Sacred Texts  Hinduism  Mahabharata  Index  Book 10 Index  Previous  Next 

Book 10 in English

The Mahabharata in Sanskrit

Book 10
Chapter 2

  1 [कृप]
      शरुतं ते वचनं सर्वं हेतुयुक्तं मया विभॊ
      ममापि तु वचः किं चिच छृणुष्वाद्य महाभुज
  2 आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणॊर दवयॊः
      दैवे पुरुषकारे च परं ताभ्यां न विद्यते
  3 न हि दैवेन सिध्यन्ति कर्माण्य एकेन सत्तम
      न चापि कर्मणैकेन दवाभ्यां सिद्धिस तु यॊगतः
  4 ताभ्याम उभाभ्यां सर्वार्था निबद्धा हय अधमॊत्तमाः
      परवृत्ताश चैव दृश्यन्ते निवृत्ताश चैव सर्वशः
  5 पर्जन्यः पर्वते वर्षन किं नु साधयते फलम
      कृष्टे कषत्रे तथावर्षन किं नु साधयते फलम
  6 उत्थानं चाप्य अदैवस्य हय अनुत्थानस्य दैवतम
      वयर्थं भवति सर्वत्र पूर्वं कस तत्र निश्चयः
  7 परवृष्टे च यथा देवे सम्यक कषेत्रे च कर्षिते
      बीजं महागुणं भूयात तथा सिद्धिर हि मानुषी
  8 तयॊर दैवं विनिश्चित्य सववशेनैव वर्तते
      पराज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यम आस्थिताः
  9 ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ
      विचेष्टन्तश च दृश्यन्ते निवृत्ताश च तथैव हि
  10 कृतः पुरुषकारः सन सॊ ऽपि दैवेन सिध्यति
     तथास्य कर्मणः कर्तुर अभिनिर्वर्तते फलम
 11 उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम
     अफलं दृश्यते लॊके सम्यग अप्य उपपादितम
 12 तत्रालसा मनुष्याणां ये भवन्त्य अमनस्विनः
     उत्थानं ते विगर्हन्ति पराज्ञानां तन न रॊचते
 13 परायशॊ हि कृतं कर्म अफलं दृश्यते भुवि
     अकृत्वा च पुनर दुःखं कर्म दृश्येन महाफलम
 14 चेष्टाम अकुर्वँल लभते यदि किं चिद यदृच्छया
     यॊ वा न लभते कृत्वा दुर्दशौ ताव उभाव अपि
 15 शक्नॊति जीवितुं दक्षॊ नालसः सुखम एधते
     दृश्यन्ते जीवलॊके ऽसमिन दक्षाः परायॊ हितैषिणः
 16 यदि दक्षः समारम्भात कर्मणां नाश्नुते फलम
     नास्य वाच्यं भवेत किं चित तत्त्वं चाप्य अधिगच्छति
 17 अकृत्वा कर्म यॊ लॊके फलं विन्दति विष्ठितः
     स तु वक्तव्यतां याति दवेष्यॊ भवति परायशः
 18 एवम एतद अनादृत्य वर्तते यस तव अतॊ ऽनयथा
     स करॊत्य आत्मनॊ ऽनर्थान नैष बुद्धिमतां नयः
 19 हीनं पुरुषकारेण यदा दैवेन वा पुनः
     कारणाभ्याम अथैताभ्याम उत्थानम अफलं भवेत
     हीनं पुरुषकारेण कर्म तव इह न सिध्यति
 20 दैवतेभ्यॊ नमस्कृत्य यस तव अर्थान सम्यग ईहते
     दक्षॊ दाक्षिण्यसंपन्नॊ न स मॊघं विहन्यते
 21 सम्यग ईहा पुनर इयं यॊ वृद्धान उपसेवते
     आपृच्छति च यच छरेयः करॊति च हितं वचः
 22 उत्थायॊत्थाय हि सदा परष्टव्या वृद्धसंमताः
     ते ऽसय यॊगे परं मूलं तन मूला सिद्धिर उच्यते
