Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 122

  1 [भ]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      अङ्गेषु राजा दयुतिमान वसु हॊम इति शरुतः
  2 स राजा धर्मनित्यः सन सह पत्न्या महातपाः
      मुञ्ज पृष्ठं जगामाथ देवर्षिगणपूजितम
  3 तत्र शृङ्गे हिमवतॊ मेरौ कनकपर्वते
      यत्र मुञ्जवटे रामॊ जटा हरणम आदिशत
  4 तदा परभृति राजेन्द्र ऋषिभिः संशितव्रतैः
      मुञ्ज पृष्ठ इति परॊक्तः स देशॊ रुद्र सेवितः
  5 स तत्र बहुभिर युक्तः सदा शरुतिमयैर गुणैः
      बराह्मणानाम अनुमतॊ देवर्षिसदृशॊ ऽभवत
  6 तं कदा चिद अदीनात्मा सखा शक्रस्य मानितः
      अभ्यागच्छन महीपालॊ मान्धाता शत्रुकर्शनः
  7 सॊ ऽभिसृत्य तु मान्धाता वसु हॊमं नराधिपम
      दृष्ट्वा परकृष्टं तपसा विनयेनाभ्यतिष्ठत
  8 वसु हॊमॊ ऽपि राज्ञॊ वै गाम अर्घ्यं च नयवेदयत
      अष्टाङ्गस्य च राज्यस्य पप्रच्छ कुशलं तदा
  9 सद्भिर आचरितं पूर्वं यथावद अनुयायिनम
      अपृच्छद वसु हॊमस तं राजन किं करवाणि ते
  10 सॊ ऽबरवीत परमप्रीतॊ मान्धाता राजसत्तमम
     वसु हॊमं महाप्राज्ञम आसीनं कुरुनन्दन
 11 बृहस्पतेर मतं राजन्न अधीतं सकलं तवया
     तथैवौशनसं शास्त्रं विज्ञातं ते नराधिप
 12 तद अहं शरॊतुम इच्छामि दण्ड उत्पद्यते कथम
     किं वापि पूर्वं जागर्ति किं वा परमम उच्यते
 13 कथं कषत्रिय संस्थश च दण्डः संप्रत्य अवस्थितः
     बरूहि मे सुमहाप्राज्ञ ददाम्य आचार्य वेतनम
 14 [वसुहॊम]
     शृणु राजन यथा दण्डः संभूतॊ लॊकसंग्रहः
     परजा विनयरक्षार्थं धर्मस्यात्मा सनातनः
 15 बरह्मा यियक्षुर भगवान सर्वलॊकपितामहः
     ऋत्विजं नात्मना तुल्यं ददर्शेति हि नः शरुतम
 16 स गर्भं शिरसा देवॊ वर्षपूगान अधारयत
     पूर्णे वर्षसहस्रे तु स गर्भः कषुवतॊ ऽपतत
 17 स कषुपॊ नाम संभूतः परजापतिर अरिंदम
     ऋत्विग आसीत तदा राजन यज्ञे तस्य महात्मनः
 18 तस्मिन परवृत्ते सत्रे तु बरह्मणः पार्थिवर्षभ
     हृष्टरूपप्रचारत्वाद दण्डः सॊ ऽनतर्हितॊ ऽभवत
 19 तस्मिन्न अन्तर्हिते चाथ परजानां संकरॊ ऽभवत
     नैव कार्यं न चाकार्यं भॊज्याभॊज्यं न विद्यते
 20 पेयापेयं कुतः सिद्धिर हिसन्ति च परस्परम
     गम्यागम्यं तदा नासीत परस्वं सवं च वै समम
 21 परस्परं विलुम्पन्ते सारमेया इवामिषम
     अबलं बलिनॊ जघ्नुर निर्मर्यादम अवर्तत
 22 ततः पितामहॊ विष्णुं भगवन्तं सनातनम
     संपूज्य वरदं देवं महादेवम अथाब्रवीत
 23 अत्र साध्व अनुकम्पां वै कर्तुम अर्हसि केवलम
     संकरॊ न भवेद अत्र यथा वै तद विधीयताम
 24 ततः स भगवान धयात्वा चिरं शूलजटा धरः
