Sacred Texts  Hinduism  Mahabharata  Index  Book 10 Index  Previous  Next 

Book 10 in English

The Mahabharata in Sanskrit

Book 10
Chapter 16

  1 [व]
      तद आज्ञाय हृषीकेशॊ विसृष्टं पापकर्मणा
      हृष्यमाण इदं वाक्यं दरौणिं परत्यब्रवीत तदा
  2 विराटस्य सुतां पूर्वं सनुषां गाण्डीवधन्वनः
      उपप्लव्य गतां दृष्ट्वा वरतवान बराह्मणॊ ऽबरवीत
  3 परिक्षीणेषु कुरुषु पुत्रस तव जनिष्यति
      एतद अस्य परिक्षित तवं गर्भस्थस्य भविष्यति
  4 तस्य तद वचनं साधॊः सत्यम एव भविष्यति
      परिक्षिद भविता हय एषां पुनर वंशकरः सुतः
  5 एवं बरुवाणं गॊविन्दं सात्वत परवरं तदा
      दरौणिः परमसंरब्धः परत्युवाचेदम उत्तरम
  6 नैतद एवं यथात्थ तवं पक्षपातेन केशव
      वचनं पुण्डरीकाक्ष न च मद्वाक्यम अन्यथा
  7 पतिष्यत्य एतद अस्त्रं हि गर्भे तस्या मयॊद्यतम
      विराट दुहितुः कृष्टयां तवं रक्षितुम इच्छसि
  8 [वासुदेव]
      अमॊघः परमास्त्रस्य पातस तस्य भविष्यति
      स तु गर्भॊ मृतॊ जातॊ दीर्घम आयुर अवाप्स्यति
  9 तवां तु कापुरुषं पापं विदुः सर्वे मनीषिणः
      असकृत पापकर्माणं बाल जीवितघातकम
  10 तस्मात तवम अस्य पापस्य कर्मणः फलम आप्नुहि
     तरीणि वर्षसहस्राणि चरिष्यसि महीम इमाम
     अप्राप्नुवन कव चित कां चित संविदं जातु केन चित
 11 निर्जनान असहायस तवं देशान परविचरिष्यसि
     भवित्री नहि ते कषुद्रजनमध्येषु संस्थितिः
 12 पूय शॊणितगन्धी च दुर्ग कान्तारसंश्रयः
     विचरिष्यसि पापात्मन सर्वव्याधिसमन्वितः
 13 वयः पराप्य परिक्षित तु वेद वरतम अवाप्य च
     कृपाच छारद्वताद वीरः सर्वास्त्राण्य उपलप्स्यते
 14 विदित्वा परमास्त्राणि कषत्रधर्मव्रते सथितः
     षष्टिं वर्षाणि धर्मात्मा वसुधां पालयिष्यति
 15 इतश चॊर्ध्वं महाबाहुः कुरुराजॊ भविष्यति
     परिक्षिन नाम नृपतिर मिषतस ते सुदुर्मते
     पश्य मे तपसॊ वीर्यं सत्यस्य च नराधम
 16 [वयास]
     यस्माद अनादृत्य कृतं तवयास्मान कर्म दारुणम
     बराह्मणस्य सतश चैव यस्मात ते वृत्तम ईदृशम
 17 तस्माद यद देवकीपुत्र उक्तवान उत्तमं वचः
     असंशयं ते तद्भावि कषुद्रकर्मन वरजाश्व इतः
 18 [अष्वत्तामन]
     सहैव भवता बरह्मन सथास्यामि पुरुषेष्व अहम
     सत्यवाग अस्तु भगवान अयं च पुरुषॊत्तमः
 19 [व]
     परदायाथ मणिं दरौणिः पाण्डवानां महात्मनाम
     जगाम विमनास तेषां सर्वेषां पश्यतां वनम
 20 पाण्डवाश चापि गॊविन्दं पुरस्कृत्य हतद्विषः
     कृष्णद्वैपायनं चैव नारदं च महामुनिम
 21 दरॊणपुत्रस्य सहजं मणिम आदाय सत्वराः
     दरौपदीम अभ्यधावन्त परायॊपेतां मनस्विनीम
 22 ततस ते पुरुषव्याघ्राः सदश्वैर अनिलॊपमैः
     अभ्ययुः सह दाशार्हाः शिबिरं पुनर एव ह
 23 अवतीर्य रथाभ्यां तु तवरमाणा महारथाः
     ददृशुर दरौपदीं कृष्णाम आर्ताम आर्ततराः सवयम
 24 ताम उपेत्य निर आनन्दां दुःखशॊकसमन्विताम
     परिवार्य वयतिष्ठन्त पाण्डवाः सह केशवाः
