Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 28

  1 [वैषम्पायन]
      जञातिशॊकाभितप्तस्य पराणान अभ्युत्सिकृक्षतः
      जयेष्ठस्य पाण्डुपुत्रस्य वयासः शॊकम अपानुदत
  2 [वयास]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      अश्मगीतं नरव्याघ्र तन निबॊध युधिष्ठिर
  3 अश्मानं बराह्मणं पराज्ञं वैदेहॊ जनकॊ नृपः
      संशयं परिपप्रच्छ दुःखशॊक परिप्लुतः
  4 [जनक]
      आगमे यदि वापाये जञातीनां दरविणस्य च
      नरेण परतिपत्तव्यं कल्याणं कथम इच्छता
  5 [अष्मन]
      उत्पन्नम इमम आत्मानं नरस्यानन्तरं ततः
      तानि तान्य अभिवर्तन्ते दुःखानि च सुखानि च
  6 तेषाम अन्यतरापत्तौ यद यद एवॊपसेवते
      तत तद धि चेतनाम अस्य हरत्य अभ्रम इवानिलः
  7 अभिजातॊ ऽसमि सिद्धॊ ऽसमि नास्मि केवलमानुषः
      इत्य एवं हेतुभिस तस्य तरिभिश चित्तं परसिच्यति
  8 स परसिक्त मना भॊगान विसृज्य पितृसंचितान
      परिक्षीणः परस्वानाम आदानं साधु मन्यते
  9 तम अतिक्रान्त मर्यादम आददानम असांप्रतम
      परतिषेधन्ति राजानॊ लुब्धा मृगम इवेषुभिः
  10 ये च विंशतिवर्षा वा तरिंशद्वर्षाश च मानवाः
     परेण ते वर्षशतान न भविष्यन्ति पार्थिव
 11 तेषां परमदुःखानां बुद्ध्या भेषजम आदिशेत
     सर्वप्राणभृतां वृत्तं परेक्षमाणस ततस ततः
 12 मानसानां पुनर यॊनिर दुःखानां चित्तविभ्रमः
     अनिष्टॊपनिपातॊ वा तृतीयं नॊपपद्यते
 13 एवम एतानि दुःखानि तानि तानीह मानवम
     विविधान्य उपवर्तन्ते तथा सांस्पर्शकानि च
 14 जरामृत्यू ह भूतानि खादितारौ वृकाव इव
     बलिनां दुर्बलानां च हरस्वानां महताम अपि
 15 न कश चिज जात्व अतिक्रामेज जरामृत्यू ह मानवः
     अपि सागरपर्यन्तां विजित्येमां वसुंधराम
 16 सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम
     पराप्तव्यम अवशैः सर्वं परिहारॊ न विद्यते
 17 पूर्वे वयसि मध्ये वाप्य उत्तमे वा नराधिप
     अवर्जनीयास ते ऽरथा वै काङ्क्षिताश च ततॊ ऽनयथा
 18 सुप्रियैर विप्रयॊगश च संप्रयॊगस तथाप्रियैः
     अर्थानर्थौ सुखं दुःखं विधानम अनुवर्तते
 19 परादुर्भावश च भूतानां देहन्यासस तथैव च
     पराप्ति वयायामयॊगश च सर्वम एतत परतिष्ठितम
 20 गन्धवर्णरसस्पर्शा निवर्तन्ते सवभावतः
     तथैव सुखदुःखानि विधानम अनुवर्तते
 21 आसनं शयनं यानम उत्थानं पानभॊजनम
     नियतं सर्वभूतानां कालेनैव भवन्त्य उत
 22 वैद्याश चाप्य आतुराः सन्ति बलवन्तः सुदुर्बलाः
     सत्रीमन्तश च तथा षण्ढा विचित्रः कालपर्ययः
 23 कुले जन्म तथा वीर्यम आरॊग्यं धैर्यम एव च
     सौभग्यम उपभॊगश च भवितव्येन लभ्यते
 24 सन्ति पुत्राः सुबहवॊ दरिद्राणाम अनिच्छताम
     बहूनाम इच्छतां नास्ति समृद्धानां विचेष्टताम
 25 वयाधिर अग्निर जलं शस्त्रं बुभुक्षा शवापदं विषम