 23 वृद्धानां वचनं शरुत्वा यॊ हय उत्थानं परयॊजयेत
     उत्थानस्य फलं सम्यक तदा स लभते ऽचिरात
 24 रागात करॊधाद भयाल लॊभाद यॊ ऽरथान ईहेत मानवः
     अनीशश चावमानीच स शीघ्रं भरश्यते शरियः
 25 सॊ ऽयं दुर्यॊधनेनार्थॊ लुब्धेनादीर्घ दर्शिना
     असमर्थ्य समारब्धॊ मूढत्वाद अविचिन्तितः
 26 हितबुद्धीन अनादृत्य संमन्त्र्यासाधुभिः सह
     वार्यमाणॊ ऽकरॊद वैरं पाण्डवैर गुणवत्तरैः
 27 पूर्वम अप्य अतिदुःशीलॊ न दैन्यं कर्तुम अर्हति
     तपत्य अर्थे विपन्ने हि मित्राणाम अकृतं वचः
 28 अन्वावर्तामहि वयं यत तु तं पापपूरुषम
     अस्मान अप्य अनयस तस्मात पराप्तॊ ऽयं दारुणॊ महान
 29 अनेन तु ममाद्यापि वयसनेनॊपतापिता
     बुद्धिश चिन्तयतः किं चित सवं शरेयॊ नावबुध्यते
 30 मुह्यता तु मनुष्येण परष्टव्याः सुहृदॊ बुधाः
     ते च पृष्टा यथा बरूयुस तत कर्तव्यं तथा भवेत
 31 ते वयं धृतराष्ट्रं च गान्धारीं च समेत्य ह
     उपपृच्छामहे गत्वा विदुरं च महामतिम
 32 ते पृष्टाश च वदेयुर यच छरेयॊ नः समनन्तरम
     तद अस्माभिः पुनः कार्यम इति मे नैष्ठिकी मतिः
 33 अनारम्भात तु कार्याणां नार्थसंपद्यते कव चित
     कृते पुरुषकारे च येषां कार्यं न सिध्यति
     दैवेनॊपहतास ते तु नात्र कार्या विचारणा
  1 [kṛpa]
      śrutaṃ te vacanaṃ sarvaṃ hetuyuktaṃ mayā vibho
      mamāpi tu vacaḥ kiṃ cic chṛṇuṣvādya mahābhuja
  2 ābaddhā mānuṣāḥ sarve nirbandhāḥ karmaṇor dvayoḥ
      daive puruṣakāre ca paraṃ tābhyāṃ na vidyate
  3 na hi daivena sidhyanti karmāṇy ekena sattama
      na cāpi karmaṇaikena dvābhyāṃ siddhis tu yogataḥ
  4 tābhyām ubhābhyāṃ sarvārthā nibaddhā hy adhamottamāḥ
      pravṛttāś caiva dṛśyante nivṛttāś caiva sarvaśaḥ
  5 parjanyaḥ parvate varṣan kiṃ nu sādhayate phalam
      kṛṣṭe kṣatre tathāvarṣan kiṃ nu sādhayate phalam
  6 utthānaṃ cāpy adaivasya hy anutthānasya daivatam
      vyarthaṃ bhavati sarvatra pūrvaṃ kas tatra niścayaḥ
  7 pravṛṣṭe ca yathā deve samyak kṣetre ca karṣite
      bījaṃ mahāguṇaṃ bhūyāt tathā siddhir hi mānuṣī
  8 tayor daivaṃ viniścitya svavaśenaiva vartate
      prājñāḥ puruṣakāraṃ tu ghaṭante dākṣyam āsthitāḥ
  9 tābhyāṃ sarve hi kāryārthā manuṣyāṇāṃ nararṣabha
      viceṣṭantaś ca dṛśyante nivṛttāś ca tathaiva hi
  10 kṛtaḥ puruṣakāraḥ san so 'pi daivena sidhyati
     tathāsya karmaṇaḥ kartur abhinirvartate phalam
 11 utthānaṃ tu manuṣyāṇāṃ dakṣāṇāṃ daivavarjitam
     aphalaṃ dṛśyate loke samyag apy upapāditam
 12 tatrālasā manuṣyāṇāṃ ye bhavanty amanasvinaḥ