 25 ततॊ राज्ञाभ्यनुज्ञातॊ भीमसेनॊ महाबलः
     परददौ तु मणिं दिव्यं वचनं चेदम अब्रवीत
 26 अयं भद्रे तव मणिः पुत्र हन्ता जितः स ते
     उत्तिष्ठ शॊकम उत्सृज्य कषत्रधर्मम अनुस्मर
 27 परयाणे वासुदेवस्य शमार्थम असितेक्षणे
     यान्य उक्तानि तवया भीरु वाक्यानि मधु घातिनः
 28 नैव मे पतयः सन्ति न पुत्रा भरातरॊ न च
     नैव तवम अपि गॊविन्द शमम इच्छति राजनि
 29 उक्तवत्य असि घॊराणि वाक्यानि पुरुषॊत्तमम
     कषत्रधर्मानुरूपाणि तानि संस्मर्तुम अर्हसि
 30 हतॊ दुर्यॊधनः पापॊ राज्यस्य परिपन्थकः
     दुःशासनस्य रुधिरं पीतं विस्फुरतॊ मया
 31 वैरस्य गतम आनृण्यं न सम वाच्या विवक्षताम
     जित्वा मुक्तॊ दरॊणपुत्रॊ बराह्मण्याद गौरवेण च
 32 यशॊ ऽसय पातितं देवि शरीरं तव अवशेषितम
     वियॊजितश च मणिना नयासितश चायुधं भुवि
 33 [दरौपदी]
     केवलानृण्यम आप्तास्मि गुरुपुत्रॊ गुरुर मम
     शिरस्य एतं मणिं राजा परतिबध्नातु भारत
 34 [व]
     तं गृहीत्वा ततॊ राजा शिरस्य एवाकरॊत तदा
     गुरुर उच्छिष्टम इत्य एव दरौपद्या वचनाद अपि
 35 ततॊ दिव्यं मणिवरं शिरसा धारयन परभुः
     शुशुभे स महाराजः सचन्द्र इव पर्वतः
 36 उत्तस्थौ पुत्रशॊकार्ता ततः कृष्णा मनस्विनी
     कृष्णं चापि महाबाहुं पर्यपृच्छत धर्मराट
  1 [v]
      tad ājñāya hṛṣīkeśo visṛṣṭaṃ pāpakarmaṇā
      hṛṣyamāṇa idaṃ vākyaṃ drauṇiṃ pratyabravīt tadā
  2 virāṭasya sutāṃ pūrvaṃ snuṣāṃ gāṇḍīvadhanvanaḥ
      upaplavya gatāṃ dṛṣṭvā vratavān brāhmaṇo 'bravīt
  3 parikṣīṇeṣu kuruṣu putras tava janiṣyati
      etad asya parikṣit tvaṃ garbhasthasya bhaviṣyati
  4 tasya tad vacanaṃ sādhoḥ satyam eva bhaviṣyati
      parikṣid bhavitā hy eṣāṃ punar vaṃśakaraḥ sutaḥ
  5 evaṃ bruvāṇaṃ govindaṃ sātvata pravaraṃ tadā
      drauṇiḥ paramasaṃrabdhaḥ pratyuvācedam uttaram
  6 naitad evaṃ yathāttha tvaṃ pakṣapātena keśava
      vacanaṃ puṇḍarīkākṣa na ca madvākyam anyathā
  7 patiṣyaty etad astraṃ hi garbhe tasyā mayodyatam
      virāṭa duhituḥ kṛṣṭayāṃ tvaṃ rakṣitum icchasi
  8 [vāsudeva]
      amoghaḥ paramāstrasya pātas tasya bhaviṣyati
      sa tu garbho mṛto jāto dīrgham āyur avāpsyati
  9 tvāṃ tu kāpuruṣaṃ pāpaṃ viduḥ sarve manīṣiṇaḥ
      asakṛt pāpakarmāṇaṃ bāla jīvitaghātakam
  10 tasmāt tvam asya pāpasya karmaṇaḥ phalam āpnuhi
     trīṇi varṣasahasrāṇi cariṣyasi mahīm imām
     aprāpnuvan kva cit kāṃ cit saṃvidaṃ jātu kena cit
 11 nirjanān asahāyas tvaṃ deśān pravicariṣyasi
     bhavitrī nahi te kṣudrajanamadhyeṣu saṃsthitiḥ
 12 pūya śoṇitagandhī ca durga kāntārasaṃśrayaḥ
     vicariṣyasi pāpātman sarvavyādhisamanvitaḥ
 13 vayaḥ prāpya parikṣit tu veda vratam avāpya ca
     kṛpāc chāradvatād vīraḥ sarvāstrāṇy upalapsyate
