Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 13

  1 [सहदेव]
      न बाह्यं दरव्यम उत्सृज्य सिद्धिर भवति भारत
      शारीरं दरव्यम उत्सृज्य सिद्धिर भवति वा न वा
  2 बाह्यद्रव्यविमुक्तस्य शरीरेषु च गृध्यतः
      यॊ धर्मॊ यत सुखं वा सयाद दविषतां तत तथास्तु नः
  3 शारीरं दरव्यम उत्सृज्य पृथिवीम अनुशासतः
      यॊ धर्मॊ यत सुखं वा सयात सुहृदां तत तथास्तु नः
  4 दव्यक्षरस तु भवेन मृत्युस तर्यक्षरं बरह्म शाश्वतम
      ममेति च भवेन मृत्युर न ममेति च शाश्वतम
  5 बरह्म मृत्यू च तौ राजन्न आत्मन्य एव समाश्रितौ
      अदृश्यमानौ भूतानि यॊधयेताम असंशयम
  6 अविनाशॊ ऽसय सत्त्वस्य नियतॊ यदि भारत
      भित्त्वा शरीरं भूतानां न हिंसा परतिपत्स्यते
  7 अथापि च सहॊत्पत्तिः सत्त्वस्य परलयस तथा
      नष्टे शरीरे नष्टं सयाद वृथा च सयात करिया पथः
  8 तस्माद एकान्तम उत्सृज्य पूर्वैः पूर्वतरैश च यः
      पन्था निषेवितः सद्भिः स निषेव्यॊ विजानता
  9 लब्ध्वापि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम
      न भुङ्क्ते यॊ नृपः सम्यङ निष्फलं तस्य जीवितम
  10 अथ वा वसतॊ राजन वने वन्येन जीवतः
     दरव्येषु यस्य ममता मृत्यॊर आस्ये स वर्तते
 11 बाह्याभ्यन्तर भूतानां सवभावं पश्य भारत
     ये तु पश्यन्ति तद्भावं मुच्यन्ते महतॊ भयात
 12 भवान पिता भवान माता भवान भराता भवान गुरुः
     दुःखप्रलापान आर्तस्य तस्मान मे कषन्तुम अर्हसि
 13 तथ्यं वा यदि वातथ्यं यन मयैतत परभाषितम
     तद विद्धि पृथिवीपाल भक्त्या भरतसत्तम
  1 [sahadeva]
      na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata
      śārīraṃ dravyam utsṛjya siddhir bhavati vā na vā
  2 bāhyadravyavimuktasya śarīreṣu ca gṛdhyataḥ
      yo dharmo yat sukhaṃ vā syād dviṣatāṃ tat tathāstu naḥ
  3 śārīraṃ dravyam utsṛjya pṛthivīm anuśāsataḥ
      yo dharmo yat sukhaṃ vā syāt suhṛdāṃ tat tathāstu naḥ
  4 dvyakṣaras tu bhaven mṛtyus tryakṣaraṃ brahma śāśvatam
      mameti ca bhaven mṛtyur na mameti ca śāśvatam
  5 brahma mṛtyū ca tau rājann ātmany eva samāśritau
      adṛśyamānau bhūtāni yodhayetām asaṃśayam
  6 avināśo 'sya sattvasya niyato yadi bhārata
      bhittvā śarīraṃ bhūtānāṃ na hiṃsā pratipatsyate
  7 athāpi ca sahotpattiḥ sattvasya pralayas tathā
      naṣṭe śarīre naṣṭaṃ syād vṛthā ca syāt kriyā pathaḥ
  8 tasmād ekāntam utsṛjya pūrvaiḥ pūrvataraiś ca yaḥ
      panthā niṣevitaḥ sadbhiḥ sa niṣevyo vijānatā
  9 labdhvāpi pṛthivīṃ kṛtsnāṃ sahasthāvarajaṅgamām
      na bhuṅkte yo nṛpaḥ samyaṅ niṣphalaṃ tasya jīvitam
  10 atha vā vasato rājan vane vanyena jīvataḥ
     dravyeṣu yasya mamatā mṛtyor āsye sa vartate
 11 bāhyābhyantara bhūtānāṃ svabhāvaṃ paśya bhārata
     ye tu paśyanti tadbhāvaṃ mucyante mahato bhayāt
 12 bhavān pitā bhavān mātā bhavān bhrātā bhavān guruḥ
     duḥkhapralāpān ārtasya tasmān me kṣantum arhasi
 13 tathyaṃ vā yadi vātathyaṃ yan mayaitat prabhāṣitam
     tad viddhi pṛthivīpāla bhaktyā bharatasattama


Next: Chapter 14