     utthānaṃ te vigarhanti prājñānāṃ tan na rocate
 13 prāyaśo hi kṛtaṃ karma aphalaṃ dṛśyate bhuvi
     akṛtvā ca punar duḥkhaṃ karma dṛśyen mahāphalam
 14 ceṣṭām akurvaṁl labhate yadi kiṃ cid yadṛcchayā
     yo vā na labhate kṛtvā durdaśau tāv ubhāv api
 15 śaknoti jīvituṃ dakṣo nālasaḥ sukham edhate
     dṛśyante jīvaloke 'smin dakṣāḥ prāyo hitaiṣiṇaḥ
 16 yadi dakṣaḥ samārambhāt karmaṇāṃ nāśnute phalam
     nāsya vācyaṃ bhavet kiṃ cit tattvaṃ cāpy adhigacchati
 17 akṛtvā karma yo loke phalaṃ vindati viṣṭhitaḥ
     sa tu vaktavyatāṃ yāti dveṣyo bhavati prāyaśaḥ
 18 evam etad anādṛtya vartate yas tv ato 'nyathā
     sa karoty ātmano 'narthān naiṣa buddhimatāṃ nayaḥ
 19 hīnaṃ puruṣakāreṇa yadā daivena vā punaḥ
     kāraṇābhyām athaitābhyām utthānam aphalaṃ bhavet
     hīnaṃ puruṣakāreṇa karma tv iha na sidhyati
 20 daivatebhyo namaskṛtya yas tv arthān samyag īhate
     dakṣo dākṣiṇyasaṃpanno na sa moghaṃ vihanyate
 21 samyag īhā punar iyaṃ yo vṛddhān upasevate
     āpṛcchati ca yac chreyaḥ karoti ca hitaṃ vacaḥ
 22 utthāyotthāya hi sadā praṣṭavyā vṛddhasaṃmatāḥ
     te 'sya yoge paraṃ mūlaṃ tan mūlā siddhir ucyate
 23 vṛddhānāṃ vacanaṃ śrutvā yo hy utthānaṃ prayojayet
     utthānasya phalaṃ samyak tadā sa labhate 'cirāt
 24 rāgāt krodhād bhayāl lobhād yo 'rthān īheta mānavaḥ
     anīśaś cāvamānīca sa śīghraṃ bhraśyate śriyaḥ
 25 so 'yaṃ duryodhanenārtho lubdhenādīrgha darśinā
     asamarthya samārabdho mūḍhatvād avicintitaḥ
 26 hitabuddhīn anādṛtya saṃmantryāsādhubhiḥ saha
     vāryamāṇo 'karod vairaṃ pāṇḍavair guṇavattaraiḥ
 27 pūrvam apy atiduḥśīlo na dainyaṃ kartum arhati
     tapaty arthe vipanne hi mitrāṇām akṛtaṃ vacaḥ
 28 anvāvartāmahi vayaṃ yat tu taṃ pāpapūruṣam
     asmān apy anayas tasmāt prāpto 'yaṃ dāruṇo mahān
 29 anena tu mamādyāpi vyasanenopatāpitā
     buddhiś cintayataḥ kiṃ cit svaṃ śreyo nāvabudhyate
 30 muhyatā tu manuṣyeṇa praṣṭavyāḥ suhṛdo budhāḥ
     te ca pṛṣṭā yathā brūyus tat kartavyaṃ tathā bhavet
 31 te vayaṃ dhṛtarāṣṭraṃ ca gāndhārīṃ ca sametya ha
     upapṛcchāmahe gatvā viduraṃ ca mahāmatim
 32 te pṛṣṭāś ca vadeyur yac chreyo naḥ samanantaram
     tad asmābhiḥ punaḥ kāryam iti me naiṣṭhikī matiḥ
 33 anārambhāt tu kāryāṇāṃ nārthasaṃpadyate kva cit
     kṛte puruṣakāre ca yeṣāṃ kāryaṃ na sidhyati
     daivenopahatās te tu nātra kāryā vicāraṇā


Next: Chapter 3