Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 72

  1 कथं राजा परजा रक्षन नाधिबन्धेन युज्यते
      धर्मे च नापराध्नॊति तन मे बरूहि पिता मह
  2 समासेनैव ते तात धर्मान वक्ष्यामि निश्चितान
      विस्तरेण हि धर्माणां न जात्व अन्तम अवाप्नुयात
  3 धर्मनिष्ठाञ शरुतवतॊ वेद वरतसमाहितान
      अर्चितान वासयेथास तवं गृहे गुणवतॊ दविजान
  4 परत्युत्थायॊपसंगृह्य चरणाव अभिवाद्य च
      अथ सर्वाणि कुर्वीथाः कार्याणि स पुरॊहितः
  5 धर्मकार्याणि निर्वर्त्य मङ्गलानि परयुज्य च
      बराह्मणान वाचयेथास तवम अर्थसिद्धि जयाशिषः
  6 आर्जवेन च संपन्नॊ धृत्या बुद्ध्या च भारत
      अर्थार्थं परिगृह्णीयात कामक्रॊधौ च वर्जयेत
  7 कामक्रॊधौ पुरस्कृत्य यॊ ऽरथं राजानुतिष्ठति
      न स धर्मं न चाप्य अर्थं परिगृह्णाति बालिशः
  8 मा सम लुब्धांश च मूर्खांश च कामे चार्थेषु यूयुजः
      अलुब्धान बुद्धिसंपन्नान सर्वकर्मसु यॊजयेत
  9 मूर्खॊ हय अधिकृतॊ ऽरथेषु कार्याणाम अविशारदः
      परजाः कलिश्नात्य अयॊगेन कामद्वेषसमन्वितः
  10 बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम
     शास्त्रनीतेन लिप्सेथा वेतनेन धनागमम
 11 दापयित्वा करं धर्म्यं राष्ट्रं नित्यं यथाविधि
     अशेषान कल्पयेद राजा यॊगक्षेमान अतन्द्रितः
 12 गॊपायितारं दातारं धर्मनित्यम अतन्द्रितम
     अकाम दवेषसंयुक्तम अनुरज्यन्ति मानवाः
 13 मा समाधर्मेण लाभेन लिप्सेथास तवं धनागमम
     धर्मार्थाव अध्रुवौ तस्य यॊ ऽपशास्त्रपरॊ भवेत
 14 अप शास्त्रपरॊ राजा संचयान नाधिगच्छति
     अस्थाने चास्य तद वित्तं सर्वम एव विनश्यति
 15 अर्थमूलॊ ऽप हिंसां च कुरुते सवयम आत्मनः
     करैर अशास्त्रदृष्टैर हि मॊहात संपीडयन परजाः
 16 ऊधश छिन्द्याद धि यॊ धेन्वाः कषीरार्थी न लभेत पयः
     एवं राष्ट्रम अयॊगेन पीडितं न विवर्धते
 17 यॊ हि दॊग्ध्रीम उपास्ते तु स नित्यं लभते पयः
     एवं राष्ट्रम उपायेन भुञ्जानॊ लभते फलम
 18 अथ राष्ट्रम उपायेन भुज्यमानं सुरक्षितम
     जनयत्य अतुलां नित्यं कॊशवृद्धिं युधिष्ठिर
 19 दॊग्धि धान्यं हिरण्यं च परजा राज्ञि सुरक्षिता
     नित्यं सवेभ्यः परेभ्यश च तृप्ता माता यथा पयः
 20 माला कारॊपमॊ राजन भव माङ्गारिकॊपमः
     तथायुक्तश चिरं राष्ट्रं भॊक्तुं शक्यसि पालयन
 21 परचक्राभियानेन यदि ते सयाद धनक्षयः
     अथ साम्नैव लिप्सेथा धनम अब्राह्मणेषु यत
 22 मा सम ते बराह्मणं दृष्ट्वा धनस्थं परचलेन मनः
     अन्त्यायाम अप्य अवस्थायां किम उ सफीतस्य भारत
 23 धनानि तेभ्यॊ दद्यास तवं यथाशक्ति यथार्हतः
     सान्त्वयन परिरक्षंश च सवर्गम आप्स्यसि दुर जयम
