Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 35

  1 [वै]
      तस्मान नदी गतं चापि उदपानं यशस्विनः
      तरितस्य च महाराज जगामाथ हलायुधः
  2 तत्र दत्त्वा बहुद्रव्यं पूजयित्वा तथा दविजान
      उपस्पृश्य च तत्रैव परहृष्टॊ मुसलायुधः
  3 तत्र धर्मपरॊ हय आसीत तरितः स सुमहातपाः
      कूपे च वसता तेन सॊमः पीतॊ महात्मना
  4 तत्र चैनं समुत्सृज्य भरातरौ जग्मतुर गृहान
      ततस तौ वै शशापाथ तरितॊ बराह्मणसत्तमः
  5 [ज]
      उदपानं कथं बरह्मन कथं च सुमहातपाः
      पतितः किं च संत्यक्तॊ भरातृभ्यां दविजसत्तमः
  6 कूपे कथं च हित्वैनं भरातरौ जग्मतुर गृहान
      एतद आचक्ष्व मे बरह्मन यदि शराव्यं हि मन्यसे
  7 [वै]
      आसन पूर्वयुगे राजन मुनयॊ भरातरस तरयः
      एकतश च दवितश चैव तरितश चादित्यसंनिभाः
  8 सर्वे परजापतिसमाः परजावन्तस तथैव च
      बरह्मलॊकजितः सर्वे तपसा बरह्मवादिनः
  9 तेषां तु तपसा परीतॊ नियमेन दमेन च
      अभवद गौतमॊ नित्यं पिता धर्मरतः सदा
  10 स तु दीर्घेण कालेन तेषां परीतिम अवाप्य च
     जगाम भगवान सथानम अनुरूपम इवात्मनः
 11 राजानस तस्य ये पूर्वे याज्या हय आसन महात्मनः
     ते सर्वे सवर्गते तस्मिंस तस्य पुत्रान अपूजयन
 12 तेषां तु कर्मणा राजंस तथैवाध्ययनेन च
     तरितः स शरेष्ठतां पराप यथैवास्य पिता तथा
 13 तं सम सर्वे महाभागा मुनयः पुण्यलक्षणाः
     अपूजयन महाभागं तथा विद्वत्तयैव तु
 14 कदाचिद धि ततॊ राजन भरातराव एकत दवितौ
     यज्ञार्थं चक्रतुश चित्तं धनार्थं च विशेषतः
 15 तयॊश चिन्ता समभवत तरितं गृह्य परंतप
     याज्यान सर्वान उपादाय परतिगृह्य पशूंस ततः
 16 सॊमं पास्यामहे हृष्टाः पराप्य यज्ञं महाफलम
     चक्रुश चैव महाराज भरातरस तरय एव ह
 17 तथा तु ते परिक्रम्य याज्यान सर्वान पशून परति
     याजयित्वा ततॊ याज्याँल लब्ध्वा च सुबहून पशून
 18 याज्येन कर्मणा तेन परतिगृह्य विधानतः
     पराचीं दिशं महात्मान आजग्मुस ते महर्षयः
 19 तरितस तेषां महाराज पुरस्ताद याति हृष्टवत
     एकतश च दवितश चैव पृष्ठतः कालयन पशून
 20 तयॊश चिन्ता समभवद दृष्ट्वा पशुगणं महत
     कथं न सयुर इमा गाव आवाभ्यां वै विना तरितम
 21 ताव अन्यॊन्यं समाभाष्य एकतश च दवितश च ह
     यद ऊचतुर मिथः पापौ तन निबॊध जनेश्वर
 22 तरितॊ यज्ञेषु कुशलस तरितॊ वेदेषु निष्ठितः
     अन्यास तरितॊ बहुतरा गावः समुपलप्स्यते
 23 तद आवां सहितौ भूत्वा गाः परकाल्य वरजावहे
     तरितॊ ऽपि गछतां कामम आवाभ्यां वै विनाकृतः
 24 तेषाम आगच्छतां रात्रौ पथि सथाने वृकॊ ऽभवत
     तथा कूपे ऽविदूरे ऽभूत सरस्वत्यास तटे महान
 25 अथ तरितॊ वृकं दृष्ट्वा पथि तिष्ठन्तम अग्रतः
     तद्भयाद अपसर्पन वै तस्मिन कूपे पपात ह
     अगाधे सुमहाघॊरे सर्वभूतभयंकरे
 26 तरितस ततॊ महाभागः कूपस्थॊ मुनिसत्तमः
     आर्तनादं ततश चक्रे तौ तु शुश्रुवतुर मुनी
 27 तं जञात्वा पतितं कूपे भरातराव एकत दवितौ
     वृकत्रासा च लॊभाच च समुत्सृज्य परजग्मतुः
 28 भरातृभ्यां पशुलुब्धाभ्याम उत्सृष्टः स महातपाः
     उदपाने महाराज निर्जले पांसुसंवृते