     आत्मानम आत्मना दण्डम असृजद देवसत्तमः
 25 तस्माच च धर्मचरणां नीतिं देवीं सरस्वतीम
     असृजद दण्डनीतिः सा तरिषु लॊकेषु विश्रुता
 26 भूयः स भगवान धयात्वा चिरं शूलवरायुधः
     तस्य तस्य निकायस्य चकारैकैकम ईशरम
 27 देवानाम ईश्वरं चक्रे देवं दशशतेक्षणम
     यमं वैवस्वतं चापि पितॄणाम अकरॊत पतिम
 28 धनानां रक्षसां चापि कुबेरम अपि चेश्वरम
     पर्वतानां पतिं मेरुं सरितां च महॊदधिम
 29 अपां राज्ये सुराणां च विदधे वरुणं परभुम
     मृत्युं पराणेश्वरम अथॊ तेजसां च हुताशनम
 30 रुद्राणाम अपि चेशानं गॊप्तारं विदधे परभुः
     महात्मानं महादेवं विशालाक्षं सनातनम
 31 वसिष्ठम ईशं विप्राणां वसूनां जातवेदसम
     तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम
 32 वीरुधाम अंशुमन्तं च भूतानां च परभुं वरम
     कुमारं दवादश भुजं सकन्दं राजानम आदिशत
 33 कालं सर्वेशम अकरॊत संहार विनयात्मकम
     मृत्यॊश चतुर्विभागस्य दुःखस्य च सुखस्य च
 34 ईश्वरः सर्वदेहस तु राजराजॊ धनाधिपः
     सर्वेषाम एव रुद्राणां शूलपाणिर इति शरुतिः
 35 तम एकं बरह्मणः पुत्रम अनुजातं कषुपं ददौ
     परजानाम अधिपं शरेष्ठं सर्वधर्मभृताम अपि
 36 महादेवस ततस तस्मिन वृत्ते यज्ञे यथाविधि
     दण्डं धर्मस्य गॊप्तारं विष्णवे सत्कृतं ददौ
 37 विष्णुर अङ्गिरसे परादाद अङ्गिरा मुनिसत्तमः
     परादाद इन्द्र मरीचिभ्यां मरीचिर भृगवे ददौ
 38 भृगुर ददाव ऋषिभ्यस तु तं दण्डं धर्मसंहितम
     ऋषयॊ लॊकपालेभ्यॊ लॊकपालाः कषुपाय च
 39 कषुपस तु मनवे परादाद आदित्यतनयाय च
     पुत्रेभ्यः शराद्धदेवस तु सूक्ष्मधर्मार्थकारणात
     तं ददौ सूर्यपुत्रस तु मनुर वै रक्षणात्मकम
 40 विभज्य दण्डः कर्तव्यॊ धर्मेण न यदृच्छया
     दुर्वाचा निग्रहॊ बन्धॊ हिरण्यं बाह्यतः करिया
 41 वयङ्गत्वं च शरीरस्य वधॊ वा नाल्पकारणात
     शरीरपीडास तास तास तु देहत्यागॊ विवासनम
 42 आनुपूर्व्या च दण्डॊ ऽसौ परजा जागर्ति पालयन
     इन्द्रॊ जागर्ति भगवान इन्द्राद अग्निर विभावसुः
 43 अग्नेर जागर्ति वरुणॊ वरुणाच च परजापतिः
     परजापतेस ततॊ धर्मॊ जागर्ति विनयात्मकः
 44 धर्माच च बरह्मणः पुत्रॊ वयवसायः सनातनः
     वयवसायात ततस तेजॊ जागर्ति परिपालयन
 45 ओषध्यस तेजसस तस्माद ओषधिभ्यश च पर्वताः
     पर्वतेभ्यश च जागर्ति रसॊ रसगुणात तथा
 46 जागर्ति निरृतिर देवी जयॊतींषि निरृतेर अपि
     वेदाः परतिष्ठा जयॊतिर्भ्यस ततॊ हयशिराः परभुः
 47 बरह्मा पितामहस तस्माज जागर्ति परभुर अव्ययः
     पितामहान महादेवॊ जागर्ति भगवाञ शिवः
