Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 60

  1 [वैषम्पायन]
      ततः पुनः स गाङ्गेयम अभिवाद्य पिता महम
      पराञ्जलिर नियतॊ भूत्वा पर्यपृच्छद युधिष्ठिर
  2 के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक
      चतुर्णाम आश्रमाणां च राज धर्माश च के मताः
  3 केन सविद वर्धते राष्ट्रं राजा केन विवर्धते
      केन पौराश च भृत्याश च वर्धने भरतर्षभ
  4 कॊशं दण्डं च दुर्गं च सहायान मन्त्रिणस तथा
      ऋत्विक पुरॊहिताचार्यान कीदृशान वर्जयेन नृपः
  5 केषु विश्वसितव्यं सयाद राज्ञां कस्यां चिद आपदि
      कुतॊ वात्मा दृढॊ रक्ष्यस तन मे बरूहि पिता मह
  6 नमॊ धर्माय महते नमः कृष्णाय वेधसे
      बराह्मणेभ्यॊ नमस्कृत्वा धर्मान वक्ष्यामि शाश्वतान
  7 अक्रॊधः सत्यवचनं संविभागः कषमा तथा
      परजनः सवेषु दारेषु शौचम अद्रॊह एव च
  8 आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः
      बराह्मणस्य तु यॊ धर्मस तं ते वक्ष्यामि केवलम
  9 दमम एव महाराज धर्मम आहुः पुरातनम
      सवाध्यायॊ ऽधयापनं चैव तत्र कर्म समाप्यते
  10 तं चेद वित्तम उपागच्छेद वर्तमानं सवकर्मणि
     अकुर्वाणं विकर्माणि शान्तं परज्ञान तर्पितम
 11 कुर्वीतापत्य संतानम अथॊ दद्याद यजेत च
     संविभज्य हि भॊक्तव्यं धनं सद्भिर इतीष्यते
 12 परिनिष्ठित कार्यस तु सवाध्यायेनैव बराह्मणः
     कुर्याद अन्यन न वा कुर्यान मैत्रॊ बराह्मण उच्यते
 13 कषत्रियस्यापि यॊ धर्मस तं ते वक्ष्यामि भारत
     दद्याद राजा न याचेत यजेत न तु याजयेत
 14 नाध्यापयेद अधीयीत परजाश च परिपालयेत
     नित्यॊद्युक्तॊ दस्यु वधे रणे कुर्यात पराक्रमम
 15 ये च करतुभिर ईजानाः शरुतवन्तश च भूमिपाः
     य एवाहव जेतारस त एषां लॊकजित तमाः
 16 अविक्षतेन देहेन समराद यॊ निवर्तते
     कषत्रियॊ नास्य तत कर्म परशंसन्ति पुरा विदः
 17 वधं हि कषत्रबन्धूनां धर्मम आहुः परधानतः
     नास्य कृत्यतमं किं चिद अन्यद दस्यु निबर्हणात
 18 दानम अध्ययनं यज्ञॊ यॊगः कषेमॊ विधीयते
     तस्माद राज्ञा विशेषेण यॊद्धव्यं धर्मम ईप्षता
 19 सवेषु धर्मेष्व अवस्थाप्य परजाः सर्वा महीपतिः
     धर्मेण सर्वकृत्यानि समनिष्ठानि कारयेत
 20 परिनिष्ठित कार्यः सयान नृपतिः परिपालनात
     कुर्याद अन्यन न वा कुर्याद ऐन्द्रॊ राजन्य उच्यते
 21 वैश्यस्यापीह यॊ धर्मस तं ते वक्ष्यामि भारत
     दानम अध्ययनं यज्ञः शौचेन धनसंचयः
 22 पितृवत पालयेद वैश्यॊ युक्तः सर्वपशून इह
     विकर्म तद भवेद अन्यत कर्म यद यत समाचरेत
     रक्षया स हि तेषां वै महत सुखम अवाप्नुयात
 23 परजापतिर हि वैश्याय सृष्ट्वा परिददे पशून
