Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 88

  1 राष्ट्रगुप्तिं च मे राजन राष्ट्रस्यैव च संग्रहम
      सम्यग जिज्ञासमानाय परब्रूहि भरतर्षभ
  2 राष्ट्रगुप्तिं च ते सम्यग राष्ट्रस्यैव च संग्रहम
      हन्त सर्वं परवक्ष्यामि तत्त्वम एकमनाः शृणु
  3 गरामस्याधिपतिः कार्यॊ दश गराम्यस तथापरः
      दविगुणायाः शतस्यैवं सहस्रस्य च कारयेत
  4 गरामे यान गरामदॊषांश च गरामिकः परिपालयेत
      तान बरूयाद दश पायासौ स तु विंशतिपाय वै
  5 सॊ ऽपि विंशत्यधिपतिर वृत्तं जानपदे जने
      गरामाणां शतपालाय सर्वम एव निवेदयेत
  6 यानि गरमीण भॊज्यानि गरामिकस तान्य उपाश्नुयात
      दश पस तेन भर्तव्यस तेनापि दविगुणाधिपः
  7 गरामं गरामशताध्यक्षॊ भॊक्तुम अर्हति सत्कृतः
      महान्तं भरतश्रेष्ठ सुस्फीत जनसंकुलम
      तत्र हय अनेकम आयत्तं राज्ञॊ भवति भारत
  8 शाखा नगरम अर्हस तु सहस्रपतिर उत्तमम
      धान्यहैरण्यभॊगेन भॊक्तुं राष्ट्रिय उद्यतः
  9 तथा यद गरामकृत्यं सयाद गरामिकृत्यं च ते सवयम
      धर्मज्ञः सचिवः कश चित तत परपश्येद अतन्द्रितः
  10 नगरे नगरे च सयाद एकः सर्वार्थचिन्तकः
     उच्चैः सथाने घॊररूपॊ नक्षत्राणाम इव गरहः
     भवेत स तान परिक्रामेत सर्वान एव सदा सवयम
 11 विक्रयं करयम अध्वानं भक्तं च स परिव्ययम
     यॊगक्षेमं च संप्रेक्ष्य वणिजः कारयेत करान
 12 उत्पत्तिं दानवृत्तिं च शिल्पं संप्रेक्ष्य चासकृत
     शिल्पप्रतिकरान एव शिल्पिनः परति कारयेत
 13 उच्चावचकरा नयाय्याः पूर्वराज्ञां युधिष्ठिर
     यथा यथा न हीयेरंस तथा कुर्यान महीपतिः
 14 फलं कर्म च संप्रेक्ष्य ततः सर्वं परकल्पयेत
     फलं कर्म च निर्हेतु न कश चित संप्रवर्तयेत
 15 यथा राजा च कर्ता च सयातां कर्मणि भागिनौ
     समवेक्ष्य तथा राज्ञा परणेयाः सततं कराः
 16 नॊच्छिन्द्याद आत्मनॊ मूलं परेषां वापि तृष्णया
     ईहा दवाराणि संरुध्य राजा संप्रीति दर्शनः
 17 परद्विषन्ति परिख्यातं राजानम अति खादनम
     परद्विष्टस्य कुतः शरेयः संप्रियॊ लभते परियम
 18 वत्सौपम्येन दॊग्धव्यं राष्ट्रम अक्षीण बुद्धिना
     भृतॊ वत्सॊ जातबलः पीडां सहति भारत
 19 न कर्म कुरुते वत्सॊ भृशं दुग्धॊ युधिष्ठिर
     राष्ट्रम अप्य अतिदुग्धं हि न कर्म कुरुते महत
 20 यॊ राष्ट्रम अनुगृह्णाति परिगृह्य सवयं नृपः
     संजातम उपजीवन स लभते सुमहत फलम
 21 आपद अर्थं हि निचयान राजान इह चिन्वते
     राष्ट्रं च कॊशभूतं सयात कॊशॊ वेश्म गतस तथा
 22 पौरजानपदान सर्वान संश्रितॊपाश्रितांस तथा
     यथाशक्त्य अनुकम्पेत सर्वान अभ्यन्तरान अपि
 23 बाह्यं जनं भेदयित्वा भॊक्तव्यॊ मध्यमः सुखम
     एवं न संप्रकुप्यन्ते जनाः सुखितदुःखिताः
 24 पराग एव तु करादानम अनुभाष्य पुनः पुनः
     संनिपत्य सवविषये भयं राष्ट्रे परदर्शयेत
 25 इयम आपत समुत्पन्ना परचक्रभयं महत
     अपि नान्ताय कल्पेत वेणॊर इव फलागमः
 26 अरयॊ मे समुत्थाय बहुभिर दस्युभिः सह
     इदम आत्मवधायैव राष्ट्रम इच्छन्ति बाधितुम