 48 विश्वे देवाः शिवाच चापि विश्वेभ्यश च तथर्षयः
     ऋषिभ्यॊ भगवान सॊमः सॊमाद देवाः सनातनाः
 49 देवेभ्यॊ बराह्मणा लॊके जाग्रतीत्य उपधारय
     बराह्मणेभ्यश च राजन्या लॊकान रक्षन्ति धर्मतः
     सथावरं जङ्गमं चैव कषत्रियेभ्यः सनातनम
 50 परजा जाग्रति लॊके ऽसमिन दण्डॊ जागर्ति तासु च
     सर्वसंक्षेपकॊ दण्डः पितामहसमः परभुः
 51 जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत
     ईश्वरः सर्वलॊकस्य महादेवः परजापतिः
 52 देवदेवः शिवः शर्वॊ जागर्ति सततं परभुः
     कपर्दी शंकरॊ रुद्रॊ भवः सथाणुर उमापतिः
 53 इत्य एष दण्डॊ विख्यात आदौ मध्ये तथावरे
     भूमिपालॊ यथान्यायं वर्तेतानेन धर्मवित
 54 [भ]
     इतीदं वसु हॊमस्य शृणुयाद यॊ मतं नरः
     शरुत्वा च सम्यग वर्तेत स कामान आप्नुयान नृपः
 55 इति ते सर्वम आख्यातं यॊ दण्डॊ मनुजर्षभ
     नियन्ता सर्वलॊकस्य धर्माक्रान्तस्य भारत
  1 [bh]
      atrāpy udāharantīmam itihāsaṃ purātanam
      aṅgeṣu rājā dyutimān vasu homa iti śrutaḥ
  2 sa rājā dharmanityaḥ san saha patnyā mahātapāḥ
      muñja pṛṣṭhaṃ jagāmātha devarṣigaṇapūjitam
  3 tatra śṛṅge himavato merau kanakaparvate
      yatra muñjavaṭe rāmo jaṭā haraṇam ādiśat
  4 tadā prabhṛti rājendra ṛṣibhiḥ saṃśitavrataiḥ
      muñja pṛṣṭha iti proktaḥ sa deśo rudra sevitaḥ
  5 sa tatra bahubhir yuktaḥ sadā śrutimayair guṇaiḥ
      brāhmaṇānām anumato devarṣisadṛśo 'bhavat
  6 taṃ kadā cid adīnātmā sakhā śakrasya mānitaḥ
      abhyāgacchan mahīpālo māndhātā śatrukarśanaḥ
  7 so 'bhisṛtya tu māndhātā vasu homaṃ narādhipam
      dṛṣṭvā prakṛṣṭaṃ tapasā vinayenābhyatiṣṭhata
  8 vasu homo 'pi rājño vai gām arghyaṃ ca nyavedayat
      aṣṭāṅgasya ca rājyasya papraccha kuśalaṃ tadā
  9 sadbhir ācaritaṃ pūrvaṃ yathāvad anuyāyinam
      apṛcchad vasu homas taṃ rājan kiṃ karavāṇi te
  10 so 'bravīt paramaprīto māndhātā rājasattamam
     vasu homaṃ mahāprājñam āsīnaṃ kurunandana
 11 bṛhaspater mataṃ rājann adhītaṃ sakalaṃ tvayā
     tathaivauśanasaṃ śāstraṃ vijñātaṃ te narādhipa
 12 tad ahaṃ śrotum icchāmi daṇḍa utpadyate katham
     kiṃ vāpi pūrvaṃ jāgarti kiṃ vā paramam ucyate
 13 kathaṃ kṣatriya saṃsthaś ca daṇḍaḥ saṃpraty avasthitaḥ
     brūhi me sumahāprājña dadāmy ācārya vetanam
 14 [vasuhoma]
     śṛṇu rājan yathā daṇḍaḥ saṃbhūto lokasaṃgrahaḥ