 29 तरित आत्मानम आलक्ष्य कूपे वीरुत तृणावृते
     निमग्नं भरतश्रेष्ठ पापकृन नरके यथा
 30 बुद्ध्या हय अगणयत पराज्ञॊ मृत्यॊर भीतॊ हय असॊमपः
     सॊमः कथं नु पातव्य इहस्थेन मया भवेत
 31 स एवम अनुसंचिन्त्य तस्मिन कूपे महातपाः
     ददर्श वीरुधं तत्र लम्बमानां यदृच्छया
 32 पांसुग्रस्ते ततः कूपे विचिन्त्य सलिलं मुनिः
     अग्नीन संकल्पयाम आस हॊत्रे चात्मानम एव च
 33 ततस तां वीरुधं सॊमं संकल्प्य सुमहातपाः
     ऋच्चॊ यजूंषि सामानि मनसा चिन्तयन मुनिः
     गराहाणः शर्कराः कृत्वा परचक्रे ऽभिषवं नृप
 34 आज्यं च सलिलं चक्रे भागांश च तरिदिवौकसाम
     सॊमस्याभिषवं कृत्वा चकार तुमुलं धवनिम
 35 स चाविशद दिवं राजन सवरः शैक्षस तरितस्य वै
     समवाप च तं यज्ञं यथॊक्तं बरह्मवादिभिः
 36 वर्तमाने तथा यज्ञे तरितस्य सुमहात्मनः
     आविग्नं तरिदिवं सर्वं कारणं च न बुध्यते
 37 ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः
     शरुत्वा चैवाब्रवीद देवान सर्वान देवपुरॊहितः
 38 तरितस्य वर्तते यज्ञस तत्र गच्छामहे सुराः
     स हि करुद्धः सृजेद अन्यान देवान अपि महातपाः
 39 तच छरुत्वा वचनं तस्य सहिताः सर्वदेवताः
     परययुस तत्र यत्रासौ तरित यज्ञः परवर्तते
 40 ते तत्र गत्वा विभुधास तं कूपं यत्र स तरितः
     ददृशुस तं महात्मानं दीष्कितं यज्ञकर्मसु
 41 दृष्ट्वा चैनं महात्मानं शरिया परमया युतम
     ऊचुश चाथ महाभागं पराप्ता भागार्थिनॊ वयम
 42 अथाब्रवीद ऋषिर देवान पश्यध्वं मां दिवौकसः
     अस्मिन परतिभये कूपे निमग्नं नष्टचेतसम
 43 ततस तरितॊ महाराज भागांस तेषां यथाविधि
     मन्त्रयुक्तान समददात ते च परीतास तदाभवन
 44 ततॊ यथाविधि पराप्तान भागान पराप्य दिवौकसः
     परीतात्मानॊ ददुस तस्मै वरान यान मनसेच्छति
 45 स तु वव्रे वरं देवांस तरातुम अर्हथ माम इतः
     यश चेहॊपस्पृशेत कूपे स सॊमप गतिं लभेत
 46 तत्र चॊर्मिमती राजन्न उत्पपात सरस्वती
     तयॊत्क्षिप्तस तरितस तस्थौ पूजयंस तरिदिवौकसः
 47 तथेति चॊक्त्वा विबुधा जग्मू राजन यथागतम
     तरितश चाप्य अगमत परीतः सवम एव निलयं तदा
 48 करुद्धः स तु समासाद्य ताव ऋषी भरातरौ तदा
     उवाच परुषं वाक्यं शशाप च महातपाः
 49 पशुलुब्धौ युवां यस्मान माम उत्सृज्य परधावितौ
     तस्माद रूपेण तेषां वै दंष्ट्रिण्णाम अभितश चरौ
 50 भवितारौ मया शप्तौ पापेनानेन कर्मणा
     परसवश चैव युवयॊर गॊलाङ्गूलर्ष्क वानराः
 51 इत्य उक्ते तु तदा तेन कषणाद एव विशां पते
     तथा भूताव अदृश्येतां वचनात सत्यवादिनः
 52 तत्राप्य अमितविक्रान्तः सपृष्ट्वा तॊयं हलायुधः
     दत्त्वा च विविधान दायान पूजयित्वा च वै दविजान
 53 उदपानं च तं दृष्ट्वा परशस्य च पुनः पुनः
     नदी गतम अदीनात्मा पराप्तॊ विनशनं तदा
  1 [vai]
      tasmān nadī gataṃ cāpi udapānaṃ yaśasvinaḥ
      tritasya ca mahārāja jagāmātha halāyudhaḥ
  2 tatra dattvā bahudravyaṃ pūjayitvā tathā dvijān
      upaspṛśya ca tatraiva prahṛṣṭo musalāyudhaḥ
  3 tatra dharmaparo hy āsīt tritaḥ sa sumahātapāḥ
      kūpe ca vasatā tena somaḥ pīto mahātmanā
