Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 117

  1 [भ]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      निदर्शन करं लॊके सज्जनाचरितं सदा
  2 अस्यैवार्थस्य सदृशं यच छरुतं मे तपॊवने
      जामदग्न्यस्य रामस्य यद उक्तम ऋषिसत्तमैः
  3 वने महति कस्मिंश चिद अमनुष्यनिषेविते
      ऋषिर मूलफलाहारॊ नियतॊ नियतेन्द्रियः
  4 दीक्षा दमपरः शान्तः सवाध्यायपरमः शुचिः
      उपवासविशुद्धात्मा सततं सत्पथे सथितः
  5 तस्य संदृश्य सद्भावम उपविष्टस्य धीमतः
      सर्वसत्त्वाः समीपस्था भवन्ति वनचारिणः
  6 सिंहव्याघ्राः स शरभा मत्ताश चैव महागजाः
      दवीपिनः खङ्ग भल्लूका ये चान्ये भीमदर्शनाः
  7 ते सुखप्रश्नदाः सर्वे भवन्ति कषतजाशनाः
      तस्यर्षेर शिष्यवच चैव नयग भूताः परियकारिणः
  8 दत्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथागतम
      गराम्यस तव एकः पशुस तत्र नाजहाच छवा महामुनिम
  9 भक्तॊ ऽनुरक्तः सततम उपवासकृशॊ ऽबलः
      फलमूलॊत्कराहारः शान्तः शिष्टाकृतिर यथा
  10 तस्यर्षेर उपविष्टस्य पादमूले महामुनेः
     मनुष्यवद गतॊ भावः सनेहबद्धॊऽभवद भृशम
 11 ततॊ ऽभययान महावीर्यॊ दवीपी कषतजभॊजनः
     शवार्थम अत्यन्तसंदुष्टः करूरः काल इवान्तकः
 12 लेलिह्यमानस तृषितः पुच्छास्फॊटन तत्परः
     वयादितास्यः कषुधा भग्नः परार्थयानस तदामिषम
 13 तं दृष्ट्वा करूरम आयान्तं जीवितार्थी नराधिपः
     परॊवाच शवा मुनिं तत्र यत तच छृणु महामते
 14 शवशत्रुर भगवन्न अत्र दवीपी मां हन्तुम इच्छति
     तवत्प्रसादाद भयं न सयात तस्मान मम महामुने
 15 [मुनि]
     न भयं दवीपिनः कार्यं मृत्युतस ते कथं चन
     एष शवरूपरहितॊ दवीपी भवसि पुत्रक
 16 [भ]
     ततः शवा दवीपितां नीतॊ जाम्बूनदनिभाकृतिः
     चित्राङ्गॊ विस्फुरन हृष्टॊ वने वसति निर्भयः
 17 ततॊ ऽभययान महारौद्रॊ वयादितास्यः कषुधान्वितः
     दवीपिनं लेलिहद वक्त्रॊ वयाघ्रॊ रुधिरलालसः
 18 वयाघ्रं दृष्ट्वा कषुधा भग्नं दंष्ट्रिणं वनगॊचरम
     दवीपी जीवितरक्षार्थम ऋषिं शरणम एयिवान
 19 ततः संवासजं सनेहम ऋषिणा कुर्वता सदा
     स दवीपी वयाघ्रतां नीतॊ रिपुभिर बलवत्तरः
     ततॊ दृष्ट्वा स शार्दूलॊ नाभ्यहंस तं विशां पते
 20 स तु शवा वयाघ्रतां पराप्य बलवान पिशिताशनः
     न मूलफलभॊगेषु सपृहाम अप्य अकरॊत तदा
 21 यथा मृगपतिर नित्यं परकाङ्क्षति वनौकसः
     तथैव स महाराज वयाघ्रः समभवत तदा
 22 वयाघ्रस तूटज मूलस्थस तृप्तः सुप्तॊ हतैर मृगैः
     नागश चागात तम उद्देशं मत्तॊ मेघ इवॊत्थितः
 23 परभिन्नकरटः परांशुः पद्मी विततमस्तकः
