Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 6

  1 [वैषम्पायन]
      एतावद उक्त्वा देवर्षिर विरराम स नारदः
      युधिष्ठिरस तु राजर्षिर दध्यौ शॊकपरिप्लुतः
  2 तं दीनमनसं वीरम अधॊ वदनम आतुलम
      निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा
  3 कुन्ती शॊकपरीताङ्गी दुःखॊपहत चेतना
      अब्रवीन मधुराभाषा काले वचनम अर्थवत
  4 युधिष्ठिर महाबाहॊ नैनं शॊचितुम अर्हसि
      जहि शॊकं महाप्राज्ञ शृणु चेदं वचॊ मम
  5 यतितः स मया पूर्वं भरात्र्यं जञापयितुं तव
      भास्करेण च देवेन पित्रा धर्मभृतां वर
  6 यद वाच्यं हितकामेन सुहृदा भूतिम इच्छता
      तथा दिवाकरेणॊक्तः सवप्नान्ते मम चाग्रतः
  7 न चैनम अशकद भानुर अहं वा सनेहकारणैः
      पुरा परत्यनुनेतुं वा नेतुं वाप्य एकतां तवया
  8 ततः कालपरीतः स वैरस्यॊद्धुक्षणे रतः
      परतीप कारी युष्माकम इति चॊपेक्षितॊ मया
  9 इत्य उक्तॊ धर्मराजस तु मात्रा बाष्पाकुलेक्षणः
      उवाच वाक्यं धर्मात्मा शॊकव्याकुल चेतनः
  10 भवत्या गूढमन्त्रत्वात पीडितॊ ऽसमीत्य उवाच ताम
     शशाप च महातेजाः सर्वलॊकेषु च सत्रियः
     न गुह्यं धारयिष्यन्तीत्य अतिदुःख समन्वितः
 11 स राजा पुत्रपौत्राणां संबन्धिसुहृदां तथा
     समरन्न उद्विग्नहृदयॊ बभूवास्वस्थ चेतनः
 12 ततः शॊकपरीतात्मा स धूम इव पावकः
     निर्वेदम अकरॊद धीमान राजा संतापपीडितः
  1 [vaiṣampāyana]
      etāvad uktvā devarṣir virarāma sa nāradaḥ
      yudhiṣṭhiras tu rājarṣir dadhyau śokapariplutaḥ
  2 taṃ dīnamanasaṃ vīram adho vadanam ātulam
      niḥśvasantaṃ yathā nāgaṃ paryaśrunayanaṃ tathā
  3 kuntī śokaparītāṅgī duḥkhopahata cetanā
      abravīn madhurābhāṣā kāle vacanam arthavat
  4 yudhiṣṭhira mahābāho nainaṃ śocitum arhasi
      jahi śokaṃ mahāprājña śṛṇu cedaṃ vaco mama
  5 yatitaḥ sa mayā pūrvaṃ bhrātryaṃ jñāpayituṃ tava
      bhāskareṇa ca devena pitrā dharmabhṛtāṃ vara
  6 yad vācyaṃ hitakāmena suhṛdā bhūtim icchatā
      tathā divākareṇoktaḥ svapnānte mama cāgrataḥ
  7 na cainam aśakad bhānur ahaṃ vā snehakāraṇaiḥ
      purā pratyanunetuṃ vā netuṃ vāpy ekatāṃ tvayā
  8 tataḥ kālaparītaḥ sa vairasyoddhukṣaṇe rataḥ
      pratīpa kārī yuṣmākam iti copekṣito mayā
  9 ity ukto dharmarājas tu mātrā bāṣpākulekṣaṇaḥ
      uvāca vākyaṃ dharmātmā śokavyākula cetanaḥ
  10 bhavatyā gūḍhamantratvāt pīḍito 'smīty uvāca tām
     śaśāpa ca mahātejāḥ sarvalokeṣu ca striyaḥ
     na guhyaṃ dhārayiṣyantīty atiduḥkha samanvitaḥ
 11 sa rājā putrapautrāṇāṃ saṃbandhisuhṛdāṃ tathā
     smarann udvignahṛdayo babhūvāsvastha cetanaḥ
 12 tataḥ śokaparītātmā sa dhūma iva pāvakaḥ
     nirvedam akarod dhīmān rājā saṃtāpapīḍitaḥ


Next: Chapter 7