 24 एवं धर्मेण वृत्तेन परजास तवं परिपालयन
     सवन्तं पुण्यं यशॊ वन्तं पराप्स्यसे कुरुनन्दन
 25 धर्मेण वयवहारेण परजाः पालय पाण्डव
     युधिष्ठिर तथायुक्तॊ नाधिबन्धेन यॊक्ष्यसे
 26 एष एव परॊ धर्मॊ यद राजा रक्षते परजाः
     भूतानां हि यथा धर्मे रक्षणं च परा दया
 27 तस्माद एवं परं धर्मं मन्यन्ते धर्मकॊविदाः
     यद राजा रक्षणे युक्तॊ भूतेषु कुरुते दयाम
 28 यद अह्ना कुरुते पापम अरक्षन भयतः परजाः
     राजा वर्षसहस्रेण तस्यान्तम अधिगच्छति
 29 यद अह्ना कुरुते पुण्यं परजा धर्मेण पालयन
     दशवर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि
 30 सविष्टिः सवधीतिः सुतपा लॊकाञ जयति यावतः
     कषणेन तान अवाप्नॊति परजा धर्मेण पालयन
 31 एवं धर्मं परयत्नेन कौन्तेय परिपालयन
     इह पुण्यफलं लब्ध्वा नाधिबन्धेन यॊक्ष्यसे
 32 सवर्गलॊके च महतीं शरियं पराप्स्यसि पाण्डव
     असंभवश च धर्माणाम ईदृशानाम अराजसु
     तस्माद राजैव नान्यॊ ऽसति यॊ महत फलम आप्नुयात
 33 स राज्यम ऋद्धिमत पराप्य धर्मेण परिपालयन
     इन्द्रं तर्पय सॊमेन कामैश च सुहृदॊ जनान
  1 kathaṃ rājā prajā rakṣan nādhibandhena yujyate
      dharme ca nāparādhnoti tan me brūhi pitā maha
  2 samāsenaiva te tāta dharmān vakṣyāmi niścitān
      vistareṇa hi dharmāṇāṃ na jātv antam avāpnuyāt
  3 dharmaniṣṭhāñ śrutavato veda vratasamāhitān
      arcitān vāsayethās tvaṃ gṛhe guṇavato dvijān
  4 pratyutthāyopasaṃgṛhya caraṇāv abhivādya ca
      atha sarvāṇi kurvīthāḥ kāryāṇi sa purohitaḥ
  5 dharmakāryāṇi nirvartya maṅgalāni prayujya ca
      brāhmaṇān vācayethās tvam arthasiddhi jayāśiṣaḥ
  6 ārjavena ca saṃpanno dhṛtyā buddhyā ca bhārata
      arthārthaṃ parigṛhṇīyāt kāmakrodhau ca varjayet
  7 kāmakrodhau puraskṛtya yo 'rthaṃ rājānutiṣṭhati
      na sa dharmaṃ na cāpy arthaṃ parigṛhṇāti bāliśaḥ
  8 mā sma lubdhāṃś ca mūrkhāṃś ca kāme cārtheṣu yūyujaḥ
      alubdhān buddhisaṃpannān sarvakarmasu yojayet
  9 mūrkho hy adhikṛto 'rtheṣu kāryāṇām aviśāradaḥ
      prajāḥ kliśnāty ayogena kāmadveṣasamanvitaḥ
  10 baliṣaṣṭhena śulkena daṇḍenāthāparādhinām
     śāstranītena lipsethā vetanena dhanāgamam
 11 dāpayitvā karaṃ dharmyaṃ rāṣṭraṃ nityaṃ yathāvidhi
     aśeṣān kalpayed rājā yogakṣemān atandritaḥ
 12 gopāyitāraṃ dātāraṃ dharmanityam atandritam
     akāma dveṣasaṃyuktam anurajyanti mānavāḥ