     सुविषाणॊ महाकायॊ मेघगम्भीर निस्वनः
 24 तं दृष्ट्वा कुञ्जरं मत्तम आयान्तं मदगर्वितम
     वयाघ्रॊ हस्तिभयात तरस्तस तम ऋषिं शरणं ययौ
 25 ततॊ ऽनयत कुञ्जरतां तं वयाघ्रम ऋषिसत्तमः
     महामेघॊपमं दृष्ट्वा तं स भीतॊ ऽभवद गजः
 26 ततः कमलषण्डानि शल्लकी गहनानि च
     वयचरत स मुदा युक्तः पद्मरेणु विभूषितः
 27 कदा चिद रममाणस्य हस्तिनः सुमुखं तदा
     ऋषेस तस्यॊटजस्थस्य कालॊ ऽगच्छन्न निशा निशम
 28 अथाजगाम तं देशं केषरी केषरारुणः
     गिरिकन्दरजॊ भीमः सिंहॊ नागकुलान्तकः
 29 तं दृष्ट्वा सिंहम आयान्तं नागः सिंहभयाकुलः
     ऋषिं शरणम आपेदे वेपमानॊ भयातुरः
 30 ततः स सिंहतां नीतॊ नागेन्द्रॊ मुनिना तदा
     वन्यं नागणयत सिंहं तुल्यजातिसमन्वयात
 31 दृष्ट्वा च सॊ ऽनशत सिंहॊ वन्यॊ भी सन्नवाग्बलः
     स चाश्रमे ऽवसत सिंहस तस्मिन्न एव वने सुखी
 32 न तव अन्ये कषुद्रपशवस तपॊवननिवासिनः
     वयदृश्यन्त भयत्रस्ता जीविताकाङ्क्षिणः सदा
 33 कदा चित कालयॊगेन सर्वप्राणि विहिंसकः
     बलवान कषतजाहारॊ नाना सत्त्वभयंकरः
 34 अष्ट पाद ऊर्ध्वचरणः शरभॊ वनगॊचरः
     तं सिंहं हन्तुम आगच्छन मुनेस तस्य निवेशनम
 35 तं मुनिः शरभं चक्रे बलॊत्कटम अरिंदम
     ततः स शरभॊ वन्यॊ मुनेः शरभम अग्रतः
     दृष्ट्वा बलिनम अत्युग्रं दरुतं संप्राद्रवद भयात
 36 स एवं शरभस्थाने नयस्तॊ वै मुनिना तदा
     मुनेः पार्श्वगतॊ नित्यं शारभ्यं सुखम आप्तवान
 37 ततः शरभसंत्रस्ताः सर्वे मृगगणा वनात
     दिशः संप्राद्रवन राजन भयाज जीवितकाङ्क्षिणः
 38 शरभॊ ऽपय अतिसंदुष्टॊ नित्यं पराणिवधे रतः
     फलमूलाशनं शान्तं नैच्छत स पिशिताशनः
 39 ततॊ रुधिरतर्षेण बलिना शरभॊ ऽनवितः
     इयेष तं मुनिं हन्तुम अकृतज्ञः शवयॊनिजः
 40 ततस तेन तपः शक्त्या विदितॊ जञानचक्षुषा
     विज्ञाय च महाप्राज्ञॊ मुनिः शवानं तम उक्तवान
 41 शवा तवं दवीपित्वम आपन्नॊ दवीपी वयाघ्रत्वम आगतः
     वयाघ्रॊ नागॊ मदपटुर नागः सिंहत्वम आप्तवान
 42 सिंहॊ ऽतिबलसंयुक्तॊ भूयः शरभतां गतः
     मया सनेहपरीतेन न विमृष्टः कुलान्वयः
 43 यस्माद एवम अपापं मां पापहिंसितुम इछसि
     तस्मात सवयॊनिम आपन्नः शवैव तवं हि भविष्यसि
 44 ततॊ मुनिजनद्वेषाद दुष्टात्मा शवा कृतॊ ऽबुधः
     ऋषिणा शरभः शप्तः सवं रूपं पुनर आप्तवान
  1 [bh]
      atrāpy udāharantīmam itihāsaṃ purātanam
      nidarśana karaṃ loke sajjanācaritaṃ sadā
  2 asyaivārthasya sadṛśaṃ yac chrutaṃ me tapovane
      jāmadagnyasya rāmasya yad uktam ṛṣisattamaiḥ
  3 vane mahati kasmiṃś cid amanuṣyaniṣevite