     बराह्मणाय च राज्ञे च सर्वाः परिददे परजाः
 24 तस्य वृत्तिं परवक्ष्यामि यच च तस्यॊपजीवनम
     षण्णाम एकां पिबेद धेनुं शताच च मिथुनं हरेत
 25 लये च सप्तमॊ भागस तथा शृङ्गे कला खुरे
     सस्यस्य सर्वबीजानाम एषा सांवत्सरी भृतिः
 26 न च वैश्यस्य कामः सयान न रक्षेयं पशून इति
     वैश्ये चेच्छति नान्येन रक्षितव्याः कथं चन
 27 शूद्रस्यापि हि यॊ धर्मस तं ते वक्ष्यामि भारत
     परजापतिर हि वर्णानां दासं शूद्रम अकल्पयत
 28 तस्माच छूद्रस्य वर्णानां परिचर्या विधीयते
     तेषां शुश्रूषणाच चैव महत सुखम अवाप्नुयात
 29 शूद्र एतान परिचरेत तरीन वर्णान अनसूयकः
     संचयांश च न कुर्वीत जातु शूद्रः कथं चन
 30 पापीयान हि धनं लब्ध्वा वशे कुर्याद गरीयसः
     राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः
 31 तस्य वृत्तिं परवक्ष्यामि यच च तस्यॊपजीवनम
     अवश्य भरणीयॊ हि वर्णानां शूद्र उच्यते
 32 छत्रं वेष्टनम औशीरम उपानद वयजनानि च
     यातयामानि देयानि शूद्राय परिचारिणे
 33 अधार्याणि विशीर्णानि वसनानि दविजातिभिः
     शूद्रायैव विधेयानि तस्य धर्मधनं हि तत
 34 यश च कश चिद दविजातीनां शूद्रः शुश्रूषुर आव्रजेत
     कल्प्यां तस्य तु तेनाहुर वृत्तिं धर्मविदॊ जनाः
     देयः पिण्डॊ ऽनपेताय भर्तव्यौ वृद्धदुर्बलौ
 35 शूद्रेण च न हातव्यॊ भर्ता कस्यां चिद आपदि
     अतिरेकेण भर्तव्यॊ भर्ता दरव्यपरिक्षये
     न हि सवम अस्ति शूद्रस्य भर्तृहार्य धनॊ हय असौ
 36 उक्तस तरयाणां वर्णानां यज्ञस तरय्य एव भारत
     सवाहाकारनमः कारौ मन्त्रः शूद्रे विधीयते
 37 ताभ्यां शूद्रः पाकयज्ञैर यजेत वरतवान सवयम
     पूर्णपात्र मयीम आहुः पाकयज्ञस्य दक्षिणाम
 38 शूद्रः पैजवनॊ नाम सहस्राणां शतं ददौ
     ऐन्द्राग्नेन विधानेन दक्षिणाम इति नः शरुतम
 39 अतॊ हि सर्ववर्णानां शरद्धा यज्ञॊ विधीयते
     दैवतं हि महच छरद्धा पवित्रं यजतां च यत
 40 दैवतं परमं विप्राः सवेन सवेन परस्परम
     अयजन्न इह सत्रैस ते तैस तैः कामैः सनातनैः
 41 संसृष्टा बराह्मणैर एव तरिषु वर्णेषु सृष्टयः
     देवानाम अपि ये देवा यद बरूयुस ते परं हि तत
     तस्माद वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया
 42 ऋग यजुः साम वित पूज्यॊ नित्यं सयाद देव वद दविजः
     अनृग यजुर असामा तु पराजापत्य उपद्रवः
 43 यज्ञॊ मनीषया तात सर्ववर्णेषु भारत
     नास्य यज्ञहनॊ देवा ईहन्ते नेतरे जनाः
     तस्मात सर्वेषु वर्णेषु शरद्धा यज्ञॊ विधीयते
 44 सवं दैवतं बराह्मणाः सवेन नित्यं; परान वर्णान अयजन्न एवम आसीत
     आरॊचिता नः सुमहान स धर्मः; सृष्टॊ बरह्मणा तरिषु वर्णेषु दृष्टः
