Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 109

  1 [य]
      महान अयं धर्मपथॊ बहुशाखश च भारत
      किं सविद एवेह धर्माणाम अनुष्ठेयतमं मतम
  2 किं कार्यं सर्वधर्माणां गरीयॊ भवतॊ मतम
      यथायं पुरुषॊ धर्मम इह च परेत्य चाप्नुयात
  3 [भ]
      मातापित्रॊर गुरूणां च पूजा बहुमता मम
      अत्र युक्तॊ नरॊ लॊकान यशश च महद अश्नुते
  4 यद एते हय अभिजानीयुः कर्म तात सुपूजिताः
      धर्म्यं धर्मविरुद्धं वा तत कर्तव्यं युधिष्ठिर
  5 न तैर अनभ्यनुज्ञातॊ धर्मम अन्यं परकल्पयेत
      यम एते ऽभयनुजानीयुः स धर्म इति निश्चयः
  6 एत एव तरयॊ लॊका एत एवाश्रमास तरयः
      एत एव तरयॊ वेदा एत एव तरयॊ ऽगनयः
  7 पिता हय अग्निर गार्हपत्यॊ माताग्निर दक्षिणः समृतः
      गुरुर आहवनीयस तु साग्नित्रेता गरीयसी
  8 तरिष्व अप्रमाद्यन्न एतेषु तरीँल लॊकान अवजेष्यसि
      पितृवृत्त्या तव इमं लॊकं मातृवृत्त्या तथापरम
      बरह्मलॊकं पुरॊर वृत्त्या नित्यम एव चरिष्यसि
  9 सम्यग एतेषु वर्तस्व तरिषु लॊकेषु भारत
      यशः पराप्स्यसि भद्रं ते धर्मं च सुमहाफलम
  10 नैतान अतिशयेज जातु नात्यश्नीयान न दूषयेत
     नित्यं परिचरेच चैव तद वै सुकृतम उत्तमम
     कीर्तिं पुण्यं यशॊ लॊकान पराप्स्यसे च जनाधिप
 11 सर्वे तस्यादृता लॊका यस्यैते तरय आदृताः
     अनादृतास तु यस्यैते सर्वास तस्याफलाः करियाः
 12 नैवायं न परॊ लॊकस तस्य चैव परंतप
     अमानिता नित्यम एव यस्यैते गुरवस तरयः
 13 न चास्मिन न परे लॊके यशस तस्य परकाशते
     न चान्यद अपि कल्याणं पारत्रं समुदाहृतम
 14 तेभ्य एव तु तत सर्वं कृत्यया विसृजाम्य अहम
     तद आसीन मे शतगुणं सहस्रगुणम एव च
     तस्मान मे संप्रकाशन्ते तरयॊ लॊका युधिष्ठिर
 15 दशैव तु सदाचार्यः शरॊत्रियान अतिरिच्यते
     दशाचार्यान उपाध्याय उपाध्यायान पिता दश
 16 पितॄन दश तु मातैका सर्वां वा पृथिवीम अपि
     गुरुत्वेनाभिभवति नास्ति मातृसमॊ गुरुः
     गुरुर गरीयान पितृतॊ मातृतश चेति मे मतिः
 17 उभौ हि माता पितरौ जन्मनि वयुपयुज्यतः
     शरीरम एतौ सृजतः पिता माता च भारत
     आचार्य शिष्टा या जातिः सा दिव्या साजरा मरा
 18 अवध्या हि सदा माता पिता चाप्य अपकारिणौ
     न संदुष्यति तत कृत्वा न च ते दूषयन्ति तम
     धर्माय यतमानानां विदुर देवाः सहर्षिभिः
 19 य आवृणॊत्य अवितथेन कर्णाव; ऋतं बरुवन्न अमृतं संप्रयच्छन
     तं वै मन्ये पितरं मातरं च; तस्मै न दरुह्येत कृतम अस्य जानन
 20 विद्यां शरुत्वा ये गुरुं नाद्रियन्ते; परत्यासन्नं मनसा कर्मणा वा
     यथैव ते गुरुभिर भावनीयास; तथा तेषां गुरवॊ ऽपय अर्चनीयाः
 21 तस्मात पूजयितव्याश च संविभज्याश च यत्नतः
     गुरवॊ ऽरचयितव्याश च पुराणं धर्मम इच्छता
 22 येन परीताश च पितरस तेन परीतः पितामहः
     परिणाति मातरं येन पृथिवी तेन पूजिता
 23 येन परीणात्य उपाध्यायं तेन सयाद बरह्म पूजितम
     मातृतः पितृतश चैव तस्मात पूज्यतमॊ गुरुः
     ऋषयश च हि देवाय परीयन्ते पितृभिः सह
 24 न केन चन वृत्तेन हय अवज्ञेयॊ गुरुर भवेत
     न च माता न च पिता तादृशॊ यादृशॊ गुरुः
 25 न ते ऽवमानम अर्हन्ति न च ते दूषयन्ति तम
     गुरूणाम एव सत्कारं विदुर देवाः सहर्षिभिः
 26 उपाध्यायं पितरं मातरं च; ये ऽभिद्रुह्यन्ति मनसा कर्मणा वा
     तेषां पापं भरूणहत्याविशिष्टं; तस्मान नान्यः पापकृद अस्ति लॊके
 27 मित्र दरुहः कृतघ्नस्य सत्रीघ्नस्य पिशुनस्य च
     चतुर्णां वयम एतेषां निष्कृतिं नानुशुश्रुमः
 28 एतत सर्वम अतिदेशेन सृष्टं; यत कर्तव्यं पुरुषेणेह लॊके
     एतच छरेयॊ नान्यद अस्माद विशिष्टं; सर्वान धर्मान अनुसृत्यैतद उक्तम
  1 [y]
      mahān ayaṃ dharmapatho bahuśākhaś ca bhārata
      kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam
  2 kiṃ kāryaṃ sarvadharmāṇāṃ garīyo bhavato matam