  4 tatra cainaṃ samutsṛjya bhrātarau jagmatur gṛhān
      tatas tau vai śaśāpātha trito brāhmaṇasattamaḥ
  5 [j]
      udapānaṃ kathaṃ brahman kathaṃ ca sumahātapāḥ
      patitaḥ kiṃ ca saṃtyakto bhrātṛbhyāṃ dvijasattamaḥ
  6 kūpe kathaṃ ca hitvainaṃ bhrātarau jagmatur gṛhān
      etad ācakṣva me brahman yadi śrāvyaṃ hi manyase
  7 [vai]
      āsan pūrvayuge rājan munayo bhrātaras trayaḥ
      ekataś ca dvitaś caiva tritaś cādityasaṃnibhāḥ
  8 sarve prajāpatisamāḥ prajāvantas tathaiva ca
      brahmalokajitaḥ sarve tapasā brahmavādinaḥ
  9 teṣāṃ tu tapasā prīto niyamena damena ca
      abhavad gautamo nityaṃ pitā dharmarataḥ sadā
  10 sa tu dīrgheṇa kālena teṣāṃ prītim avāpya ca
     jagāma bhagavān sthānam anurūpam ivātmanaḥ
 11 rājānas tasya ye pūrve yājyā hy āsan mahātmanaḥ
     te sarve svargate tasmiṃs tasya putrān apūjayan
 12 teṣāṃ tu karmaṇā rājaṃs tathaivādhyayanena ca
     tritaḥ sa śreṣṭhatāṃ prāpa yathaivāsya pitā tathā
 13 taṃ sma sarve mahābhāgā munayaḥ puṇyalakṣaṇāḥ
     apūjayan mahābhāgaṃ tathā vidvattayaiva tu
 14 kadācid dhi tato rājan bhrātarāv ekata dvitau
     yajñārthaṃ cakratuś cittaṃ dhanārthaṃ ca viśeṣataḥ
 15 tayoś cintā samabhavat tritaṃ gṛhya paraṃtapa
     yājyān sarvān upādāya pratigṛhya paśūṃs tataḥ
 16 somaṃ pāsyāmahe hṛṣṭāḥ prāpya yajñaṃ mahāphalam
     cakruś caiva mahārāja bhrātaras traya eva ha
 17 tathā tu te parikramya yājyān sarvān paśūn prati
     yājayitvā tato yājyāṁl labdhvā ca subahūn paśūn
 18 yājyena karmaṇā tena pratigṛhya vidhānataḥ
     prācīṃ diśaṃ mahātmāna ājagmus te maharṣayaḥ
 19 tritas teṣāṃ mahārāja purastād yāti hṛṣṭavat
     ekataś ca dvitaś caiva pṛṣṭhataḥ kālayan paśūn
 20 tayoś cintā samabhavad dṛṣṭvā paśugaṇaṃ mahat
     kathaṃ na syur imā gāva āvābhyāṃ vai vinā tritam
 21 tāv anyonyaṃ samābhāṣya ekataś ca dvitaś ca ha
     yad ūcatur mithaḥ pāpau tan nibodha janeśvara
 22 trito yajñeṣu kuśalas trito vedeṣu niṣṭhitaḥ
     anyās trito bahutarā gāvaḥ samupalapsyate
 23 tad āvāṃ sahitau bhūtvā gāḥ prakālya vrajāvahe
     trito 'pi gachatāṃ kāmam āvābhyāṃ vai vinākṛtaḥ
 24 teṣām āgacchatāṃ rātrau pathi sthāne vṛko 'bhavat
     tathā kūpe 'vidūre 'bhūt sarasvatyās taṭe mahān
 25 atha trito vṛkaṃ dṛṣṭvā pathi tiṣṭhantam agrataḥ
     tadbhayād apasarpan vai tasmin kūpe papāta ha
     agādhe sumahāghore sarvabhūtabhayaṃkare
 26 tritas tato mahābhāgaḥ kūpastho munisattamaḥ
     ārtanādaṃ tataś cakre tau tu śuśruvatur munī
 27 taṃ jñātvā patitaṃ kūpe bhrātarāv ekata dvitau
     vṛkatrāsā ca lobhāc ca samutsṛjya prajagmatuḥ
 28 bhrātṛbhyāṃ paśulubdhābhyām utsṛṣṭaḥ sa mahātapāḥ
     udapāne mahārāja nirjale pāṃsusaṃvṛte
