrātaraḥ sarve mitrāḥ saṃbandhinas tathā
  10 ācchādayasi prāvārān aśnāsi piśitaudanam
     ājāneyā vahanti tvāṃ kasmāc chocasi putraka
 11 [d]
     daśa tāni sahasrāṇi snātakānāṃ mahātmanām
     bhuñjate rukmapātrīṣu yudhiṣṭhira niveśane
 12 dṛṣṭvā ca tāṃ sabhāṃ divyāṃ divyapuṣpaphalānvitām
     aśvāṃs tittira kalmāṣān ratnāni vividhāni ca
 13 dṛṣṭvā tāṃ pāṇḍaveyānām ṛddhim indropamāṃ śubhām
     amitrāṇāṃ sumahatīm anuśocāmi mānada
 14 [dh]
     yadīcchasi śriyaṃ tāta yādṛśīṃ tāṃ yudhiṣṭhire
     viśiṣṭāṃ vā naravyāghra śīlavān bhava putraka
 15 śīlena hi trayo lokāḥ śakyā jetuṃ na saṃśayaḥ
     na hi kiṃ cid asādhyaṃ vai loke śīlavatāṃ bhavet
 16 ekarātreṇa māndhātā tryaheṇa janamejayaḥ
     saptarātreṇa nābhāgaḥ pṛthivīṃ pratipedivān
 17 ete hi pārthivāḥ sarve śīlavanto damānvitāḥ
     atas teṣāṃ guṇakrītā vasudhā svayam āgamat
 18 atrāpy udāharantīmam itihāsaṃ purātanam
     nāradena purā proktaṃ śīlam āśritya bhārata
 19 prahrādena hṛtaṃ rājyaṃ mahendrasya mahātmanaḥ
     śīlam āśritya daityena trailokyaṃ ca vaśīkṛtam
 20 tato bṛhaspatiṃ śakraḥ prāñjaliḥ samupasthitaḥ
     uvāca ca mahāprājñaḥ śreya icchāmi veditum
 21 tato bṛhaspatis tasmai jñānaṃ naiḥśreyasaṃ param
     kathayām āsa bhagavān devendrāya kurūdvaha
 22 etāvac chreya ity eva bṛhaspatir abhāṣata
     indras tu bhūyaḥ papraccha kva viśeṣo bhaved iti
 23 [b]
     viśeṣo 'sti mahāṃs tāta bhārgavasya mahātmanaḥ
     tatrāgamaya bhadraṃ te bhūya eva puraṃdara
 24 [dh]
     ātmanas tu tataḥ śreyo bhārgavāt sumahāyaśāḥ
     jñānam āgamayat prītyā punaḥ sa paramadyutiḥ
 25 tenāpi samanujñāto bhāgaveṇa mahātmanā
     śreyo 'stīti punar bhūyaḥ śukram āha śatakratuḥ
 26 bhārgavas tv āha dharmajñaḥ prahrādasya mahātmanaḥ
     jñānam asti viśeṣeṇa tato hṛṣṭaś ca so 'bhavat
 27 sa tato brāhmaṇo bhūtvā prahrādaṃ pākaśāsanaḥ
     sṛtvā provāca medhāvī śreya icchāmi veditum
 28 prahrādas tv abravīd vipraṃ kṣaṇo nāsti dvijarṣabha
     trailokyarājye saktasya tato nopadiśāmi te
 29 brāhmaṇas tv abravīd vākyaṃ kasmin kāle kṣaṇo bhavet
     tatopadiṣṭam icchāmi yad yat kāryāntaraṃ bhavet
 30 tataḥ prīto 'bhavad rājā prahrādo brahmavādine
     tathety uktvā śubhe kāle jñānatattvaṃ dadau tadā
 31 brāhmaṇo 'pi yathānyāyaṃ guruvṛttim anuttamām
     cakāra sarvabhāvena yadvat sa manasecchati
 32 pṛṣṭhaś ca tena bahuśaḥ prāptaṃ katham ariṃdama
     trailokyarājyaṃ dharmajña kāraṇaṃ tad bravīhi me
 33 [p]
     nāsūyāmi dvijaśreṣṭha rājāsmīti kadā cana
     kavyāni vadatāṃ tāta saṃyacchāmi vahāmi ca
 34 te visrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā
     te mā kavya pade saktaṃ śuśrūṣum anasūyakam
 35 dharmātmānaṃ jitakrodhaṃ saṃyataṃ saṃyatendriyam
     samācinvanti śāstāraḥ kṣaudraṃ madhv iva makṣikāḥ
 36 so 'haṃ vāg agrapiṣṭānāṃ rasānām avalehitā
     svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ
 37 etat pṛthivyām amṛtam etac cakṣur anuttamam
     yad brāhmaṇa mukhe kavyam etac chrutvā pravartate
 38 [dh]
     etāvac chreya ity āha prahrādo brahmavādinam
     śuśrūṣitas tena tadā daityendro vākyam abravīt
 39 yathāvad guruvṛttyā te prīto 'smi dvijasattama
     varaṃ vṛṇīṣva bhadraṃ te pradātāsmi na saṃśayaḥ
 40 kṛtam ity eva daityendram uvāca sa ca vai dvijaḥ
     prahrādas tv abravīt prīto gṛhyatāṃ vara ity uta