     prajā vinayarakṣārthaṃ dharmasyātmā sanātanaḥ
 15 brahmā yiyakṣur bhagavān sarvalokapitāmahaḥ
     ṛtvijaṃ nātmanā tulyaṃ dadarśeti hi naḥ śrutam
 16 sa garbhaṃ śirasā devo varṣapūgān adhārayat
     pūrṇe varṣasahasre tu sa garbhaḥ kṣuvato 'patat
 17 sa kṣupo nāma saṃbhūtaḥ prajāpatir ariṃdama
     ṛtvig āsīt tadā rājan yajñe tasya mahātmanaḥ
 18 tasmin pravṛtte satre tu brahmaṇaḥ pārthivarṣabha
     hṛṣṭarūpapracāratvād daṇḍaḥ so 'ntarhito 'bhavat
 19 tasminn antarhite cātha prajānāṃ saṃkaro 'bhavat
     naiva kāryaṃ na cākāryaṃ bhojyābhojyaṃ na vidyate
 20 peyāpeyaṃ kutaḥ siddhir hisanti ca parasparam
     gamyāgamyaṃ tadā nāsīt parasvaṃ svaṃ ca vai samam
 21 parasparaṃ vilumpante sārameyā ivāmiṣam
     abalaṃ balino jaghnur nirmaryādam avartata
 22 tataḥ pitāmaho viṣṇuṃ bhagavantaṃ sanātanam
     saṃpūjya varadaṃ devaṃ mahādevam athābravīt
 23 atra sādhv anukampāṃ vai kartum arhasi kevalam
     saṃkaro na bhaved atra yathā vai tad vidhīyatām
 24 tataḥ sa bhagavān dhyātvā ciraṃ śūlajaṭā dharaḥ
     ātmānam ātmanā daṇḍam asṛjad devasattamaḥ
 25 tasmāc ca dharmacaraṇāṃ nītiṃ devīṃ sarasvatīm
     asṛjad daṇḍanītiḥ sā triṣu lokeṣu viśrutā
 26 bhūyaḥ sa bhagavān dhyātvā ciraṃ śūlavarāyudhaḥ
     tasya tasya nikāyasya cakāraikaikam īśaram
 27 devānām īśvaraṃ cakre devaṃ daśaśatekṣaṇam
     yamaṃ vaivasvataṃ cāpi pitṝṇām akarot patim
 28 dhanānāṃ rakṣasāṃ cāpi kuberam api ceśvaram
     parvatānāṃ patiṃ meruṃ saritāṃ ca mahodadhim
 29 apāṃ rājye surāṇāṃ ca vidadhe varuṇaṃ prabhum
     mṛtyuṃ prāṇeśvaram atho tejasāṃ ca hutāśanam
 30 rudrāṇām api ceśānaṃ goptāraṃ vidadhe prabhuḥ
     mahātmānaṃ mahādevaṃ viśālākṣaṃ sanātanam
 31 vasiṣṭham īśaṃ viprāṇāṃ vasūnāṃ jātavedasam
     tejasāṃ bhāskaraṃ cakre nakṣatrāṇāṃ niśākaram
 32 vīrudhām aṃśumantaṃ ca bhūtānāṃ ca prabhuṃ varam
     kumāraṃ dvādaśa bhujaṃ skandaṃ rājānam ādiśat
 33 kālaṃ sarveśam akarot saṃhāra vinayātmakam
     mṛtyoś caturvibhāgasya duḥkhasya ca sukhasya ca
 34 īśvaraḥ sarvadehas tu rājarājo dhanādhipaḥ
     sarveṣām eva rudrāṇāṃ śūlapāṇir iti śrutiḥ
 35 tam ekaṃ brahmaṇaḥ putram anujātaṃ kṣupaṃ dadau
     prajānām adhipaṃ śreṣṭhaṃ sarvadharmabhṛtām api