     रज्ज्वा च मरणं जन्तॊर उच्चाच्च पतनं तथा
 26 निर्याणं यस्य यद दिष्टं तेन गच्छति हेतुना
     दृश्यते नाभ्यतिक्रामन्न अतिक्रान्तॊ न वा पुनः
 27 दृश्यते हि युवैवेह विनश्यन वसुमान नरः
     दरिद्रश च परिक्लिष्टः शतवर्षॊ जनाधिप
 28 अकिंचनाश च दृश्यन्ते पुरुषाश चिरजीविनः
     समृद्धे च कुले जाता विनश्यन्ति पतङ्गवत
 29 परायेण शरीमतां लॊके भॊक्तुं शक्तिर न विद्यते
     काष्ठान्य अपि हि जीर्वन्ते दरिद्राणां नराधिप
 30 अहम एतत करॊमीति मन्यते कालचॊदितः
     यद यद इष्टम असंतॊषाद दुरात्मा पापम आचरन
 31 सत्रियॊ ऽकषा मृगया पानं परसङ्गान निन्दिता बुधैः
     दृश्यन्ते चापि बहवः संप्रसक्ता बहुश्रुताः
 32 इति कालेन सर्वार्थानीप्सितानीप्सितानि च
     सपृशन्ति सर्वभूतानि निमित्तं नॊपलभ्यते
 33 वायुम आकाशम अग्निं च चन्द्रादित्याव अहः कषपे
     जयॊतींषि सरितः शैलान कः करॊति बिभर्ति वा
 34 शीतम उष्णं तथा वर्षं कालेन परिवर्तते
     एवम एव मनुष्याणां सुखदुःखे नरर्षभ
 35 नौषधानि न शास्त्राणि न हॊमा न पुनर जपाः
     तरायन्ते मृत्युनॊपेतं जरया वापि मानवम
 36 यथा काष्ठं च काष्ठं च समेयातां महॊदधौ
     समेत्य च वयतीयातां तद्वद भूतसमागमः
 37 ये चापि पुरुषैः सत्रीभिर गीतवाद्यैर उपस्थिताः
     ये चानाथाः परान्नादाः कालस तेषु समक्रियः
 38 मातृपितृसहस्राणि पुत्रदारशतानि च
     संसारेष्व अनुभूतानि कस्य ते कस्य वा वयम
 39 नैवास्य कश चिद भविता नायं भवति कस्य चित
     पथि संगतम एवेदं दारबन्धुसुहृद गणैः
 40 कवासं कवास्मि गमिष्यामि कॊ नव अहं किम इहास्थितः
     कस्मात कम अनुशॊचेयम इत्य एवं सथापयेन मनः
     अनित्ये परिय संवासे संसारे चक्रवद गतौ
 41 न दृष्टपूर्वं परत्यक्षं परलॊकं विदुर बुधाः
     आगमांस तव अनतिक्रम्य शरद्धातव्यं बुभूषता
 42 कुर्वीत पितृदैवत्यं धर्माणि च समाचरेत
     यजेच च विद्वान विधिवत तरिवर्गं चाप्य अनुव्रजेत
 43 संनिमज्जज जगद इदं गम्भीरे कालसागरे
     जरामृत्युमहाग्राहे न कश चिद अवबुध्यते
 44 आयुर वेदम अधीयानाः केवलं स परिग्रहम
     दृश्यन्ते बहवॊ वैद्या वयाधिभिः समभिप्लुताः
 45 ते पिबन्तः कषायांश च सर्पींषि विविधानि च
     न मृत्युम अतिवर्तन्ते वेलाम इव महॊदधिः
 46 रसायन विदश चैव सुप्रयुक्त रसायनाः
     दृश्यन्ते जरया भग्ना नगा नागैर इवॊत्तमैः
 47 तथैव तपसॊपेताः सवाध्यायाभ्यसने रताः
     दातारॊ यज्ञशीलाश च न तरन्ति जरान्तकौ
 48 न हय अहानि निवर्तन्ते न मासा न पुनः समाः
     जातानां सर्वभूतानां न पक्षा न पुनः कषपाः
 49 सॊ ऽयं विपुलम अध्वानं कालेन धरुवम अध्रुवः
     नरॊ ऽवशः समभ्येति सर्वभूतनिषेवितम
 50 देहॊ वा जीवतॊ ऽभयेति जीवॊ वाभ्येति देहतः
     पथि संगतम एवेदं दारैर अन्यैश च बन्धुभिः