 41 [br]
     yadi rājan prasannas tvaṃ mama cecchasi ced dhitam
     bhavataḥ śīlam icchāmi prāptum eṣa varo mama
 42 [dh]
     tataḥ prītaś ca daityendro bhayaṃ cāsyābhavan mahat
     vare pradiṣṭe vipreṇa nālpatejāyam ity uta
 43 evam astv iti taṃ prāha prahrādo vismitas tadā
     upākṛtya tu viprāya varaṃ duḥkhānvito 'bhavat
 44 datte vare gate vipre cintāsīn mahatī tataḥ
     prahrādasya mahārāja niścayaṃ na ca jagmivān
 45 tasya cintayatas tāta chāyā bhūtaṃ mahādyute
     tejo vigrahavat tāta śarīram ajahāt tadā
 46 tam apṛcchan mahākāyaṃ prahrādaḥ ko bhavān iti
     pratyāha nanu śīlo 'smi tyakto gacchāmy ahaṃ tvayā
 47 tasmin dvija vare rājan vatsyāmy aham aninditam
     yo 'sau śiṣyatvam āgamya tvayi nityaṃ samāhitaḥ
     ity uktvāntarhitaṃ tad vai śakraṃ cānvaviśat prabho
 48 tasmiṃs tejasi yāte tu tādṛgrūpas tato 'paraḥ
     śarīrān niḥsṛtas tasya ko bhavān iti cābravīt
 49 dharmaṃ prahrāda māṃ viddhi yatrāsau dvijasattamaḥ
     tatra yāsyāmi daityendra yataḥ śīlaṃ tato hy aham
 50 tato 'paro mahārāja prajvajann iva tejasā
     śarīrān niḥsṛtas tasya prahrādasya mahātmanaḥ
 51 ko bhavān iti pṛṣṭaś ca tam āha sa mahādyutiḥ
     satyam asmy asurendrāgrya yāsye 'haṃ dharmam anv iha
 52 tasminn anugate dharmaṃ puruṣe puruṣo 'paraḥ
     niścakrāma tatas tasmāt pṛṣṭhaś cāha mahātmanā
     vṛttaṃ prahrāda māṃ viddhi yataḥ satyaṃ tato hy aham
 53 tasmin gate mahāśvetaḥ śarīrāt tasya niryayau
     pṛṣṭaś cāha balaṃ viddhi yato vṛttam ahaṃ tataḥ
     ity uktvā ca yayau tatra yato vṛttaṃ narādhipa
 54 tataḥ prabhāmayī devī śarīrāt tasya niryayau
     tām apṛcchat sa daityendraḥ sā śrīr ity evam abravīt
 55 uṣitāsmi sukhaṃ vīra tvayi satyaparākrame
     tvayā tyaktā gamiṣyāmi balaṃ yatra tato hy aham
 56 tato bhayaṃ prādurāsīt prahrādasya mahātmanaḥ
     apṛcchata ca tāṃ bhūyaḥ kva yāsi kamalālaye
 57 tvaṃ hi satyavratā devī lokasya parameśvarī
     kaś cāsau brāhmaṇaśreṣṭhas tattvam icchāmi veditum
 58 [ṣrī]
     sa śakro brahma cārī ca yas tvayā copaśikṣitaḥ
     trailokye te yad aiśvaryaṃ tat tenāpahṛtaṃ prabho
 59 śīlena hi tvayā lokāḥ sarve dharmajña nirjitāḥ
     tad vijñāya mahendreṇa tava śīlaṃ hṛtaṃ prabho
 60 dharmaḥ satyaṃ tathā vṛttaṃ balaṃ caiva tathā hy aham
     śīlamūlā mahāprājña sadā nāsty atra saṃśayaḥ
 61 [bh]
     evam uktvā gatā tu śrīs te ca sarve yudhiṣṭhira
     duryodhanas tu pitaraṃ bhūya evābravīd idam
 62 śīlasya tattvam icchāmi vettuṃ kauravanandana
     prāpyate ca yathā śīlaṃ tam upāyaṃ vadasva me
 63 [dh]
     sopāyaṃ pūrvam uddiṣṭaṃ prahrādena mahātmanā
     saṃkṣepatas tu śīlasya śṛṇu prāptiṃ narādhipa
 64 adrohaḥ sarvabhūteṣu karmaṇā manasā girā
     anugrahaś ca dānaṃ ca śīlam etat praśasyate
 65 yad anyeṣāṃ hitaṃ na syād ātmanaḥ karma pauruṣam
     apatrapeta vā yena na tat kuryāt kathaṃ cana
 66 tat tu karma tathā kuryād yena ślāgheta saṃsadi
     etac chīlaṃ samāsena kathitaṃ kurusattama
 67 yady apy aśīlā nṛpate prāpnuvanti kva cic chriyam
     na bhuñjate ciraṃ tāta sa mūlāś ca patanti te
 68 etad viditvā tattvena śīlavān bhava putraka
     yadīcchasi śriyaṃ tāta suviśiṣṭāṃ yudhiṣṭhirāt
 69 [bh]
     etat kathitavān putre dhṛtarāṣṭro narādhipa
     etat kuruṣva kaunteya tataḥ prāpsyasi tat phalam


Next: Chapter 125