      ṛṣir mūlaphalāhāro niyato niyatendriyaḥ
  4 dīkṣā damaparaḥ śāntaḥ svādhyāyaparamaḥ śuciḥ
      upavāsaviśuddhātmā satataṃ satpathe sthitaḥ
  5 tasya saṃdṛśya sadbhāvam upaviṣṭasya dhīmataḥ
      sarvasattvāḥ samīpasthā bhavanti vanacāriṇaḥ
  6 siṃhavyāghrāḥ sa śarabhā mattāś caiva mahāgajāḥ
      dvīpinaḥ khaṅga bhallūkā ye cānye bhīmadarśanāḥ
  7 te sukhapraśnadāḥ sarve bhavanti kṣatajāśanāḥ
      tasyarṣer śiṣyavac caiva nyag bhūtāḥ priyakāriṇaḥ
  8 dattvā ca te sukhapraśnaṃ sarve yānti yathāgatam
      grāmyas tv ekaḥ paśus tatra nājahāc chvā mahāmunim
  9 bhakto 'nuraktaḥ satatam upavāsakṛśo 'balaḥ
      phalamūlotkarāhāraḥ śāntaḥ śiṣṭākṛtir yathā
  10 tasyarṣer upaviṣṭasya pādamūle mahāmuneḥ
     manuṣyavad gato bhāvaḥ snehabaddho'bhavad bhṛśam
 11 tato 'bhyayān mahāvīryo dvīpī kṣatajabhojanaḥ
     śvārtham atyantasaṃduṣṭaḥ krūraḥ kāla ivāntakaḥ
 12 lelihyamānas tṛṣitaḥ pucchāsphoṭana tatparaḥ
     vyāditāsyaḥ kṣudhā bhagnaḥ prārthayānas tadāmiṣam
 13 taṃ dṛṣṭvā krūram āyāntaṃ jīvitārthī narādhipaḥ
     provāca śvā muniṃ tatra yat tac chṛṇu mahāmate
 14 śvaśatrur bhagavann atra dvīpī māṃ hantum icchati
     tvatprasādād bhayaṃ na syāt tasmān mama mahāmune
 15 [muni]
     na bhayaṃ dvīpinaḥ kāryaṃ mṛtyutas te kathaṃ cana
     eṣa śvarūparahito dvīpī bhavasi putraka
 16 [bh]
     tataḥ śvā dvīpitāṃ nīto jāmbūnadanibhākṛtiḥ
     citrāṅgo visphuran hṛṣṭo vane vasati nirbhayaḥ
 17 tato 'bhyayān mahāraudro vyāditāsyaḥ kṣudhānvitaḥ
     dvīpinaṃ lelihad vaktro vyāghro rudhiralālasaḥ
 18 vyāghraṃ dṛṣṭvā kṣudhā bhagnaṃ daṃṣṭriṇaṃ vanagocaram
     dvīpī jīvitarakṣārtham ṛṣiṃ śaraṇam eyivān
 19 tataḥ saṃvāsajaṃ sneham ṛṣiṇā kurvatā sadā
     sa dvīpī vyāghratāṃ nīto ripubhir balavattaraḥ
     tato dṛṣṭvā sa śārdūlo nābhyahaṃs taṃ viśāṃ pate
 20 sa tu śvā vyāghratāṃ prāpya balavān piśitāśanaḥ
     na mūlaphalabhogeṣu spṛhām apy akarot tadā
 21 yathā mṛgapatir nityaṃ prakāṅkṣati vanaukasaḥ
     tathaiva sa mahārāja vyāghraḥ samabhavat tadā
 22 vyāghras tūṭaja mūlasthas tṛptaḥ supto hatair mṛgaiḥ
     nāgaś cāgāt tam uddeśaṃ matto megha ivotthitaḥ
 23 prabhinnakaraṭaḥ prāṃśuḥ padmī vitatamastakaḥ
     suviṣāṇo mahākāyo meghagambhīra nisvanaḥ