 13 mā smādharmeṇa lābhena lipsethās tvaṃ dhanāgamam
     dharmārthāv adhruvau tasya yo 'paśāstraparo bhavet
 14 apa śāstraparo rājā saṃcayān nādhigacchati
     asthāne cāsya tad vittaṃ sarvam eva vinaśyati
 15 arthamūlo 'pa hiṃsāṃ ca kurute svayam ātmanaḥ
     karair aśāstradṛṣṭair hi mohāt saṃpīḍayan prajāḥ
 16 ūdhaś chindyād dhi yo dhenvāḥ kṣīrārthī na labhet payaḥ
     evaṃ rāṣṭram ayogena pīḍitaṃ na vivardhate
 17 yo hi dogdhrīm upāste tu sa nityaṃ labhate payaḥ
     evaṃ rāṣṭram upāyena bhuñjāno labhate phalam
 18 atha rāṣṭram upāyena bhujyamānaṃ surakṣitam
     janayaty atulāṃ nityaṃ kośavṛddhiṃ yudhiṣṭhira
 19 dogdhi dhānyaṃ hiraṇyaṃ ca prajā rājñi surakṣitā
     nityaṃ svebhyaḥ parebhyaś ca tṛptā mātā yathā payaḥ
 20 mālā kāropamo rājan bhava māṅgārikopamaḥ
     tathāyuktaś ciraṃ rāṣṭraṃ bhoktuṃ śakyasi pālayan
 21 paracakrābhiyānena yadi te syād dhanakṣayaḥ
     atha sāmnaiva lipsethā dhanam abrāhmaṇeṣu yat
 22 mā sma te brāhmaṇaṃ dṛṣṭvā dhanasthaṃ pracalen manaḥ
     antyāyām apy avasthāyāṃ kim u sphītasya bhārata
 23 dhanāni tebhyo dadyās tvaṃ yathāśakti yathārhataḥ
     sāntvayan parirakṣaṃś ca svargam āpsyasi dur jayam
 24 evaṃ dharmeṇa vṛttena prajās tvaṃ paripālayan
     svantaṃ puṇyaṃ yaśo vantaṃ prāpsyase kurunandana
 25 dharmeṇa vyavahāreṇa prajāḥ pālaya pāṇḍava
     yudhiṣṭhira tathāyukto nādhibandhena yokṣyase
 26 eṣa eva paro dharmo yad rājā rakṣate prajāḥ
     bhūtānāṃ hi yathā dharme rakṣaṇaṃ ca parā dayā
 27 tasmād evaṃ paraṃ dharmaṃ manyante dharmakovidāḥ
     yad rājā rakṣaṇe yukto bhūteṣu kurute dayām
 28 yad ahnā kurute pāpam arakṣan bhayataḥ prajāḥ
     rājā varṣasahasreṇa tasyāntam adhigacchati
 29 yad ahnā kurute puṇyaṃ prajā dharmeṇa pālayan
     daśavarṣasahasrāṇi tasya bhuṅkte phalaṃ divi
 30 sviṣṭiḥ svadhītiḥ sutapā lokāñ jayati yāvataḥ
     kṣaṇena tān avāpnoti prajā dharmeṇa pālayan
 31 evaṃ dharmaṃ prayatnena kaunteya paripālayan
     iha puṇyaphalaṃ labdhvā nādhibandhena yokṣyase
 32 svargaloke ca mahatīṃ śriyaṃ prāpsyasi pāṇḍava
     asaṃbhavaś ca dharmāṇām īdṛśānām arājasu
     tasmād rājaiva nānyo 'sti yo mahat phalam āpnuyāt
 33 sa rājyam ṛddhimat prāpya dharmeṇa paripālayan
     indraṃ tarpaya somena kāmaiś ca suhṛdo janān


Next: Chapter 73