Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 10

  1 [भीम]
      शरॊत्रियस्येव ते राजन मन्दकस्याविपश्चितः
      अनुवाक हता बुद्धिर नैषा तत्त्वार्थ दर्शिनी
  2 आलस्ये कृतचित्तस्य राजधर्मानसूयतः
      विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ
  3 कषमानुकम्पा कारुण्यम आनृशंस्यं न विद्यते
      कषात्रम आचरतॊ मार्गम अपि बन्धॊस तवद अन्तरे
  4 यदीमां भवतॊ बुद्धिं विद्याम वयम ईदृशीम
      शस्त्रं नैव गरहीष्यामॊ न वधिष्याम कं चन
  5 भैक्ष्यम एवाचरिष्याम शरीरस्या विमॊक्षणात
      न चेदं दारुणं युद्धम अभविष्यन महीक्षिताम
  6 पराणस्यान्नम इदं सर्वम इति वै कवयॊ विदुः
      सथावरं जङ्गमं चैव सर्वं पराणस्य भॊजनम
  7 आददानस्य चेद राज्यं ये के चित परिपन्थिनः
      हन्तव्यास त इति पराज्ञाः कषत्रधर्मविदॊ विदुः
  8 ते स दॊषा हतास्माभी राज्यस्य परिपन्थिनः
      तान हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीम इमाम
  9 यथा हि पुरुषः खात्वा कूपम अप्राप्य चॊदकम
      पङ्कदिग्धॊ निवर्तेत कर्मेदं नस तथॊपमम
  10 यथारुह्य महावृक्षम अपहृत्य ततॊ मधु
     अप्राश्य निधनं गच्छेत कर्मेदं नस तथॊपमम
 11 यथा महान्तम अध्वानम आशया पुरुषः पतन
     स निराशॊ निवर्तेत कर्मेदं नस तथॊपमम
 12 यथा शत्रून घातयित्वा पुरुषः कुरुसत्तम
     आत्मानं घातयेत पश्चात कर्मेदं नस तथाविधम
 13 यथान्नं कषुधितॊ लब्ध्वा न भुञ्जीत यदृच्छया
     कामी च कामिनीं लब्ध्वा कर्मेदं नस तथाविधम
 14 वयम एवात्र गर्ह्या हि ये वयं मन्दचेतसः
     तवां राजन्न अनुगच्छामॊ जयेष्ठॊ ऽयम इति भारत
 15 वयं हि बाहुबलिनः कृतविद्या मनस्विनः
     कलीबस्य वाक्ये तिष्ठामॊ यथैवाशक्तयस तथा
 16 अगतीन कागतीन अस्मान नष्टार्थान अर्थसिद्धये
     कथं वै नानुपश्येयुर जनाः पश्यन्ति यादृशम
 17 आपत्काले हि संन्यासः कर्तव्य इति शिष्यते
     जरयाभिपरीतेन शत्रुभिर वयंसितेन च
 18 तस्माद इह कृतप्रज्ञास तयागं न परिचक्षते
     धर्मव्यतिक्रमं चेदं मन्यन्ते सूक्ष्मदर्शिनः
 19 कथं तस्मात समुत्पन्नस तन्निष्ठस तद उपाश्रयः
     तद एव निन्दन्न आसीत शरद्धा वान्यत्र गृह्यते
 20 शरिया विहीनैर अधनैर नास्तिकैः संप्रवर्तितम
     वेदवादस्य विज्ञानं सत्याभासम इवानृतम
 21 शक्यं तु मौण्ड्यम आस्थाय बिभ्रतात्मानम आत्मना
     धर्मच छद्म समास्थाय आसितुं न तु जीवितुम
 22 शक्यं पुनर अरण्येषु सुखम एकेन जीवितुम
     अबिभ्रता पुत्रपौत्रान देवर्षीन अतिथीन पितॄन
 23 नेमे मृगाः सवर्गजितॊ न वराहा न पक्षिणः
     अथैतेन परकारेण पुण्यम आहुर न ताञ जनाः
 24 यदि संन्यासतः सिद्धिं राजन कश चिद अवाप्नुयात
     पर्वताश च दरुमाश चैव कषिप्रं सिद्धिम अवाप्नुयुः
 25 एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः
     अपरिग्रहवन्तश च सततं चात्मचारिणः
 26 अथ चेद आत्मभाग्येषु नान्येषां सिद्धिम अश्नुते
     तस्मात कर्मैव कर्तव्यं नास्ति सिद्धिर अकर्मणः
 27 औदकाः सृष्टयश चैव जन्तवः सिद्धिम आप्नुयुः
     येषाम आत्मैव भर्तव्यॊ नान्यः कश चन विद्यते
 28 अवेक्षस्व यथा सवैः सवैः कर्मभिर वयापृतं जगत
     तस्मात कर्मैव कर्तव्यं नास्ति सिद्धिर अकर्मणः
  1 [bhīma]
      śrotriyasyeva te rājan mandakasyāvipaścitaḥ
      anuvāka hatā buddhir naiṣā tattvārtha darśinī