 51 नायम अत्यन्तसंवासॊ लभ्यते जातु केन चित
     अपि सवेन शरीरेण किम उतान्येन केन चित
 52 कव नु ते ऽदय पिता राजन कव नु ते ऽदय पितामहः
     न तवं पश्यसि तान अद्य न तवां पश्यन्ति ते ऽपि च
 53 न हय एव पुरुषॊ दरष्टा सवर्गस्य नरकस्य वा
     आगमस तु सतां चक्षुर नृपते तम इहाचर
 54 चरितब्रह्म चर्यॊ हि परजायेत यजेत च
     पितृदेव महर्षीणाम आनृण्यायानसूयकः
 55 स यज्ञशीलः परजने निविष्टः; पराग बरह्म चारी परविभक्त पक्षः
     आराधयन सवर्गम इमं च लॊकं; परं च मुक्त्वा हृदयव्यलीकम
 56 सम्यग घि धर्मं चरतॊ नृपस्य; दरव्याणि चाप्य आहरतॊ यथावत
     परवृत्त चक्रस्य यशॊ ऽभिवर्धते; सर्वेषु लॊकेषु चराचरेषु
 57 [वयास]
     इत्य एवम आज्ञाय विदेहराजॊ; वाक्यं समग्रं परिपूर्णहेतुः
     अश्मानम आमन्त्र्य विशुद्धबुद्धिर; ययौ गृहं सवं परति शान्तशॊकः
 58 तथा तवम अप्य अच्युत मुञ्च शॊकम; उत्तिष्ठ शक्रॊपम हर्षम एहि
     कषात्रेण धर्मेण मही जिता ते; तां भुङ्क्ष्व कुन्तीसुत मा विषादीः
  1 [vaiṣampāyana]
      jñātiśokābhitaptasya prāṇān abhyutsikṛkṣataḥ
      jyeṣṭhasya pāṇḍuputrasya vyāsaḥ śokam apānudat
  2 [vyāsa]
      atrāpy udāharantīmam itihāsaṃ purātanam
      aśmagītaṃ naravyāghra tan nibodha yudhiṣṭhira
  3 aśmānaṃ brāhmaṇaṃ prājñaṃ vaideho janako nṛpaḥ
      saṃśayaṃ paripapraccha duḥkhaśoka pariplutaḥ
  4 [janaka]
      āgame yadi vāpāye jñātīnāṃ draviṇasya ca
      nareṇa pratipattavyaṃ kalyāṇaṃ katham icchatā
  5 [aṣman]
      utpannam imam ātmānaṃ narasyānantaraṃ tataḥ
      tāni tāny abhivartante duḥkhāni ca sukhāni ca
  6 teṣām anyatarāpattau yad yad evopasevate
      tat tad dhi cetanām asya haraty abhram ivānilaḥ
  7 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ
      ity evaṃ hetubhis tasya tribhiś cittaṃ prasicyati
  8 sa prasikta manā bhogān visṛjya pitṛsaṃcitān
      parikṣīṇaḥ parasvānām ādānaṃ sādhu manyate
  9 tam atikrānta maryādam ādadānam asāṃpratam
      pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ
  10 ye ca viṃśativarṣā vā triṃśadvarṣāś ca mānavāḥ
     pareṇa te varṣaśatān na bhaviṣyanti pārthiva
 11 teṣāṃ paramaduḥkhānāṃ buddhyā bheṣajam ādiśet
     sarvaprāṇabhṛtāṃ vṛttaṃ prekṣamāṇas tatas tataḥ
 12 mānasānāṃ punar yonir duḥkhānāṃ cittavibhramaḥ
     aniṣṭopanipāto vā tṛtīyaṃ nopapadyate
 13 evam etāni duḥkhāni tāni tānīha mānavam
     vividhāny upavartante tathā sāṃsparśakāni ca
 14 jarāmṛtyū ha bhūtāni khāditārau vṛkāv iva
     balināṃ durbalānāṃ ca hrasvānāṃ mahatām api
