Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 70

  1 दण्डनीतिश च राजा च समस्तौ ताव उभाव अपि
      तस्य किं कुर्वतः सिद्ध्यै तन मे बरूहि पिता मह
  2 महाभाग्यं दण्डनीत्याः सिद्धैः शब्दैः स हेतुकैः
      शृणु मे शंसतॊ राजन यथा वद इह भारत
  3 दण्डनीतिः सवधर्मेभ्यश चातुर्वर्ण्यं नियच्छति
      परयुक्ता सवामिना सम्यग अधर्मेभ्यश च यच्छति
  4 चातुर्वर्ण्ये सवधर्मस्थे मर्यादानाम असंकरे
      दण्डनीति कृते कषेमे परजानाम अकुतॊभये
  5 सॊमे परयत्नं कुर्वन्ति तरयॊ वर्णा यथाविधि
      तस्माद देवमनुष्याणां सुखं विद्धि समाहितम
  6 कालॊ वा कारणं राज्ञॊ राजा वा कालकारणम
      इति ते संशयॊ मा भूद राजा कालस्य कारणम
  7 दण्डनीत्या यदा राजा सम्यक कार्त्स्न्येन वर्तते
      तदा कृतयुगं नाम कालः शरेष्ठः परवर्तते
  8 भवेत कृतयुगे धर्मॊ नाधर्मॊ विद्यते कव चित
      सर्वेषाम एव वर्णानां नाधर्मे रमते मनः
  9 यॊगक्षेमाः परवर्तन्ते परजानां नात्र संशयः
      वैदिकानि च कर्माणि भवन्त्य अविगुणान्य उत
  10 ऋतवश च सुखाः सर्वे भवन्त्य उत निरामयाः
     परसीदन्ति नराणां च सवरवर्णमनांसि च
 11 वयाधयॊ न भवन्त्य अत्र नाल्पायुर दृश्यते नरः
     विधवा न भवन्त्य अत्र नृशंसॊ नाभिजायते
 12 अकृष्टपच्यॊ पृथिवी भवन्त्य ओषधयस तथा
     तवक पत्रफलमूलानि वीर्यवन्ति भवन्ति च
 13 नाधर्मॊ विद्यते तत्र धर्म एव तु केवलः
     इति कार्तयुगान एतान गुणान विद्धि युधिष्ठिर
 14 दण्डनीत्या यदा राजा तरीन अंशान अनुवर्तते
     चतुर्थम अंशम उत्सृज्य तदा तरेता परवर्तते
 15 अशुभस्य चतुर्थां शस्त्रीन अंशान अनुवर्तते
     कृष्टपच्यैव पृथिवी भवन्त्य ओषधयस तथा
 16 अर्धं तयक्त्वा यदा राजा नीत्यर्धम अनुवर्तते
     ततस तु दवापरं नाम स कालः संप्रवर्तते
 17 अशुभस्य तदा अर्धं दवाव अंशाव अनुवर्तते
     कृष्टपच्यैव पृथिवी भवत्य अल्पफला तथा
 18 दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः
     परजाः कलिश्नात्य अयॊगेन परविश्यति तदा कलिः
 19 कलाव अधर्मॊ भूयिष्ठं धर्मॊ भवति तु कव चित
     सर्वेषाम एव वर्णानां सवधर्माच चयवते मनः
 20 शूद्रा भैक्षेण जीवन्ति बराह्मणाः परिचर्यया
     यॊगक्षेमस्य नाशश च वर्तते वर्णसंकरः
 21 वैदिकानि च कर्माणि भवन्ति वि गुणान्य उत
     ऋतवॊ न सुखाः सर्वे भवन्त्य आमयिनस तथा
 22 हरसन्ति च मनुष्याणां सवरवर्णमनांस्य उत
     वयाधयश च भवन्त्य अत्र मरियन्ते चागतायुषः
 23 विधवाश च भवन्त्य अत्र नृशंसा जायते परजा
     कव चिद वर्षति पर्जन्यः कव चित सस्यं पररॊहति
 24 रसाः सर्वे कषयं यान्ति यदा नेच्छति भूमिपः
     परजाः संरक्षितुं सम्यग दण्डनीति समाहितः
 25 राजा कृतयुगस्रष्टा तरेताया दवापरस्य च
     युगस्य च चतुर्थस्य राजा भवति कारणम
 26 कृतस्य करणाद राजा सवर्गम अत्यन्तम अश्नुते
     तरेतायाः करणाद राजा सवर्गं नात्यन्तम अश्नुते
 27 परवर्तनाद दवापरस्य यथाभागम उपाश्नुते
     कलेः परवर्तनाद राजा पापम अत्यन्तम अश्नुते
 28 ततॊ वसति दुष्कर्मा नरके शाश्वतीः समाः
     परजानां कल्मषे मग्नॊ ऽकीर्थिं पापं च विन्दति
 29 दण्डनीतिं पुरस्कृत्य विजान कषत्रियः सदा
     अनवाप्तं च लिप्सेत लब्धं च परिपालयेत
 30 लॊकस्य सीमन्त करी मर्यादा लॊकभावनी
     सम्यङ नीता दण्डनीतिर यथा माता यथा पिता
 31 यस्यां भवन्ति भूतानि तद विद्धि भरतर्षभ
     एष एव परॊ धर्मॊ यद राजा दण्डनीति मान
 32 तस्मात कौरव्य धर्मेण परजाः पालय नीतिमान
     एवंवृत्तः परजा रक्षन सवर्गं जेतासि दुर जयम
  1 daṇḍanītiś ca rājā ca samastau tāv ubhāv api
      tasya kiṃ kurvataḥ siddhyai tan me brūhi pitā maha
  2 mahābhāgyaṃ daṇḍanītyāḥ siddhaiḥ śabdaiḥ sa hetukaiḥ
