Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 38

  1 [वै]
      उषित्वा तत्र रामस तु संपूज्याश्रमवासिनः
      तथा मङ्कणके परीतिं शुभां चक्रे हलायुधः
  2 दत्त्वा दानं दविजातिभ्यॊ रजनीं ताम उपॊष्य च
      पूजितॊ मुनिसंघैश च परातर उत्थाय लाङ्गली
  3 अनुज्ञाप्य मुनीन सर्वान सपृष्ट्वा तॊयं च भारत
      परययौ तवरितॊ राजंस तीर्थहेतॊर महाबलः
  4 तत औशनसं तीर्थम आजगाम हलायुधः
      कपालमॊच्चनं नाम यत्र मुक्तॊ महामुनिः
  5 महता शिरसा राजन गरस्तजङ्घॊ महॊदरः
      राक्षसस्य महाराज राम कषिप्तस्य वै पुरा
  6 तत्र पूर्वं तपस तप्तं काव्येन सुमहात्मना
      यत्रास्य नीतिर अखिला परादुर्भूता महात्मनः
      तत्रस्थश चिन्तयाम आस दैत्यदानव विग्रहम
  7 तत पराप्य च बलॊ राजंस तीर्थप्रवरम उत्तमम
      विधिवद धि ददौ वित्तं बराह्मणानां महात्मनाम
  8 [ज]
      कपालमॊचनं बरह्मन कथं यत्र महामुनिः
      मुक्तः कथं चास्य शिरॊ लग्नं केन च हेतुना
  9 [वै]
      पुरा वै दण्डकारण्ये राघवेण महात्मना
      वसता राजशार्दूल राक्षसास तत्र हिंसिताः
  10 जनस्थाने शिरश छिन्नं राक्षसस्य दुरात्मनः
     कषुरेण शितधारेण तत पपात महावने
 11 महॊदरस्य तल लग्नं जङ्घायां वै यदृच्छया
     वने विचरतॊ राजन्न अस्थि भित्त्वास्फुरत तदा
 12 स तेन लग्नेन तदा दविजातिर न शशाक ह
     अभिगन्तुं महाप्राज्ञस तीर्थान्य आयतनानि च
 13 स पूतिना विस्रवता वेदनार्तॊ महामुनिः
     जगाम सर्वतीर्थानि पृथिव्याम इति नः शरुतम
 14 स गत्वा सरितः सर्वाः समुद्रांश च महातपाः
     कथयाम आस तत सर्वम ऋषीणां भावितात्मनाम
 15 आप्लुतः सर्वतीर्थेषु न च मॊक्षम अवाप्तवान
     स तु शुश्राव विप्रेन्द्रॊ मुनीनां वच्चनं महत
 16 सरस्वत्यास तीर्थवरं खयातम औशनसं तदा
     सर्वपापप्रशमनं सिद्धक्षेत्रम अनुत्तमम
 17 स तु गत्वा ततस तत्र तीर्थम औशनसं दविजः
     तत औशनसे तीर्थे तस्यॊपस्पृशतस तदा
     तच्छिरश चरणं मुक्त्वा पपातान्तर जले तदा
 18 ततः स विरुजॊ राजन पूतात्मा वीतकल्मषः
     आजगामाश्रमं परीतः कृतकृत्यॊ महॊदरः
 19 सॊ ऽथ गत्वाश्रमं पुण्यं विप्रमुक्तॊ महातपाः
     कथयाम आस तत सर्वम ऋषीणां भवितात्मनाम
 20 ते शरुत्वा वचनं तस्य ततस तीर्थस्य मानद
     कपालमॊचनम इति नाम चक्रुः समागताः
 21 तत्र दत्त्वा बहून दायान विप्रान संपूज्य माधवः
     जगाम वृष्णिप्रवरॊ रुषङ्गॊराश्रमं तदा
 22 यत्र तप्तं तपॊ घॊरम आर्ष्टिषेणेन भारत
     बराह्मण्यं लब्धवांस तत्र विश्वामित्रॊ महामुनिः
 23 ततॊ हलधरः शरीमान बराह्मणैः परिवारितः
     जगाम यत्र राजेन्द्र रुषङ्गुस तनुम अत्यजत
 24 रुषङ्गुर बराह्मणॊ वृद्धस तपॊनित्यश च भारत