      yathāyaṃ puruṣo dharmam iha ca pretya cāpnuyāt
  3 [bh]
      mātāpitror gurūṇāṃ ca pūjā bahumatā mama
      atra yukto naro lokān yaśaś ca mahad aśnute
  4 yad ete hy abhijānīyuḥ karma tāta supūjitāḥ
      dharmyaṃ dharmaviruddhaṃ vā tat kartavyaṃ yudhiṣṭhira
  5 na tair anabhyanujñāto dharmam anyaṃ prakalpayet
      yam ete 'bhyanujānīyuḥ sa dharma iti niścayaḥ
  6 eta eva trayo lokā eta evāśramās trayaḥ
      eta eva trayo vedā eta eva trayo 'gnayaḥ
  7 pitā hy agnir gārhapatyo mātāgnir dakṣiṇaḥ smṛtaḥ
      gurur āhavanīyas tu sāgnitretā garīyasī
  8 triṣv apramādyann eteṣu trīṁl lokān avajeṣyasi
      pitṛvṛttyā tv imaṃ lokaṃ mātṛvṛttyā tathāparam
      brahmalokaṃ puror vṛttyā nityam eva cariṣyasi
  9 samyag eteṣu vartasva triṣu lokeṣu bhārata
      yaśaḥ prāpsyasi bhadraṃ te dharmaṃ ca sumahāphalam
  10 naitān atiśayej jātu nātyaśnīyān na dūṣayet
     nityaṃ paricarec caiva tad vai sukṛtam uttamam
     kīrtiṃ puṇyaṃ yaśo lokān prāpsyase ca janādhipa
 11 sarve tasyādṛtā lokā yasyaite traya ādṛtāḥ
     anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ
 12 naivāyaṃ na paro lokas tasya caiva paraṃtapa
     amānitā nityam eva yasyaite guravas trayaḥ
 13 na cāsmin na pare loke yaśas tasya prakāśate
     na cānyad api kalyāṇaṃ pāratraṃ samudāhṛtam
 14 tebhya eva tu tat sarvaṃ kṛtyayā visṛjāmy aham
     tad āsīn me śataguṇaṃ sahasraguṇam eva ca
     tasmān me saṃprakāśante trayo lokā yudhiṣṭhira
 15 daśaiva tu sadācāryaḥ śrotriyān atiricyate
     daśācāryān upādhyāya upādhyāyān pitā daśa
 16 pitṝn daśa tu mātaikā sarvāṃ vā pṛthivīm api
     gurutvenābhibhavati nāsti mātṛsamo guruḥ
     gurur garīyān pitṛto mātṛtaś ceti me matiḥ
 17 ubhau hi mātā pitarau janmani vyupayujyataḥ
     śarīram etau sṛjataḥ pitā mātā ca bhārata
     ācārya śiṣṭā yā jātiḥ sā divyā sājarā marā
 18 avadhyā hi sadā mātā pitā cāpy apakāriṇau
     na saṃduṣyati tat kṛtvā na ca te dūṣayanti tam
     dharmāya yatamānānāṃ vidur devāḥ saharṣibhiḥ
 19 ya āvṛṇoty avitathena karṇāv; ṛtaṃ bruvann amṛtaṃ saṃprayacchan
     taṃ vai manye pitaraṃ mātaraṃ ca; tasmai na druhyet kṛtam asya jānan
 20 vidyāṃ śrutvā ye guruṃ nādriyante; pratyāsannaṃ manasā karmaṇā vā
     yathaiva te gurubhir bhāvanīyās; tathā teṣāṃ guravo 'py arcanīyāḥ
 21 tasmāt pūjayitavyāś ca saṃvibhajyāś ca yatnataḥ
     guravo 'rcayitavyāś ca purāṇaṃ dharmam icchatā
 22 yena prītāś ca pitaras tena prītaḥ pitāmahaḥ
     priṇāti mātaraṃ yena pṛthivī tena pūjitā
 23 yena prīṇāty upādhyāyaṃ tena syād brahma pūjitam
     mātṛtaḥ pitṛtaś caiva tasmāt pūjyatamo guruḥ
     ṛṣayaś ca hi devāya prīyante pitṛbhiḥ saha
 24 na kena cana vṛttena hy avajñeyo gurur bhavet
     na ca mātā na ca pitā tādṛśo yādṛśo guruḥ
 25 na te 'vamānam arhanti na ca te dūṣayanti tam
     gurūṇām eva satkāraṃ vidur devāḥ saharṣibhiḥ
 26 upādhyāyaṃ pitaraṃ mātaraṃ ca; ye 'bhidruhyanti manasā karmaṇā vā
     teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ; tasmān nānyaḥ pāpakṛd asti loke
 27 mitra druhaḥ kṛtaghnasya strīghnasya piśunasya ca
     caturṇāṃ vayam eteṣāṃ niṣkṛtiṃ nānuśuśrumaḥ
 28 etat sarvam atideśena sṛṣṭaṃ; yat kartavyaṃ puruṣeṇeha loke
     etac chreyo nānyad asmād viśiṣṭaṃ; sarvān dharmān anusṛtyaitad uktam


Next: Chapter 110