 45 तस्माद वर्णा ऋजवॊ जातिधर्माः; संसृज्यन्ते तस्य विपाक एषः
     एकं साम यजुर एकम ऋग एका; विप्रश चैकॊ ऽनिश्चयस तेषु दृष्टः
 46 अत्र गाथा यज्ञगीताः कीर्तयन्ति पुरा विदः
     वैखानसानां राजेन्द्र मुनीनां यष्टुम इच्छताम
 47 उदिते ऽनुदिते वापि शरद्दधानॊ जितेन्द्रियः
     वह्निं जुहॊति धर्मेण शरद्धा वै कारणं महत
 48 यत सकन्नम अस्य तत पूर्वं यद अस्कन्न्नं तद उत्तरम
     बहूनि यज्ञरूपाणि नाना कर्मफलानि च
 49 तानि यः संविजानाति जञाननिश्चय निश्चितः
     दविजातिः शरद्धयॊपेतः स यष्टुं पुरुषॊ ऽरहति
 50 सतेनॊ वा यदि वा पापॊ यदि वा पापकृत तमः
     यष्टुम इच्छति यज्ञं यः साधुम एव वदन्ति तम
 51 ऋषयस तं परशंसन्ति साधु चैतद असंशयम
     सर्वथा सर्ववर्णैर हि यष्टव्यम इति निश्चयः
     न हि यज्ञसमं किं चित तरिषु लॊकेषु विद्यते
 52 तस्माद यष्टव्यम इत्य आहुः पुरुषेणानसूयता
     शरद्धा पवित्रम आश्रित्य यथाशक्ति परयच्छता
  1 [vaiṣampāyana]
      tataḥ punaḥ sa gāṅgeyam abhivādya pitā maham
      prāñjalir niyato bhūtvā paryapṛcchad yudhiṣṭhira
  2 ke dharmāḥ sarvavarṇānāṃ cāturvarṇyasya ke pṛthak
      caturṇām āśramāṇāṃ ca rāja dharmāś ca ke matāḥ
  3 kena svid vardhate rāṣṭraṃ rājā kena vivardhate
      kena paurāś ca bhṛtyāś ca vardhane bharatarṣabha
  4 kośaṃ daṇḍaṃ ca durgaṃ ca sahāyān mantriṇas tathā
      ṛtvik purohitācāryān kīdṛśān varjayen nṛpaḥ
  5 keṣu viśvasitavyaṃ syād rājñāṃ kasyāṃ cid āpadi
      kuto vātmā dṛḍho rakṣyas tan me brūhi pitā maha
  6 namo dharmāya mahate namaḥ kṛṣṇāya vedhase
      brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān
  7 akrodhaḥ satyavacanaṃ saṃvibhāgaḥ kṣamā tathā
      prajanaḥ sveṣu dāreṣu śaucam adroha eva ca
  8 ārjavaṃ bhṛtyabharaṇaṃ navaite sārvavarṇikāḥ
      brāhmaṇasya tu yo dharmas taṃ te vakṣyāmi kevalam
  9 damam eva mahārāja dharmam āhuḥ purātanam
      svādhyāyo 'dhyāpanaṃ caiva tatra karma samāpyate
  10 taṃ ced vittam upāgacched vartamānaṃ svakarmaṇi
     akurvāṇaṃ vikarmāṇi śāntaṃ prajñāna tarpitam
 11 kurvītāpatya saṃtānam atho dadyād yajeta ca
     saṃvibhajya hi bhoktavyaṃ dhanaṃ sadbhir itīṣyate
 12 pariniṣṭhita kāryas tu svādhyāyenaiva brāhmaṇaḥ
     kuryād anyan na vā kuryān maitro brāhmaṇa ucyate
 13 kṣatriyasyāpi yo dharmas taṃ te vakṣyāmi bhārata
     dadyād rājā na yāceta yajeta na tu yājayet