 15 na kaś cij jātv atikrāmej jarāmṛtyū ha mānavaḥ
     api sāgaraparyantāṃ vijityemāṃ vasuṃdharām
 16 sukhaṃ vā yadi vā duḥkhaṃ bhūtānāṃ paryupasthitam
     prāptavyam avaśaiḥ sarvaṃ parihāro na vidyate
 17 pūrve vayasi madhye vāpy uttame vā narādhipa
     avarjanīyās te 'rthā vai kāṅkṣitāś ca tato 'nyathā
 18 supriyair viprayogaś ca saṃprayogas tathāpriyaiḥ
     arthānarthau sukhaṃ duḥkhaṃ vidhānam anuvartate
 19 prādurbhāvaś ca bhūtānāṃ dehanyāsas tathaiva ca
     prāpti vyāyāmayogaś ca sarvam etat pratiṣṭhitam
 20 gandhavarṇarasasparśā nivartante svabhāvataḥ
     tathaiva sukhaduḥkhāni vidhānam anuvartate
 21 āsanaṃ śayanaṃ yānam utthānaṃ pānabhojanam
     niyataṃ sarvabhūtānāṃ kālenaiva bhavanty uta
 22 vaidyāś cāpy āturāḥ santi balavantaḥ sudurbalāḥ
     strīmantaś ca tathā ṣaṇḍhā vicitraḥ kālaparyayaḥ
 23 kule janma tathā vīryam ārogyaṃ dhairyam eva ca
     saubhagyam upabhogaś ca bhavitavyena labhyate
 24 santi putrāḥ subahavo daridrāṇām anicchatām
     bahūnām icchatāṃ nāsti samṛddhānāṃ viceṣṭatām
 25 vyādhir agnir jalaṃ śastraṃ bubhukṣā śvāpadaṃ viṣam
     rajjvā ca maraṇaṃ jantor uccācca patanaṃ tathā
 26 niryāṇaṃ yasya yad diṣṭaṃ tena gacchati hetunā
     dṛśyate nābhyatikrāmann atikrānto na vā punaḥ
 27 dṛśyate hi yuvaiveha vinaśyan vasumān naraḥ
     daridraś ca parikliṣṭaḥ śatavarṣo janādhipa
 28 akiṃcanāś ca dṛśyante puruṣāś cirajīvinaḥ
     samṛddhe ca kule jātā vinaśyanti pataṅgavat
 29 prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate
     kāṣṭhāny api hi jīrvante daridrāṇāṃ narādhipa
 30 aham etat karomīti manyate kālacoditaḥ
     yad yad iṣṭam asaṃtoṣād durātmā pāpam ācaran
 31 striyo 'kṣā mṛgayā pānaṃ prasaṅgān ninditā budhaiḥ
     dṛśyante cāpi bahavaḥ saṃprasaktā bahuśrutāḥ
 32 iti kālena sarvārthānīpsitānīpsitāni ca
     spṛśanti sarvabhūtāni nimittaṃ nopalabhyate
 33 vāyum ākāśam agniṃ ca candrādityāv ahaḥ kṣape
     jyotīṃṣi saritaḥ śailān kaḥ karoti bibharti vā
 34 śītam uṣṇaṃ tathā varṣaṃ kālena parivartate
     evam eva manuṣyāṇāṃ sukhaduḥkhe nararṣabha
 35 nauṣadhāni na śāstrāṇi na homā na punar japāḥ
     trāyante mṛtyunopetaṃ jarayā vāpi mānavam
 36 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau
     sametya ca vyatīyātāṃ tadvad bhūtasamāgamaḥ
 37 ye cāpi puruṣaiḥ strībhir gītavādyair upasthitāḥ
     ye cānāthāḥ parānnādāḥ kālas teṣu samakriyaḥ
