Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 24

  1 [युधिस्ठिर]
      भगवन कर्मणा केन सुद्युम्नॊ वसुधाधिपः
      संसिद्धिं परमां पराप्तः शरॊतुम इच्छामि तं नृपम
  2 [वयास]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      शङ्खश च लिखितश चास्तां भरातरौ संयत वरतौ
  3 तयॊर आवसथाव आस्तां रमणीयौ पृथक पृथक
      नित्यपुष्पफलैर वृक्षैर उपेतौ बाहुदाम अनु
  4 ततस तदाचिल लिखितः शङ्खस्याश्रमम आगमत
      यदृच्छयापि शङ्खॊ ऽथ निष्क्रान्तॊ ऽभवद आश्रमात
  5 सॊ ऽभिगम्याश्रमं भरातुः शङ्खस्य लिखितस तदा
      फलानि शातयाम आस सम्यक परिणतान्य उत
  6 तान्य उपादाय विस्रब्धॊ भक्षयाम आस स दविजः
      तस्मिंश च भक्षयत्य एव शङ्खॊ ऽपय आश्रमम आगमत
  7 भक्षयन्तं तु तं दृष्ट्वा शङ्खॊ भरातरम अब्रवीत
      कुतः फलान्य अवाप्तानि हेतुना केन खादसि
  8 सॊ ऽबरवीद भरातरं जयेष्ठम उपस्पृश्याभिवाद्य च
      इत एव गृहीतानि मयेति परहसन्न इव
  9 तम अब्रवीत तदा शङ्खस तीव्रकॊपसमन्वितः
      सतेयं तवया कृतम इदं फलान्य आददता सवयम
      गच्छ राजानम आसाद्य सवकर्म परथयस्व वै
  10 अदत्तादानम एवेदं कृतं पार्थिव सत्तम
     सतेनं मां तवं विदित्वा च सवधर्मम अनुपालय
     शीघ्रं धारय चौरस्य मम दण्डं नराधिप
 11 इत्य उक्तस तस्य वचनात सुद्युम्नं वसुधाधिपम
     अभ्यगच्छन महाबाहॊ लिखितः संशितव्रतः
 12 सुद्युम्नस तवान्त पालैभ्यः शरुत्वा लिखितम आगतम
     अभ्यगच्छत सहामात्यः पद्भ्याम एव नरेश्वरः
 13 तम अब्रवीत समागत्य स राजा बरह्म वित्तमम
     किम आगमनम आचक्ष्व भगवन कृतम एव तत
 14 एवम उक्तः स विप्रर्षिः सुद्युम्नम इदम अब्रवीत
     परतिश्रौषि करिष्येति शरुत्वा तत कर्तुम अर्हसि
 15 अनिसृष्टानि गुरुणा फलानि पुरुषर्षभ
     भक्षितानि मया राजंस तत्र मां शाधि माचिरम
 16 [सुद्युम्न]
     परमाणं चेन मतॊ राजा भवतॊ दण्डधारणे
     अनुज्ञायाम अपि तथा हेतुः सयाद बराह्मणर्षभ
 17 स भवान अभ्यनुज्ञातः शुचि कर्मा महाव्रतः
     बरूहि कामान अतॊ ऽनयांस तवं करिष्यामि हि ते वचः
 18 [वयास]
     छन्द्यमानॊ ऽपि बरह्मर्षिः पार्थिवेन महात्मना
     नान्यं वै वरयाम आस तस्माद दण्डाद ऋते वरम
 19 ततः स पृथिवीपालॊ लिखितस्य महात्मनः
     करौ परच्छेदयाम आस धृतदण्डॊ जगाम सः
 20 स गत्वा भरातरं शङ्खम आर्तरूपॊ ऽबरवीद इदम
     धृतदण्डस्य दुर्भुद्धेर भगवन कषन्तुम अर्हसि
 21 [षन्ख]
     न कुप्ये तव धर्मज्ञ न च दूषयसे मम
     धर्मॊ तु ते वयतिक्रान्तस ततस ते निष्कृतिः कृता
 22 स गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि
     देवान पितॄन ऋषींश चैव मा चाधर्मे मनॊ कृथाः
 23 [वयास]
     तस्य तद वचनं शरुत्वा शङ्खस्य लिखितस तदा
     अवगाह्यापगां पुण्याम उदकार्धं परचक्रमे
 24 परादुरास्तां ततस तस्य करौ जलज संनिभौ
     ततः स विस्मितॊ भरातुर दर्शयाम आस तौ करौ
 25 ततस तम अब्रवीच छङ्खस तपसेदं कृतं मया
     मा च ते ऽतर वि शङ्का भूद दैवम एव विधीयते
 26 [लिहित]
     किं नु नाहं तवया पूतः पूर्वम एव महाद्युते
     यस्य ते तपसॊ वीर्यम ईदृशं दविजसत्तम
 27 [षन्ख]
     एवम एतन मया कार्यं नाहं दण्डधरस तव
     स च पूतॊ नरपतिस तवं चापि पितृभिः सह
 28 [वयास]
     स राजा पाण्डवश्रेष्ठ शरेष्ठॊ वै तेन कर्मणा
     पराप्तवान परमां सिद्धिं दक्षः पराचेतसॊ यथा
 29 एष धर्मः कषत्रियाणां परजानां परिपालनम
     उत्पथे ऽसमिन महाराज मा च शॊके मनॊ कृथाः
 30 भरातुर अस्य हितं वाक्यं शृणु धर्मज्ञ सत्तम
     दण्ड एव हि राजेन्द्र कषत्रधर्मॊ न मुण्डनम
  1 [yudhisṭhira]
      bhagavan karmaṇā kena sudyumno vasudhādhipaḥ
      saṃsiddhiṃ paramāṃ prāptaḥ śrotum icchāmi taṃ nṛpam
  2 [vyāsa]
      atrāpy udāharantīmam itihāsaṃ purātanam