 27 अस्याम आपदि घॊरायां संप्राप्ते दारुणे भये
     परित्राणाय भवतां परार्थयिष्ये धनानि वः
 28 परतिदास्ये च भवतां सर्वं चाहं भयक्षये
     नारयः परतिदास्यन्ति यद धरेयुर बलाद इतः
 29 कलत्रम आदितः कृत्वा नश्येत सवं सवयम एव हि
     अपि चेत पुत्रदारार्थम अर्थसंचय इष्यते
 30 नन्दामि वः परभावेन पुत्राणाम इव चॊदये
     यथाशक्त्य अनुगृह्णामि राष्ट्रस्यापीडया च वः
 31 आपत्स्व एव च बॊढव्यं भवद्भिः सद गवैर इव
     न वः परिय तरं कार्यं धनं कस्यां चिद आपदि
 32 इति वाचा मधुरया शलक्ष्णया सॊपचारया
     सवरश्मीन अभ्यवसृजेद युगम आदाय कालवित
 33 परचारं भृत्यभरणं वययं गॊग्राम तॊ भयम
     यॊगक्षेमं च संप्रेक्ष्य गॊमिनः कारयेत करान
 34 उपेक्षिता हि नश्येयुर गॊमिनॊ ऽरण्यवासिनः
     तस्मात तेषु विशेषेण मृदुपूर्वं समाचरेत
 35 सान्त्वनं रक्षणं दानम अवस्था चाप्य अभीक्ष्णशः
     गॊमिनां पार्थ कर्तव्यं संविभागाः परियाणि च
 36 अजस्रम उपयॊक्तव्यं फलं गॊमिषु सर्वतः
     परभावयति राष्ट्रं च वयवहारं कृषिं तथा
 37 तस्माद गॊमिषु यत्नेन परीतिं कुर्याद विचक्षणः
     दयावान अप्रमत्तश च करान संप्रणयन मृदून
 38 सर्वत्र कषेमचरणं सुलभं तात गॊमिभिः
     न हय अतः सदृशं किं चिद धनम अस्ति युधिष्ठिर
  1 rāṣṭraguptiṃ ca me rājan rāṣṭrasyaiva ca saṃgraham
      samyag jijñāsamānāya prabrūhi bharatarṣabha
  2 rāṣṭraguptiṃ ca te samyag rāṣṭrasyaiva ca saṃgraham
      hanta sarvaṃ pravakṣyāmi tattvam ekamanāḥ śṛṇu
  3 grāmasyādhipatiḥ kāryo daśa grāmyas tathāparaḥ
      dviguṇāyāḥ śatasyaivaṃ sahasrasya ca kārayet
  4 grāme yān grāmadoṣāṃś ca grāmikaḥ paripālayet
      tān brūyād daśa pāyāsau sa tu viṃśatipāya vai
  5 so 'pi viṃśatyadhipatir vṛttaṃ jānapade jane
      grāmāṇāṃ śatapālāya sarvam eva nivedayet
  6 yāni gramīṇa bhojyāni grāmikas tāny upāśnuyāt
      daśa pas tena bhartavyas tenāpi dviguṇādhipaḥ
  7 grāmaṃ grāmaśatādhyakṣo bhoktum arhati satkṛtaḥ
      mahāntaṃ bharataśreṣṭha susphīta janasaṃkulam
      tatra hy anekam āyattaṃ rājño bhavati bhārata
  8 śākhā nagaram arhas tu sahasrapatir uttamam
      dhānyahairaṇyabhogena bhoktuṃ rāṣṭriya udyataḥ
  9 tathā yad grāmakṛtyaṃ syād grāmikṛtyaṃ ca te svayam
      dharmajñaḥ sacivaḥ kaś cit tat prapaśyed atandritaḥ
  10 nagare nagare ca syād ekaḥ sarvārthacintakaḥ
     uccaiḥ sthāne ghorarūpo nakṣatrāṇām iva grahaḥ
     bhavet sa tān parikrāmet sarvān eva sadā svayam
 11 vikrayaṃ krayam adhvānaṃ bhaktaṃ ca sa parivyayam
     yogakṣemaṃ ca saṃprekṣya vaṇijaḥ kārayet karān
 12 utpattiṃ dānavṛttiṃ ca śilpaṃ saṃprekṣya cāsakṛt
     śilpapratikarān eva śilpinaḥ prati kārayet
 13 uccāvacakarā nyāyyāḥ pūrvarājñāṃ yudhiṣṭhira
     yathā yathā na hīyeraṃs tathā kuryān mahīpatiḥ