 38 mātṛpitṛsahasrāṇi putradāraśatāni ca
     saṃsāreṣv anubhūtāni kasya te kasya vā vayam
 39 naivāsya kaś cid bhavitā nāyaṃ bhavati kasya cit
     pathi saṃgatam evedaṃ dārabandhusuhṛd gaṇaiḥ
 40 kvāsaṃ kvāsmi gamiṣyāmi ko nv ahaṃ kim ihāsthitaḥ
     kasmāt kam anuśoceyam ity evaṃ sthāpayen manaḥ
     anitye priya saṃvāse saṃsāre cakravad gatau
 41 na dṛṣṭapūrvaṃ pratyakṣaṃ paralokaṃ vidur budhāḥ
     āgamāṃs tv anatikramya śraddhātavyaṃ bubhūṣatā
 42 kurvīta pitṛdaivatyaṃ dharmāṇi ca samācaret
     yajec ca vidvān vidhivat trivargaṃ cāpy anuvrajet
 43 saṃnimajjaj jagad idaṃ gambhīre kālasāgare
     jarāmṛtyumahāgrāhe na kaś cid avabudhyate
 44 āyur vedam adhīyānāḥ kevalaṃ sa parigraham
     dṛśyante bahavo vaidyā vyādhibhiḥ samabhiplutāḥ
 45 te pibantaḥ kaṣāyāṃś ca sarpīṃṣi vividhāni ca
     na mṛtyum ativartante velām iva mahodadhiḥ
 46 rasāyana vidaś caiva suprayukta rasāyanāḥ
     dṛśyante jarayā bhagnā nagā nāgair ivottamaiḥ
 47 tathaiva tapasopetāḥ svādhyāyābhyasane ratāḥ
     dātāro yajñaśīlāś ca na taranti jarāntakau
 48 na hy ahāni nivartante na māsā na punaḥ samāḥ
     jātānāṃ sarvabhūtānāṃ na pakṣā na punaḥ kṣapāḥ
 49 so 'yaṃ vipulam adhvānaṃ kālena dhruvam adhruvaḥ
     naro 'vaśaḥ samabhyeti sarvabhūtaniṣevitam
 50 deho vā jīvato 'bhyeti jīvo vābhyeti dehataḥ
     pathi saṃgatam evedaṃ dārair anyaiś ca bandhubhiḥ
 51 nāyam atyantasaṃvāso labhyate jātu kena cit
     api svena śarīreṇa kim utānyena kena cit
 52 kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ
     na tvaṃ paśyasi tān adya na tvāṃ paśyanti te 'pi ca
 53 na hy eva puruṣo draṣṭā svargasya narakasya vā
     āgamas tu satāṃ cakṣur nṛpate tam ihācara
 54 caritabrahma caryo hi prajāyeta yajeta ca
     pitṛdeva maharṣīṇām ānṛṇyāyānasūyakaḥ
 55 sa yajñaśīlaḥ prajane niviṣṭaḥ; prāg brahma cārī pravibhakta pakṣaḥ
     ārādhayan svargam imaṃ ca lokaṃ; paraṃ ca muktvā hṛdayavyalīkam
 56 samyag ghi dharmaṃ carato nṛpasya; dravyāṇi cāpy āharato yathāvat
     pravṛtta cakrasya yaśo 'bhivardhate; sarveṣu lokeṣu carācareṣu
 57 [vyāsa]
     ity evam ājñāya videharājo; vākyaṃ samagraṃ paripūrṇahetuḥ
     aśmānam āmantrya viśuddhabuddhir; yayau gṛhaṃ svaṃ prati śāntaśokaḥ
 58 tathā tvam apy acyuta muñca śokam; uttiṣṭha śakropama harṣam ehi
     kṣātreṇa dharmeṇa mahī jitā te; tāṃ bhuṅkṣva kuntīsuta mā viṣādīḥ


Next: Chapter 29