 14 nādhyāpayed adhīyīta prajāś ca paripālayet
     nityodyukto dasyu vadhe raṇe kuryāt parākramam
 15 ye ca kratubhir ījānāḥ śrutavantaś ca bhūmipāḥ
     ya evāhava jetāras ta eṣāṃ lokajit tamāḥ
 16 avikṣatena dehena samarād yo nivartate
     kṣatriyo nāsya tat karma praśaṃsanti purā vidaḥ
 17 vadhaṃ hi kṣatrabandhūnāṃ dharmam āhuḥ pradhānataḥ
     nāsya kṛtyatamaṃ kiṃ cid anyad dasyu nibarhaṇāt
 18 dānam adhyayanaṃ yajño yogaḥ kṣemo vidhīyate
     tasmād rājñā viśeṣeṇa yoddhavyaṃ dharmam īpṣatā
 19 sveṣu dharmeṣv avasthāpya prajāḥ sarvā mahīpatiḥ
     dharmeṇa sarvakṛtyāni samaniṣṭhāni kārayet
 20 pariniṣṭhita kāryaḥ syān nṛpatiḥ paripālanāt
     kuryād anyan na vā kuryād aindro rājanya ucyate
 21 vaiśyasyāpīha yo dharmas taṃ te vakṣyāmi bhārata
     dānam adhyayanaṃ yajñaḥ śaucena dhanasaṃcayaḥ
 22 pitṛvat pālayed vaiśyo yuktaḥ sarvapaśūn iha
     vikarma tad bhaved anyat karma yad yat samācaret
     rakṣayā sa hi teṣāṃ vai mahat sukham avāpnuyāt
 23 prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn
     brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ
 24 tasya vṛttiṃ pravakṣyāmi yac ca tasyopajīvanam
     ṣaṇṇām ekāṃ pibed dhenuṃ śatāc ca mithunaṃ haret
 25 laye ca saptamo bhāgas tathā śṛṅge kalā khure
     sasyasya sarvabījānām eṣā sāṃvatsarī bhṛtiḥ
 26 na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti
     vaiśye cecchati nānyena rakṣitavyāḥ kathaṃ cana
 27 śūdrasyāpi hi yo dharmas taṃ te vakṣyāmi bhārata
     prajāpatir hi varṇānāṃ dāsaṃ śūdram akalpayat
 28 tasmāc chūdrasya varṇānāṃ paricaryā vidhīyate
     teṣāṃ śuśrūṣaṇāc caiva mahat sukham avāpnuyāt
 29 śūdra etān paricaret trīn varṇān anasūyakaḥ
     saṃcayāṃś ca na kurvīta jātu śūdraḥ kathaṃ cana
 30 pāpīyān hi dhanaṃ labdhvā vaśe kuryād garīyasaḥ
     rājñā vā samanujñātaḥ kāmaṃ kurvīta dhārmikaḥ
 31 tasya vṛttiṃ pravakṣyāmi yac ca tasyopajīvanam
     avaśya bharaṇīyo hi varṇānāṃ śūdra ucyate
 32 chatraṃ veṣṭanam auśīram upānad vyajanāni ca
     yātayāmāni deyāni śūdrāya paricāriṇe
 33 adhāryāṇi viśīrṇāni vasanāni dvijātibhiḥ
     śūdrāyaiva vidheyāni tasya dharmadhanaṃ hi tat
 34 yaś ca kaś cid dvijātīnāṃ śūdraḥ śuśrūṣur āvrajet
     kalpyāṃ tasya tu tenāhur vṛttiṃ dharmavido janāḥ
