Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 93

  1 कथं धर्मे सथातुम इच्छन राजा वर्तेत धार्मिकः
      पृच्छामि तवा कुरुश्रेष्ठ तन मे बरूहि पिता मह
  2 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता
  3 राजा वसु मना नाम कौसल्यॊ बलवाञ शुचिः
      महर्षिं परिपप्रच्छ वामदेवं यशॊ विनम
  4 धर्मार्थसहितं वाक्यं भगवन्न अनुशाधि माम
      येन वृत्तेन वै तिष्ठन न चयवेयं सवधर्मतः
  5 तम अब्रवीद वामदेवस तपस्वी जपतां वरः
      हेमवर्णम उपासीनं ययातिम इव नाहुषम
  6 धर्मम एवानुवर्तस्व न धर्माद विद्यते परम
      धर्मे सथिता हि राजानॊ जयन्ति पृथिवीम इमाम
  7 अर्थसिद्धेः परं धर्मं मन्यते यॊ महीपतिः
      ऋतां च कुरुते बुद्धिं स धर्मेण विरॊचते
  8 अधर्मदर्शी यॊ राजा बलाद एव परवर्तते
      कषिप्रम एवापयातॊ ऽसमाद उभौ परथममध्यमौ
  9 असत पापिष्ठ सचिवॊ वध्यॊ लॊकस्य धर्महा
      सहैव परिवारेण कषिप्रम एवावसीदति
  10 अर्थानाम अननुष्ठाता कामचारी विकत्थनः
     अपि सर्वां महीं लब्ध्वा कषिप्रम एव विनश्यति
 11 अथाददानः कल्याणम अनसूयुर जितेन्द्रियः
     वर्धते मतिमान राजा सरॊतॊभिर इव सागरः
 12 न पूर्णॊ ऽसमीति मन्येत धर्मतः कामतॊ ऽरथतः
     बुद्धितॊ मित्र तश चापि सततं वसुधाधिपः
 13 एतेष्व एव हि सर्वेषु लॊकयात्रा परतिष्ठिता
     एतानि शृण्वँल लभते यशः कीर्तिं शरियः परजाः
 14 एवं यॊ धर्मसंरम्भी धर्मार्थपरिचिन्तकः
     अर्थान समीक्ष्यारभते स धरुवं महद अश्नुते
 15 अदाता हय अनति सनेहॊ दण्डेनावर्तयन परजाः
     साहस परकृतीराजा कषिप्रम एव विनश्यति
 16 अथ पापं कृतं बुद्ध्या न च पश्यत्य अबुद्धि मान
     अकीर्त्यापि समायुक्तॊ मृतॊ नरकम अश्नुते
 17 अथ मानयितुर दातुः शुक्लस्य रसवेदिनः
     वयसनं सवम इवॊत्पन्नं विजिघांसन्ति मानवाः
 18 यस्य नास्ति गुरुर धर्मे न चान्यान अनुपृच्छति
     सुखतन्त्रॊ ऽरथलाभेषु नचिरं महद अश्नुते
 19 गुरु परधानॊ धर्मेषु सवयम अर्थान्ववेक्षिता
     धर्मप्रधानॊ लॊकेषु सुचिरं महद अश्नुते
  1 kathaṃ dharme sthātum icchan rājā varteta dhārmikaḥ
      pṛcchāmi tvā kuruśreṣṭha tan me brūhi pitā maha
  2 atrāpy udāharantīmam itihāsaṃ purātanam
      gītaṃ dṛṣṭārthatattvena vāmadevena dhīmatā
  3 rājā vasu manā nāma kausalyo balavāñ śuciḥ
      maharṣiṃ paripapraccha vāmadevaṃ yaśo vinam
  4 dharmārthasahitaṃ vākyaṃ bhagavann anuśādhi mām
      yena vṛttena vai tiṣṭhan na cyaveyaṃ svadharmataḥ
  5 tam abravīd vāmadevas tapasvī japatāṃ varaḥ
      hemavarṇam upāsīnaṃ yayātim iva nāhuṣam
  6 dharmam evānuvartasva na dharmād vidyate param
      dharme sthitā hi rājāno jayanti pṛthivīm imām
  7 arthasiddheḥ paraṃ dharmaṃ manyate yo mahīpatiḥ
      ṛtāṃ ca kurute buddhiṃ sa dharmeṇa virocate
  8 adharmadarśī yo rājā balād eva pravartate
      kṣipram evāpayāto 'smād ubhau prathamamadhyamau
  9 asat pāpiṣṭha sacivo vadhyo lokasya dharmahā
      sahaiva parivāreṇa kṣipram evāvasīdati
  10 arthānām ananuṣṭhātā kāmacārī vikatthanaḥ
     api sarvāṃ mahīṃ labdhvā kṣipram eva vinaśyati
 11 athādadānaḥ kalyāṇam anasūyur jitendriyaḥ
     vardhate matimān rājā srotobhir iva sāgaraḥ
 12 na pūrṇo 'smīti manyeta dharmataḥ kāmato 'rthataḥ
     buddhito mitra taś cāpi satataṃ vasudhādhipaḥ
 13 eteṣv eva hi sarveṣu lokayātrā pratiṣṭhitā
     etāni śṛṇvaṁl labhate yaśaḥ kīrtiṃ śriyaḥ prajāḥ
 14 evaṃ yo dharmasaṃrambhī dharmārthaparicintakaḥ
     arthān samīkṣyārabhate sa dhruvaṃ mahad aśnute
 15 adātā hy anati sneho daṇḍenāvartayan prajāḥ
     sāhasa prakṛtīrājā kṣipram eva vinaśyati
 16 atha pāpaṃ kṛtaṃ buddhyā na ca paśyaty abuddhi mān
     akīrtyāpi samāyukto mṛto narakam aśnute
 17 atha mānayitur dātuḥ śuklasya rasavedinaḥ
     vyasanaṃ svam ivotpannaṃ vijighāṃsanti mānavāḥ
 18 yasya nāsti gurur dharme na cānyān anupṛcchati
     sukhatantro 'rthalābheṣu naciraṃ mahad aśnute
 19 guru pradhāno dharmeṣu svayam arthānvavekṣitā
     dharmapradhāno lokeṣu suciraṃ mahad aśnute


Next: Chapter 94