     देहन्यासे कृतमना विचिन्त्य बहुधा बहु
 25 ततः सर्वान उपादाय तनयान वै महातपाः
     रुषङ्गुर अब्रवीत तत्र नयध्वं मा पृथूदकम
 26 विज्ञायातीत वयसं रुषङ्गुं ते तपॊधनाः
     तं वै तीर्थम उपानिन्युः सरस्वत्यास तपॊधनम
 27 स तैः पुत्रैस तदा धीमान आनीतॊ वै सरस्वतीम
     पुण्यां तीर्थशतॊपेतां विप्र संघैर निषेविताम
 28 स तत्र विधिना राजन्न आप्लुतः सुमहातपाः
     जञात्वा तीर्थगुणांश चैव पराहेदम ऋषिसत्तमः
     सुप्रीतः पुरुषव्याघ्र सर्वान पुत्रान उपासतः
 29 सरस्वत्य उत्तरे तीरे यस तयजेद आत्मनस तनुम
     पृथूदके जप्यपरॊ नैनं शवॊ मरणं तपेत
 30 तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधम
     दत्त्वा चैव बहून दायान विप्राणां विप्र वत्सलः
 31 ससर्ज तत्र भगवाँल लॊकाँल लॊकपितामहः
     यत्रार्ष्टिषेणः कौरव्य बराह्मण्यं संशितव्रतः
     तपसा महता राजन पराप्तवान ऋषिसत्तमः
 32 सिन्धुद्वीपश च राजर्षिर देवापिश च महातपाः
     बराह्मण्यं लब्धवान यत्र विश्वामित्रॊ महामुनिः
     महातपस्वी भगवान उग्रतेजा महातपाः
 33 तत्राजगाम बलवान बलभद्रः परतापवान
  1 [vai]
      uṣitvā tatra rāmas tu saṃpūjyāśramavāsinaḥ
      tathā maṅkaṇake prītiṃ śubhāṃ cakre halāyudhaḥ
  2 dattvā dānaṃ dvijātibhyo rajanīṃ tām upoṣya ca
      pūjito munisaṃghaiś ca prātar utthāya lāṅgalī
  3 anujñāpya munīn sarvān spṛṣṭvā toyaṃ ca bhārata
      prayayau tvarito rājaṃs tīrthahetor mahābalaḥ
  4 tata auśanasaṃ tīrtham ājagāma halāyudhaḥ
      kapālamoccanaṃ nāma yatra mukto mahāmuniḥ
  5 mahatā śirasā rājan grastajaṅgho mahodaraḥ
      rākṣasasya mahārāja rāma kṣiptasya vai purā
  6 tatra pūrvaṃ tapas taptaṃ kāvyena sumahātmanā
      yatrāsya nītir akhilā prādurbhūtā mahātmanaḥ
      tatrasthaś cintayām āsa daityadānava vigraham
  7 tat prāpya ca balo rājaṃs tīrthapravaram uttamam
      vidhivad dhi dadau vittaṃ brāhmaṇānāṃ mahātmanām
  8 [j]
      kapālamocanaṃ brahman kathaṃ yatra mahāmuniḥ
      muktaḥ kathaṃ cāsya śiro lagnaṃ kena ca hetunā
  9 [vai]
      purā vai daṇḍakāraṇye rāghaveṇa mahātmanā
      vasatā rājaśārdūla rākṣasās tatra hiṃsitāḥ
  10 janasthāne śiraś chinnaṃ rākṣasasya durātmanaḥ
     kṣureṇa śitadhāreṇa tat papāta mahāvane
 11 mahodarasya tal lagnaṃ jaṅghāyāṃ vai yadṛcchayā
     vane vicarato rājann asthi bhittvāsphurat tadā
 12 sa tena lagnena tadā dvijātir na śaśāka ha
     abhigantuṃ mahāprājñas tīrthāny āyatanāni ca