 24 taṃ dṛṣṭvā kuñjaraṃ mattam āyāntaṃ madagarvitam
     vyāghro hastibhayāt trastas tam ṛṣiṃ śaraṇaṃ yayau
 25 tato 'nayat kuñjaratāṃ taṃ vyāghram ṛṣisattamaḥ
     mahāmeghopamaṃ dṛṣṭvā taṃ sa bhīto 'bhavad gajaḥ
 26 tataḥ kamalaṣaṇḍāni śallakī gahanāni ca
     vyacarat sa mudā yuktaḥ padmareṇu vibhūṣitaḥ
 27 kadā cid ramamāṇasya hastinaḥ sumukhaṃ tadā
     ṛṣes tasyoṭajasthasya kālo 'gacchann niśā niśam
 28 athājagāma taṃ deśaṃ keṣarī keṣarāruṇaḥ
     girikandarajo bhīmaḥ siṃho nāgakulāntakaḥ
 29 taṃ dṛṣṭvā siṃham āyāntaṃ nāgaḥ siṃhabhayākulaḥ
     ṛṣiṃ śaraṇam āpede vepamāno bhayāturaḥ
 30 tataḥ sa siṃhatāṃ nīto nāgendro muninā tadā
     vanyaṃ nāgaṇayat siṃhaṃ tulyajātisamanvayāt
 31 dṛṣṭvā ca so 'naśat siṃho vanyo bhī sannavāgbalaḥ
     sa cāśrame 'vasat siṃhas tasminn eva vane sukhī
 32 na tv anye kṣudrapaśavas tapovananivāsinaḥ
     vyadṛśyanta bhayatrastā jīvitākāṅkṣiṇaḥ sadā
 33 kadā cit kālayogena sarvaprāṇi vihiṃsakaḥ
     balavān kṣatajāhāro nānā sattvabhayaṃkaraḥ
 34 aṣṭa pād ūrdhvacaraṇaḥ śarabho vanagocaraḥ
     taṃ siṃhaṃ hantum āgacchan munes tasya niveśanam
 35 taṃ muniḥ śarabhaṃ cakre balotkaṭam ariṃdama
     tataḥ sa śarabho vanyo muneḥ śarabham agrataḥ
     dṛṣṭvā balinam atyugraṃ drutaṃ saṃprādravad bhayāt
 36 sa evaṃ śarabhasthāne nyasto vai muninā tadā
     muneḥ pārśvagato nityaṃ śārabhyaṃ sukham āptavān
 37 tataḥ śarabhasaṃtrastāḥ sarve mṛgagaṇā vanāt
     diśaḥ saṃprādravan rājan bhayāj jīvitakāṅkṣiṇaḥ
 38 śarabho 'py atisaṃduṣṭo nityaṃ prāṇivadhe rataḥ
     phalamūlāśanaṃ śāntaṃ naicchat sa piśitāśanaḥ
 39 tato rudhiratarṣeṇa balinā śarabho 'nvitaḥ
     iyeṣa taṃ muniṃ hantum akṛtajñaḥ śvayonijaḥ
 40 tatas tena tapaḥ śaktyā vidito jñānacakṣuṣā
     vijñāya ca mahāprājño muniḥ śvānaṃ tam uktavān
 41 śvā tvaṃ dvīpitvam āpanno dvīpī vyāghratvam āgataḥ
     vyāghro nāgo madapaṭur nāgaḥ siṃhatvam āptavān
 42 siṃho 'tibalasaṃyukto bhūyaḥ śarabhatāṃ gataḥ
     mayā snehaparītena na vimṛṣṭaḥ kulānvayaḥ
 43 yasmād evam apāpaṃ māṃ pāpahiṃsitum ichasi
     tasmāt svayonim āpannaḥ śvaiva tvaṃ hi bhaviṣyasi
 44 tato munijanadveṣād duṣṭātmā śvā kṛto 'budhaḥ
     ṛṣiṇā śarabhaḥ śaptaḥ svaṃ rūpaṃ punar āptavān


Next: Chapter 118