Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 4

  1 [नारद]
      कर्णस तु समवाप्यैतद अस्त्रं भार्गवनन्दनात
      दुर्यॊधनेन सहितॊ मुमुदे भरतर्षभ
  2 ततः कदा चिद राजानः समाजग्मुः सवयंवरे
      कलिङ्ग विषये राजन राज्ञश चित्राङ्गदस्य च
  3 शरीमद्राजपुरं नाम नगरं तत्र भारत
      राजानः शतशस तत्र कन्यार्थं समुपागमन
  4 शुत्वा दुर्यॊधनस तत्र समेतान सर्वपार्थिवान
      रथेन काञ्चनाङ्गेन कर्णेन सहितॊ ययौ
  5 ततः सवयंवरे तस्मिन संप्रवृत्ते महॊत्सवे
      समापेतुर नृपतयः कन्यार्थे नृपसत्तम
  6 शिशुपालॊ जरासंधॊ भीष्मकॊ वक्र एव च
      कपॊत रॊमा नीलश च रुक्मी च दृढविक्रमः
  7 सृगालश च महाराज सत्री राज्याधिपतिश च यः
      अशॊकः शतधन्वा च भॊजॊ वीरश च नामतः
  8 एते चान्ये च बहवॊ दक्षिणां दिशम आश्रिताः
      मलेच्छाचार्याश च राजानः पराच्यॊदीच्यश च भारत
  9 काञ्चनाङ्गदिनः सर्वे बद्धजाम्बूनद सरजः
      सर्वे भास्वरदेहाश च वयाघ्रा इव मदॊत्कटाः
  10 ततः समुपविष्टेषु तेषु राजसु भारत
     विवेश रङ्गं सा कन्या धात्री वर्षधरान्विता
 11 ततः संश्राव्यमाणेषु राज्ञां नामसु भारत
     अत्यक्रामद धार्तराष्ट्रं सा कन्या वरवर्णिनी
 12 दुर्यॊधनस तु कौरव्यॊ नामर्षयत लङ्घनम
     परत्यषेधच च तां कन्याम असत्कृत्य नराधिपान
 13 स वीर्यमदमत्तत्वाद भीष्मद्रॊणाव उपाश्रितः
     रथम आरॊप्य तां कन्याम आजुहाव नराधिपान
 14 तम अन्वयाद रथी खड्गी भद्ध गॊधाङ्गुलित्रवान
     कर्णः शस्त भृतां शरेष्ठः पृष्ठतः पुरुषर्षभ
 15 ततॊ विमर्दः सुमहान राज्ञाम आसीद युधिष्ठिरः
     संनह्यतां तनुत्राणि रथान यॊजयताम अपि
 16 ते ऽभयधावन्त संक्रुद्धाः कर्णदुर्यॊधनाव उभौ
     शरवर्षाणि मुञ्चन्तॊ मेघाः पर्वतयॊर इव
 17 कर्णस तेषाम आपतताम एकैकेन कषुरेण ह
     धनूंषि स शरावापान्य अपातयत भूतले
 18 ततॊ विधनुषः कांश चित कांश चिद उद्यतकार्मुकान
     कांश चिद उद्वहतॊ बाणान रथशक्ति गदास तथा
 19 लाघवाद आकुली कृत्यकर्णः परहरतां वरः
     हतसूतांश च भूयिष्ठान अवजिग्ये नराधिपान
 20 ते सवयं तवरयन्तॊ ऽशवान याहि याहीति वादिनः
     वयपेयुस ते रणं हित्वा राजानॊ भग्नमानसाः
 21 दुर्यॊधनस तु कर्णेन पाल्यमानॊ ऽभययात तदा
     हृष्टः कन्याम उपादाय नरगं नागसाह्वयम
  1 [nārada]
      karṇas tu samavāpyaitad astraṃ bhārgavanandanāt
      duryodhanena sahito mumude bharatarṣabha
  2 tataḥ kadā cid rājānaḥ samājagmuḥ svayaṃvare
      kaliṅga viṣaye rājan rājñaś citrāṅgadasya ca
  3 śrīmadrājapuraṃ nāma nagaraṃ tatra bhārata
      rājānaḥ śataśas tatra kanyārthaṃ samupāgaman
  4 śutvā duryodhanas tatra sametān sarvapārthivān
      rathena kāñcanāṅgena karṇena sahito yayau
  5 tataḥ svayaṃvare tasmin saṃpravṛtte mahotsave
      samāpetur nṛpatayaḥ kanyārthe nṛpasattama
  6 śiśupālo jarāsaṃdho bhīṣmako vakra eva ca
      kapota romā nīlaś ca rukmī ca dṛḍhavikramaḥ
  7 sṛgālaś ca mahārāja strī rājyādhipatiś ca yaḥ
      aśokaḥ śatadhanvā ca bhojo vīraś ca nāmataḥ
  8 ete cānye ca bahavo dakṣiṇāṃ diśam āśritāḥ
      mlecchācāryāś ca rājānaḥ prācyodīcyaś ca bhārata
  9 kāñcanāṅgadinaḥ sarve baddhajāmbūnada srajaḥ
      sarve bhāsvaradehāś ca vyāghrā iva madotkaṭāḥ
  10 tataḥ samupaviṣṭeṣu teṣu rājasu bhārata
     viveśa raṅgaṃ sā kanyā dhātrī varṣadharānvitā
 11 tataḥ saṃśrāvyamāṇeṣu rājñāṃ nāmasu bhārata
     atyakrāmad dhārtarāṣṭraṃ sā kanyā varavarṇinī
 12 duryodhanas tu kauravyo nāmarṣayata laṅghanam
     pratyaṣedhac ca tāṃ kanyām asatkṛtya narādhipān
 13 sa vīryamadamattatvād bhīṣmadroṇāv upāśritaḥ
     ratham āropya tāṃ kanyām ājuhāva narādhipān
 14 tam anvayād rathī khaḍgī bhaddha godhāṅgulitravān
     karṇaḥ śasta bhṛtāṃ śreṣṭhaḥ pṛṣṭhataḥ puruṣarṣabha
 15 tato vimardaḥ sumahān rājñām āsīd yudhiṣṭhiraḥ
     saṃnahyatāṃ tanutrāṇi rathān yojayatām api
 16 te 'bhyadhāvanta saṃkruddhāḥ karṇaduryodhanāv ubhau
     śaravarṣāṇi muñcanto meghāḥ parvatayor iva
 17 karṇas teṣām āpatatām ekaikena kṣureṇa ha
     dhanūṃṣi sa śarāvāpāny apātayata bhūtale
 18 tato vidhanuṣaḥ kāṃś cit kāṃś cid udyatakārmukān
     kāṃś cid udvahato bāṇān rathaśakti gadās tathā
 19 lāghavād ākulī kṛtyakarṇaḥ praharatāṃ varaḥ
     hatasūtāṃś ca bhūyiṣṭhān avajigye narādhipān
 20 te svayaṃ tvarayanto 'śvān yāhi yāhīti vādinaḥ
     vyapeyus te raṇaṃ hitvā rājāno bhagnamānasāḥ
 21 duryodhanas tu karṇena pālyamāno 'bhyayāt tadā
     hṛṣṭaḥ kanyām upādāya naragaṃ nāgasāhvayam


Next: Chapter 5