      śṛṇu me śaṃsato rājan yathā vad iha bhārata
  3 daṇḍanītiḥ svadharmebhyaś cāturvarṇyaṃ niyacchati
      prayuktā svāminā samyag adharmebhyaś ca yacchati
  4 cāturvarṇye svadharmasthe maryādānām asaṃkare
      daṇḍanīti kṛte kṣeme prajānām akutobhaye
  5 some prayatnaṃ kurvanti trayo varṇā yathāvidhi
      tasmād devamanuṣyāṇāṃ sukhaṃ viddhi samāhitam
  6 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam
      iti te saṃśayo mā bhūd rājā kālasya kāraṇam
  7 daṇḍanītyā yadā rājā samyak kārtsnyena vartate
      tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate
  8 bhavet kṛtayuge dharmo nādharmo vidyate kva cit
      sarveṣām eva varṇānāṃ nādharme ramate manaḥ
  9 yogakṣemāḥ pravartante prajānāṃ nātra saṃśayaḥ
      vaidikāni ca karmāṇi bhavanty aviguṇāny uta
  10 ṛtavaś ca sukhāḥ sarve bhavanty uta nirāmayāḥ
     prasīdanti narāṇāṃ ca svaravarṇamanāṃsi ca
 11 vyādhayo na bhavanty atra nālpāyur dṛśyate naraḥ
     vidhavā na bhavanty atra nṛśaṃso nābhijāyate
 12 akṛṣṭapacyo pṛthivī bhavanty oṣadhayas tathā
     tvak patraphalamūlāni vīryavanti bhavanti ca
 13 nādharmo vidyate tatra dharma eva tu kevalaḥ
     iti kārtayugān etān guṇān viddhi yudhiṣṭhira
 14 daṇḍanītyā yadā rājā trīn aṃśān anuvartate
     caturtham aṃśam utsṛjya tadā tretā pravartate
 15 aśubhasya caturthāṃ śastrīn aṃśān anuvartate
     kṛṣṭapacyaiva pṛthivī bhavanty oṣadhayas tathā
 16 ardhaṃ tyaktvā yadā rājā nītyardham anuvartate
     tatas tu dvāparaṃ nāma sa kālaḥ saṃpravartate
 17 aśubhasya tadā ardhaṃ dvāv aṃśāv anuvartate
     kṛṣṭapacyaiva pṛthivī bhavaty alpaphalā tathā
 18 daṇḍanītiṃ parityajya yadā kārtsnyena bhūmipaḥ
     prajāḥ kliśnāty ayogena praviśyati tadā kaliḥ
 19 kalāv adharmo bhūyiṣṭhaṃ dharmo bhavati tu kva cit
     sarveṣām eva varṇānāṃ svadharmāc cyavate manaḥ
 20 śūdrā bhaikṣeṇa jīvanti brāhmaṇāḥ paricaryayā
     yogakṣemasya nāśaś ca vartate varṇasaṃkaraḥ
 21 vaidikāni ca karmāṇi bhavanti vi guṇāny uta
     ṛtavo na sukhāḥ sarve bhavanty āmayinas tathā
 22 hrasanti ca manuṣyāṇāṃ svaravarṇamanāṃsy uta
     vyādhayaś ca bhavanty atra mriyante cāgatāyuṣaḥ
 23 vidhavāś ca bhavanty atra nṛśaṃsā jāyate prajā
     kva cid varṣati parjanyaḥ kva cit sasyaṃ prarohati
 24 rasāḥ sarve kṣayaṃ yānti yadā necchati bhūmipaḥ
     prajāḥ saṃrakṣituṃ samyag daṇḍanīti samāhitaḥ
 25 rājā kṛtayugasraṣṭā tretāyā dvāparasya ca
     yugasya ca caturthasya rājā bhavati kāraṇam
 26 kṛtasya karaṇād rājā svargam atyantam aśnute
     tretāyāḥ karaṇād rājā svargaṃ nātyantam aśnute
 27 pravartanād dvāparasya yathābhāgam upāśnute
     kaleḥ pravartanād rājā pāpam atyantam aśnute
 28 tato vasati duṣkarmā narake śāśvatīḥ samāḥ
     prajānāṃ kalmaṣe magno 'kīrthiṃ pāpaṃ ca vindati
 29 daṇḍanītiṃ puraskṛtya vijāna kṣatriyaḥ sadā
     anavāptaṃ ca lipseta labdhaṃ ca paripālayet
 30 lokasya sīmanta karī maryādā lokabhāvanī
     samyaṅ nītā daṇḍanītir yathā mātā yathā pitā
 31 yasyāṃ bhavanti bhūtāni tad viddhi bharatarṣabha
     eṣa eva paro dharmo yad rājā daṇḍanīti mān
 32 tasmāt kauravya dharmeṇa prajāḥ pālaya nītimān
     evaṃvṛttaḥ prajā rakṣan svargaṃ jetāsi dur jayam


Next: Chapter 71