 14 phalaṃ karma ca saṃprekṣya tataḥ sarvaṃ prakalpayet
     phalaṃ karma ca nirhetu na kaś cit saṃpravartayet
 15 yathā rājā ca kartā ca syātāṃ karmaṇi bhāginau
     samavekṣya tathā rājñā praṇeyāḥ satataṃ karāḥ
 16 nocchindyād ātmano mūlaṃ pareṣāṃ vāpi tṛṣṇayā
     īhā dvārāṇi saṃrudhya rājā saṃprīti darśanaḥ
 17 pradviṣanti parikhyātaṃ rājānam ati khādanam
     pradviṣṭasya kutaḥ śreyaḥ saṃpriyo labhate priyam
 18 vatsaupamyena dogdhavyaṃ rāṣṭram akṣīṇa buddhinā
     bhṛto vatso jātabalaḥ pīḍāṃ sahati bhārata
 19 na karma kurute vatso bhṛśaṃ dugdho yudhiṣṭhira
     rāṣṭram apy atidugdhaṃ hi na karma kurute mahat
 20 yo rāṣṭram anugṛhṇāti parigṛhya svayaṃ nṛpaḥ
     saṃjātam upajīvan sa labhate sumahat phalam
 21 āpad arthaṃ hi nicayān rājāna iha cinvate
     rāṣṭraṃ ca kośabhūtaṃ syāt kośo veśma gatas tathā
 22 paurajānapadān sarvān saṃśritopāśritāṃs tathā
     yathāśakty anukampeta sarvān abhyantarān api
 23 bāhyaṃ janaṃ bhedayitvā bhoktavyo madhyamaḥ sukham
     evaṃ na saṃprakupyante janāḥ sukhitaduḥkhitāḥ
 24 prāg eva tu karādānam anubhāṣya punaḥ punaḥ
     saṃnipatya svaviṣaye bhayaṃ rāṣṭre pradarśayet
 25 iyam āpat samutpannā paracakrabhayaṃ mahat
     api nāntāya kalpeta veṇor iva phalāgamaḥ
 26 arayo me samutthāya bahubhir dasyubhiḥ saha
     idam ātmavadhāyaiva rāṣṭram icchanti bādhitum
 27 asyām āpadi ghorāyāṃ saṃprāpte dāruṇe bhaye
     paritrāṇāya bhavatāṃ prārthayiṣye dhanāni vaḥ
 28 pratidāsye ca bhavatāṃ sarvaṃ cāhaṃ bhayakṣaye
     nārayaḥ pratidāsyanti yad dhareyur balād itaḥ
 29 kalatram āditaḥ kṛtvā naśyet svaṃ svayam eva hi
     api cet putradārārtham arthasaṃcaya iṣyate
 30 nandāmi vaḥ prabhāvena putrāṇām iva codaye
     yathāśakty anugṛhṇāmi rāṣṭrasyāpīḍayā ca vaḥ
 31 āpatsv eva ca boḍhavyaṃ bhavadbhiḥ sad gavair iva
     na vaḥ priya taraṃ kāryaṃ dhanaṃ kasyāṃ cid āpadi
 32 iti vācā madhurayā ślakṣṇayā sopacārayā
     svaraśmīn abhyavasṛjed yugam ādāya kālavit
 33 pracāraṃ bhṛtyabharaṇaṃ vyayaṃ gogrāma to bhayam
     yogakṣemaṃ ca saṃprekṣya gominaḥ kārayet karān
 34 upekṣitā hi naśyeyur gomino 'raṇyavāsinaḥ
     tasmāt teṣu viśeṣeṇa mṛdupūrvaṃ samācaret
 35 sāntvanaṃ rakṣaṇaṃ dānam avasthā cāpy abhīkṣṇaśaḥ
     gomināṃ pārtha kartavyaṃ saṃvibhāgāḥ priyāṇi ca
 36 ajasram upayoktavyaṃ phalaṃ gomiṣu sarvataḥ
     prabhāvayati rāṣṭraṃ ca vyavahāraṃ kṛṣiṃ tathā
 37 tasmād gomiṣu yatnena prītiṃ kuryād vicakṣaṇaḥ
     dayāvān apramattaś ca karān saṃpraṇayan mṛdūn
 38 sarvatra kṣemacaraṇaṃ sulabhaṃ tāta gomibhiḥ
     na hy ataḥ sadṛśaṃ kiṃ cid dhanam asti yudhiṣṭhira


Next: Chapter 89