 29 trita ātmānam ālakṣya kūpe vīrut tṛṇāvṛte
     nimagnaṃ bharataśreṣṭha pāpakṛn narake yathā
 30 buddhyā hy agaṇayat prājño mṛtyor bhīto hy asomapaḥ
     somaḥ kathaṃ nu pātavya ihasthena mayā bhavet
 31 sa evam anusaṃcintya tasmin kūpe mahātapāḥ
     dadarśa vīrudhaṃ tatra lambamānāṃ yadṛcchayā
 32 pāṃsugraste tataḥ kūpe vicintya salilaṃ muniḥ
     agnīn saṃkalpayām āsa hotre cātmānam eva ca
 33 tatas tāṃ vīrudhaṃ somaṃ saṃkalpya sumahātapāḥ
     ṛcco yajūṃṣi sāmāni manasā cintayan muniḥ
     grāhāṇaḥ śarkarāḥ kṛtvā pracakre 'bhiṣavaṃ nṛpa
 34 ājyaṃ ca salilaṃ cakre bhāgāṃś ca tridivaukasām
     somasyābhiṣavaṃ kṛtvā cakāra tumulaṃ dhvanim
 35 sa cāviśad divaṃ rājan svaraḥ śaikṣas tritasya vai
     samavāpa ca taṃ yajñaṃ yathoktaṃ brahmavādibhiḥ
 36 vartamāne tathā yajñe tritasya sumahātmanaḥ
     āvignaṃ tridivaṃ sarvaṃ kāraṇaṃ ca na budhyate
 37 tataḥ sutumulaṃ śabdaṃ śuśrāvātha bṛhaspatiḥ
     śrutvā caivābravīd devān sarvān devapurohitaḥ
 38 tritasya vartate yajñas tatra gacchāmahe surāḥ
     sa hi kruddhaḥ sṛjed anyān devān api mahātapāḥ
 39 tac chrutvā vacanaṃ tasya sahitāḥ sarvadevatāḥ
     prayayus tatra yatrāsau trita yajñaḥ pravartate
 40 te tatra gatvā vibhudhās taṃ kūpaṃ yatra sa tritaḥ
     dadṛśus taṃ mahātmānaṃ dīṣkitaṃ yajñakarmasu
 41 dṛṣṭvā cainaṃ mahātmānaṃ śriyā paramayā yutam
     ūcuś cātha mahābhāgaṃ prāptā bhāgārthino vayam
 42 athābravīd ṛṣir devān paśyadhvaṃ māṃ divaukasaḥ
     asmin pratibhaye kūpe nimagnaṃ naṣṭacetasam
 43 tatas trito mahārāja bhāgāṃs teṣāṃ yathāvidhi
     mantrayuktān samadadāt te ca prītās tadābhavan
 44 tato yathāvidhi prāptān bhāgān prāpya divaukasaḥ
     prītātmāno dadus tasmai varān yān manasecchati
 45 sa tu vavre varaṃ devāṃs trātum arhatha mām itaḥ
     yaś cehopaspṛśet kūpe sa somapa gatiṃ labhet
 46 tatra cormimatī rājann utpapāta sarasvatī
     tayotkṣiptas tritas tasthau pūjayaṃs tridivaukasaḥ
 47 tatheti coktvā vibudhā jagmū rājan yathāgatam
     tritaś cāpy agamat prītaḥ svam eva nilayaṃ tadā
 48 kruddhaḥ sa tu samāsādya tāv ṛṣī bhrātarau tadā
     uvāca paruṣaṃ vākyaṃ śaśāpa ca mahātapāḥ
 49 paśulubdhau yuvāṃ yasmān mām utsṛjya pradhāvitau
     tasmād rūpeṇa teṣāṃ vai daṃṣṭriṇṇām abhitaś carau
 50 bhavitārau mayā śaptau pāpenānena karmaṇā
     prasavaś caiva yuvayor golāṅgūlarṣka vānarāḥ
 51 ity ukte tu tadā tena kṣaṇād eva viśāṃ pate
     tathā bhūtāv adṛśyetāṃ vacanāt satyavādinaḥ
 52 tatrāpy amitavikrāntaḥ spṛṣṭvā toyaṃ halāyudhaḥ
     dattvā ca vividhān dāyān pūjayitvā ca vai dvijān
 53 udapānaṃ ca taṃ dṛṣṭvā praśasya ca punaḥ punaḥ
     nadī gatam adīnātmā prāpto vinaśanaṃ tadā


Next: Chapter 36