      śaṅkhaś ca likhitaś cāstāṃ bhrātarau saṃyata vratau
  3 tayor āvasathāv āstāṃ ramaṇīyau pṛthak pṛthak
      nityapuṣpaphalair vṛkṣair upetau bāhudām anu
  4 tatas tadācil likhitaḥ śaṅkhasyāśramam āgamat
      yadṛcchayāpi śaṅkho 'tha niṣkrānto 'bhavad āśramāt
  5 so 'bhigamyāśramaṃ bhrātuḥ śaṅkhasya likhitas tadā
      phalāni śātayām āsa samyak pariṇatāny uta
  6 tāny upādāya visrabdho bhakṣayām āsa sa dvijaḥ
      tasmiṃś ca bhakṣayaty eva śaṅkho 'py āśramam āgamat
  7 bhakṣayantaṃ tu taṃ dṛṣṭvā śaṅkho bhrātaram abravīt
      kutaḥ phalāny avāptāni hetunā kena khādasi
  8 so 'bravīd bhrātaraṃ jyeṣṭham upaspṛśyābhivādya ca
      ita eva gṛhītāni mayeti prahasann iva
  9 tam abravīt tadā śaṅkhas tīvrakopasamanvitaḥ
      steyaṃ tvayā kṛtam idaṃ phalāny ādadatā svayam
      gaccha rājānam āsādya svakarma prathayasva vai
  10 adattādānam evedaṃ kṛtaṃ pārthiva sattama
     stenaṃ māṃ tvaṃ viditvā ca svadharmam anupālaya
     śīghraṃ dhāraya caurasya mama daṇḍaṃ narādhipa
 11 ity uktas tasya vacanāt sudyumnaṃ vasudhādhipam
     abhyagacchan mahābāho likhitaḥ saṃśitavrataḥ
 12 sudyumnas tvānta pālaibhyaḥ śrutvā likhitam āgatam
     abhyagacchat sahāmātyaḥ padbhyām eva nareśvaraḥ
 13 tam abravīt samāgatya sa rājā brahma vittamam
     kim āgamanam ācakṣva bhagavan kṛtam eva tat
 14 evam uktaḥ sa viprarṣiḥ sudyumnam idam abravīt
     pratiśrauṣi kariṣyeti śrutvā tat kartum arhasi
 15 anisṛṣṭāni guruṇā phalāni puruṣarṣabha
     bhakṣitāni mayā rājaṃs tatra māṃ śādhi māciram
 16 [sudyumna]
     pramāṇaṃ cen mato rājā bhavato daṇḍadhāraṇe
     anujñāyām api tathā hetuḥ syād brāhmaṇarṣabha
 17 sa bhavān abhyanujñātaḥ śuci karmā mahāvrataḥ
     brūhi kāmān ato 'nyāṃs tvaṃ kariṣyāmi hi te vacaḥ
 18 [vyāsa]
     chandyamāno 'pi brahmarṣiḥ pārthivena mahātmanā
     nānyaṃ vai varayām āsa tasmād daṇḍād ṛte varam
 19 tataḥ sa pṛthivīpālo likhitasya mahātmanaḥ
     karau pracchedayām āsa dhṛtadaṇḍo jagāma saḥ
 20 sa gatvā bhrātaraṃ śaṅkham ārtarūpo 'bravīd idam
     dhṛtadaṇḍasya durbhuddher bhagavan kṣantum arhasi
 21 [ṣankha]
     na kupye tava dharmajña na ca dūṣayase mama
     dharmo tu te vyatikrāntas tatas te niṣkṛtiḥ kṛtā
 22 sa gatvā bāhudāṃ śīghraṃ tarpayasva yathāvidhi
     devān pitṝn ṛṣīṃś caiva mā cādharme mano kṛthāḥ
 23 [vyāsa]
     tasya tad vacanaṃ śrutvā śaṅkhasya likhitas tadā
     avagāhyāpagāṃ puṇyām udakārdhaṃ pracakrame
 24 prādurāstāṃ tatas tasya karau jalaja saṃnibhau
     tataḥ sa vismito bhrātur darśayām āsa tau karau
 25 tatas tam abravīc chaṅkhas tapasedaṃ kṛtaṃ mayā
     mā ca te 'tra vi śaṅkā bhūd daivam eva vidhīyate
 26 [lihita]
     kiṃ nu nāhaṃ tvayā pūtaḥ pūrvam eva mahādyute
     yasya te tapaso vīryam īdṛśaṃ dvijasattama
 27 [ṣankha]
     evam etan mayā kāryaṃ nāhaṃ daṇḍadharas tava
     sa ca pūto narapatis tvaṃ cāpi pitṛbhiḥ saha
 28 [vyāsa]
     sa rājā pāṇḍavaśreṣṭha śreṣṭho vai tena karmaṇā
     prāptavān paramāṃ siddhiṃ dakṣaḥ prācetaso yathā
 29 eṣa dharmaḥ kṣatriyāṇāṃ prajānāṃ paripālanam
     utpathe 'smin mahārāja mā ca śoke mano kṛthāḥ
 30 bhrātur asya hitaṃ vākyaṃ śṛṇu dharmajña sattama
     daṇḍa eva hi rājendra kṣatradharmo na muṇḍanam


Next: Chapter 25