  2 ālasye kṛtacittasya rājadharmānasūyataḥ
      vināśe dhārtarāṣṭrāṇāṃ kiṃ phalaṃ bharatarṣabha
  3 kṣamānukampā kāruṇyam ānṛśaṃsyaṃ na vidyate
      kṣātram ācarato mārgam api bandhos tvad antare
  4 yadīmāṃ bhavato buddhiṃ vidyāma vayam īdṛśīm
      śastraṃ naiva grahīṣyāmo na vadhiṣyāma kaṃ cana
  5 bhaikṣyam evācariṣyāma śarīrasyā vimokṣaṇāt
      na cedaṃ dāruṇaṃ yuddham abhaviṣyan mahīkṣitām
  6 prāṇasyānnam idaṃ sarvam iti vai kavayo viduḥ
      sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam
  7 ādadānasya ced rājyaṃ ye ke cit paripanthinaḥ
      hantavyās ta iti prājñāḥ kṣatradharmavido viduḥ
  8 te sa doṣā hatāsmābhī rājyasya paripanthinaḥ
      tān hatvā bhuṅkṣva dharmeṇa yudhiṣṭhira mahīm imām
  9 yathā hi puruṣaḥ khātvā kūpam aprāpya codakam
      paṅkadigdho nivarteta karmedaṃ nas tathopamam
  10 yathāruhya mahāvṛkṣam apahṛtya tato madhu
     aprāśya nidhanaṃ gacchet karmedaṃ nas tathopamam
 11 yathā mahāntam adhvānam āśayā puruṣaḥ patan
     sa nirāśo nivarteta karmedaṃ nas tathopamam
 12 yathā śatrūn ghātayitvā puruṣaḥ kurusattama
     ātmānaṃ ghātayet paścāt karmedaṃ nas tathāvidham
 13 yathānnaṃ kṣudhito labdhvā na bhuñjīta yadṛcchayā
     kāmī ca kāminīṃ labdhvā karmedaṃ nas tathāvidham
 14 vayam evātra garhyā hi ye vayaṃ mandacetasaḥ
     tvāṃ rājann anugacchāmo jyeṣṭho 'yam iti bhārata
 15 vayaṃ hi bāhubalinaḥ kṛtavidyā manasvinaḥ
     klībasya vākye tiṣṭhāmo yathaivāśaktayas tathā
 16 agatīn kāgatīn asmān naṣṭārthān arthasiddhaye
     kathaṃ vai nānupaśyeyur janāḥ paśyanti yādṛśam
 17 āpatkāle hi saṃnyāsaḥ kartavya iti śiṣyate
     jarayābhiparītena śatrubhir vyaṃsitena ca
 18 tasmād iha kṛtaprajñās tyāgaṃ na paricakṣate
     dharmavyatikramaṃ cedaṃ manyante sūkṣmadarśinaḥ
 19 kathaṃ tasmāt samutpannas tanniṣṭhas tad upāśrayaḥ
     tad eva nindann āsīta śraddhā vānyatra gṛhyate
 20 śriyā vihīnair adhanair nāstikaiḥ saṃpravartitam
     vedavādasya vijñānaṃ satyābhāsam ivānṛtam
 21 śakyaṃ tu mauṇḍyam āsthāya bibhratātmānam ātmanā
     dharmac chadma samāsthāya āsituṃ na tu jīvitum
 22 śakyaṃ punar araṇyeṣu sukham ekena jīvitum
     abibhratā putrapautrān devarṣīn atithīn pitṝn
 23 neme mṛgāḥ svargajito na varāhā na pakṣiṇaḥ
     athaitena prakāreṇa puṇyam āhur na tāñ janāḥ
 24 yadi saṃnyāsataḥ siddhiṃ rājan kaś cid avāpnuyāt
     parvatāś ca drumāś caiva kṣipraṃ siddhim avāpnuyuḥ
 25 ete hi nityasaṃnyāsā dṛśyante nirupadravāḥ
     aparigrahavantaś ca satataṃ cātmacāriṇaḥ
 26 atha ced ātmabhāgyeṣu nānyeṣāṃ siddhim aśnute
     tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ
 27 audakāḥ sṛṣṭayaś caiva jantavaḥ siddhim āpnuyuḥ
     yeṣām ātmaiva bhartavyo nānyaḥ kaś cana vidyate
 28 avekṣasva yathā svaiḥ svaiḥ karmabhir vyāpṛtaṃ jagat
     tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ


Next: Chapter 11