     deyaḥ piṇḍo 'napetāya bhartavyau vṛddhadurbalau
 35 śūdreṇa ca na hātavyo bhartā kasyāṃ cid āpadi
     atirekeṇa bhartavyo bhartā dravyaparikṣaye
     na hi svam asti śūdrasya bhartṛhārya dhano hy asau
 36 uktas trayāṇāṃ varṇānāṃ yajñas trayy eva bhārata
     svāhākāranamaḥ kārau mantraḥ śūdre vidhīyate
 37 tābhyāṃ śūdraḥ pākayajñair yajeta vratavān svayam
     pūrṇapātra mayīm āhuḥ pākayajñasya dakṣiṇām
 38 śūdraḥ paijavano nāma sahasrāṇāṃ śataṃ dadau
     aindrāgnena vidhānena dakṣiṇām iti naḥ śrutam
 39 ato hi sarvavarṇānāṃ śraddhā yajño vidhīyate
     daivataṃ hi mahac chraddhā pavitraṃ yajatāṃ ca yat
 40 daivataṃ paramaṃ viprāḥ svena svena parasparam
     ayajann iha satrais te tais taiḥ kāmaiḥ sanātanaiḥ
 41 saṃsṛṣṭā brāhmaṇair eva triṣu varṇeṣu sṛṣṭayaḥ
     devānām api ye devā yad brūyus te paraṃ hi tat
     tasmād varṇaiḥ sarvayajñāḥ saṃsṛjyante na kāmyayā
 42 ṛg yajuḥ sāma vit pūjyo nityaṃ syād deva vad dvijaḥ
     anṛg yajur asāmā tu prājāpatya upadravaḥ
 43 yajño manīṣayā tāta sarvavarṇeṣu bhārata
     nāsya yajñahano devā īhante netare janāḥ
     tasmāt sarveṣu varṇeṣu śraddhā yajño vidhīyate
 44 svaṃ daivataṃ brāhmaṇāḥ svena nityaṃ; parān varṇān ayajann evam āsīt
     ārocitā naḥ sumahān sa dharmaḥ; sṛṣṭo brahmaṇā triṣu varṇeṣu dṛṣṭaḥ
 45 tasmād varṇā ṛjavo jātidharmāḥ; saṃsṛjyante tasya vipāka eṣaḥ
     ekaṃ sāma yajur ekam ṛg ekā; vipraś caiko 'niścayas teṣu dṛṣṭaḥ
 46 atra gāthā yajñagītāḥ kīrtayanti purā vidaḥ
     vaikhānasānāṃ rājendra munīnāṃ yaṣṭum icchatām
 47 udite 'nudite vāpi śraddadhāno jitendriyaḥ
     vahniṃ juhoti dharmeṇa śraddhā vai kāraṇaṃ mahat
 48 yat skannam asya tat pūrvaṃ yad askannnaṃ tad uttaram
     bahūni yajñarūpāṇi nānā karmaphalāni ca
 49 tāni yaḥ saṃvijānāti jñānaniścaya niścitaḥ
     dvijātiḥ śraddhayopetaḥ sa yaṣṭuṃ puruṣo 'rhati
 50 steno vā yadi vā pāpo yadi vā pāpakṛt tamaḥ
     yaṣṭum icchati yajñaṃ yaḥ sādhum eva vadanti tam
 51 ṛṣayas taṃ praśaṃsanti sādhu caitad asaṃśayam
     sarvathā sarvavarṇair hi yaṣṭavyam iti niścayaḥ
     na hi yajñasamaṃ kiṃ cit triṣu lokeṣu vidyate
 52 tasmād yaṣṭavyam ity āhuḥ puruṣeṇānasūyatā
     śraddhā pavitram āśritya yathāśakti prayacchatā


Next: Chapter 61