 36 mahādevas tatas tasmin vṛtte yajñe yathāvidhi
     daṇḍaṃ dharmasya goptāraṃ viṣṇave satkṛtaṃ dadau
 37 viṣṇur aṅgirase prādād aṅgirā munisattamaḥ
     prādād indra marīcibhyāṃ marīcir bhṛgave dadau
 38 bhṛgur dadāv ṛṣibhyas tu taṃ daṇḍaṃ dharmasaṃhitam
     ṛṣayo lokapālebhyo lokapālāḥ kṣupāya ca
 39 kṣupas tu manave prādād ādityatanayāya ca
     putrebhyaḥ śrāddhadevas tu sūkṣmadharmārthakāraṇāt
     taṃ dadau sūryaputras tu manur vai rakṣaṇātmakam
 40 vibhajya daṇḍaḥ kartavyo dharmeṇa na yadṛcchayā
     durvācā nigraho bandho hiraṇyaṃ bāhyataḥ kriyā
 41 vyaṅgatvaṃ ca śarīrasya vadho vā nālpakāraṇāt
     śarīrapīḍās tās tās tu dehatyāgo vivāsanam
 42 ānupūrvyā ca daṇḍo 'sau prajā jāgarti pālayan
     indro jāgarti bhagavān indrād agnir vibhāvasuḥ
 43 agner jāgarti varuṇo varuṇāc ca prajāpatiḥ
     prajāpates tato dharmo jāgarti vinayātmakaḥ
 44 dharmāc ca brahmaṇaḥ putro vyavasāyaḥ sanātanaḥ
     vyavasāyāt tatas tejo jāgarti paripālayan
 45 oṣadhyas tejasas tasmād oṣadhibhyaś ca parvatāḥ
     parvatebhyaś ca jāgarti raso rasaguṇāt tathā
 46 jāgarti nirṛtir devī jyotīṃṣi nirṛter api
     vedāḥ pratiṣṭhā jyotirbhyas tato hayaśirāḥ prabhuḥ
 47 brahmā pitāmahas tasmāj jāgarti prabhur avyayaḥ
     pitāmahān mahādevo jāgarti bhagavāñ śivaḥ
 48 viśve devāḥ śivāc cāpi viśvebhyaś ca tatharṣayaḥ
     ṛṣibhyo bhagavān somaḥ somād devāḥ sanātanāḥ
 49 devebhyo brāhmaṇā loke jāgratīty upadhāraya
     brāhmaṇebhyaś ca rājanyā lokān rakṣanti dharmataḥ
     sthāvaraṃ jaṅgamaṃ caiva kṣatriyebhyaḥ sanātanam
 50 prajā jāgrati loke 'smin daṇḍo jāgarti tāsu ca
     sarvasaṃkṣepako daṇḍaḥ pitāmahasamaḥ prabhuḥ
 51 jāgarti kālaḥ pūrvaṃ ca madhye cānte ca bhārata
     īśvaraḥ sarvalokasya mahādevaḥ prajāpatiḥ
 52 devadevaḥ śivaḥ śarvo jāgarti satataṃ prabhuḥ
     kapardī śaṃkaro rudro bhavaḥ sthāṇur umāpatiḥ
 53 ity eṣa daṇḍo vikhyāta ādau madhye tathāvare
     bhūmipālo yathānyāyaṃ vartetānena dharmavit
 54 [bh]
     itīdaṃ vasu homasya śṛṇuyād yo mataṃ naraḥ
     śrutvā ca samyag varteta sa kāmān āpnuyān nṛpaḥ
 55 iti te sarvam ākhyātaṃ yo daṇḍo manujarṣabha
     niyantā sarvalokasya dharmākrāntasya bhārata


Next: Chapter 123