 13 sa pūtinā visravatā vedanārto mahāmuniḥ
     jagāma sarvatīrthāni pṛthivyām iti naḥ śrutam
 14 sa gatvā saritaḥ sarvāḥ samudrāṃś ca mahātapāḥ
     kathayām āsa tat sarvam ṛṣīṇāṃ bhāvitātmanām
 15 āplutaḥ sarvatīrtheṣu na ca mokṣam avāptavān
     sa tu śuśrāva viprendro munīnāṃ vaccanaṃ mahat
 16 sarasvatyās tīrthavaraṃ khyātam auśanasaṃ tadā
     sarvapāpapraśamanaṃ siddhakṣetram anuttamam
 17 sa tu gatvā tatas tatra tīrtham auśanasaṃ dvijaḥ
     tata auśanase tīrthe tasyopaspṛśatas tadā
     tacchiraś caraṇaṃ muktvā papātāntar jale tadā
 18 tataḥ sa virujo rājan pūtātmā vītakalmaṣaḥ
     ājagāmāśramaṃ prītaḥ kṛtakṛtyo mahodaraḥ
 19 so 'tha gatvāśramaṃ puṇyaṃ vipramukto mahātapāḥ
     kathayām āsa tat sarvam ṛṣīṇāṃ bhavitātmanām
 20 te śrutvā vacanaṃ tasya tatas tīrthasya mānada
     kapālamocanam iti nāma cakruḥ samāgatāḥ
 21 tatra dattvā bahūn dāyān viprān saṃpūjya mādhavaḥ
     jagāma vṛṣṇipravaro ruṣaṅgorāśramaṃ tadā
 22 yatra taptaṃ tapo ghoram ārṣṭiṣeṇena bhārata
     brāhmaṇyaṃ labdhavāṃs tatra viśvāmitro mahāmuniḥ
 23 tato haladharaḥ śrīmān brāhmaṇaiḥ parivāritaḥ
     jagāma yatra rājendra ruṣaṅgus tanum atyajat
 24 ruṣaṅgur brāhmaṇo vṛddhas taponityaś ca bhārata
     dehanyāse kṛtamanā vicintya bahudhā bahu
 25 tataḥ sarvān upādāya tanayān vai mahātapāḥ
     ruṣaṅgur abravīt tatra nayadhvaṃ mā pṛthūdakam
 26 vijñāyātīta vayasaṃ ruṣaṅguṃ te tapodhanāḥ
     taṃ vai tīrtham upāninyuḥ sarasvatyās tapodhanam
 27 sa taiḥ putrais tadā dhīmān ānīto vai sarasvatīm
     puṇyāṃ tīrthaśatopetāṃ vipra saṃghair niṣevitām
 28 sa tatra vidhinā rājann āplutaḥ sumahātapāḥ
     jñātvā tīrthaguṇāṃś caiva prāhedam ṛṣisattamaḥ
     suprītaḥ puruṣavyāghra sarvān putrān upāsataḥ
 29 sarasvaty uttare tīre yas tyajed ātmanas tanum
     pṛthūdake japyaparo nainaṃ śvo maraṇaṃ tapet
 30 tatrāplutya sa dharmātmā upaspṛśya halāyudham
     dattvā caiva bahūn dāyān viprāṇāṃ vipra vatsalaḥ
 31 sasarja tatra bhagavāṁl lokāṁl lokapitāmahaḥ
     yatrārṣṭiṣeṇaḥ kauravya brāhmaṇyaṃ saṃśitavrataḥ
     tapasā mahatā rājan prāptavān ṛṣisattamaḥ
 32 sindhudvīpaś ca rājarṣir devāpiś ca mahātapāḥ
     brāhmaṇyaṃ labdhavān yatra viśvāmitro mahāmuniḥ
     mahātapasvī bhagavān ugratejā mahātapāḥ
 33 tatrājagāma balavān balabhadraḥ pratāpavān


Next: Chapter 39