 14 viditvā paramāstrāṇi kṣatradharmavrate sthitaḥ
     ṣaṣṭiṃ varṣāṇi dharmātmā vasudhāṃ pālayiṣyati
 15 itaś cordhvaṃ mahābāhuḥ kururājo bhaviṣyati
     parikṣin nāma nṛpatir miṣatas te sudurmate
     paśya me tapaso vīryaṃ satyasya ca narādhama
 16 [vyāsa]
     yasmād anādṛtya kṛtaṃ tvayāsmān karma dāruṇam
     brāhmaṇasya sataś caiva yasmāt te vṛttam īdṛśam
 17 tasmād yad devakīputra uktavān uttamaṃ vacaḥ
     asaṃśayaṃ te tadbhāvi kṣudrakarman vrajāśv itaḥ
 18 [aṣvattāman]
     sahaiva bhavatā brahman sthāsyāmi puruṣeṣv aham
     satyavāg astu bhagavān ayaṃ ca puruṣottamaḥ
 19 [v]
     pradāyātha maṇiṃ drauṇiḥ pāṇḍavānāṃ mahātmanām
     jagāma vimanās teṣāṃ sarveṣāṃ paśyatāṃ vanam
 20 pāṇḍavāś cāpi govindaṃ puraskṛtya hatadviṣaḥ
     kṛṣṇadvaipāyanaṃ caiva nāradaṃ ca mahāmunim
 21 droṇaputrasya sahajaṃ maṇim ādāya satvarāḥ
     draupadīm abhyadhāvanta prāyopetāṃ manasvinīm
 22 tatas te puruṣavyāghrāḥ sadaśvair anilopamaiḥ
     abhyayuḥ saha dāśārhāḥ śibiraṃ punar eva ha
 23 avatīrya rathābhyāṃ tu tvaramāṇā mahārathāḥ
     dadṛśur draupadīṃ kṛṣṇām ārtām ārtatarāḥ svayam
 24 tām upetya nir ānandāṃ duḥkhaśokasamanvitām
     parivārya vyatiṣṭhanta pāṇḍavāḥ saha keśavāḥ
 25 tato rājñābhyanujñāto bhīmaseno mahābalaḥ
     pradadau tu maṇiṃ divyaṃ vacanaṃ cedam abravīt
 26 ayaṃ bhadre tava maṇiḥ putra hantā jitaḥ sa te
     uttiṣṭha śokam utsṛjya kṣatradharmam anusmara
 27 prayāṇe vāsudevasya śamārtham asitekṣaṇe
     yāny uktāni tvayā bhīru vākyāni madhu ghātinaḥ
 28 naiva me patayaḥ santi na putrā bhrātaro na ca
     naiva tvam api govinda śamam icchati rājani
 29 uktavaty asi ghorāṇi vākyāni puruṣottamam
     kṣatradharmānurūpāṇi tāni saṃsmartum arhasi
 30 hato duryodhanaḥ pāpo rājyasya paripanthakaḥ
     duḥśāsanasya rudhiraṃ pītaṃ visphurato mayā
 31 vairasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām
     jitvā mukto droṇaputro brāhmaṇyād gauraveṇa ca
 32 yaśo 'sya pātitaṃ devi śarīraṃ tv avaśeṣitam
     viyojitaś ca maṇinā nyāsitaś cāyudhaṃ bhuvi
 33 [draupadī]
     kevalānṛṇyam āptāsmi guruputro gurur mama
     śirasy etaṃ maṇiṃ rājā pratibadhnātu bhārata
 34 [v]
     taṃ gṛhītvā tato rājā śirasy evākarot tadā
     gurur ucchiṣṭam ity eva draupadyā vacanād api
 35 tato divyaṃ maṇivaraṃ śirasā dhārayan prabhuḥ
     śuśubhe sa mahārājaḥ sacandra iva parvataḥ
 36 uttasthau putraśokārtā tataḥ kṛṣṇā manasvinī
     kṛṣṇaṃ cāpi mahābāhuṃ paryapṛcchata dharmarāṭ


Next: Chapter 17