Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 32

  1 [स]
      एवं दुर्यॊधनॊ राजन गर्जमाने मुहुर मुहुः
      युधिष्ठिरस्य संक्रुद्धॊ वासुदेवॊ ऽबरवीद इदम
  2 यदि नाम हय अयं युद्धे वरयेत तवां युधिष्ठिर
      अर्जुनं नकुलं वापि सहदेवम अथापि वा
  3 किम इदं साहसं राजंस तवया वयाहृतम ईदृशम
      एकम एव निहत्याजौ भव राजा कुरुष्व इति
  4 एतेन हि कृता यॊग्या वर्षाणीह तरयॊदश
      आयसे पुरुषे राजन भीमसेनजिघांसया
  5 कथं नाम भवेत कार्यम अस्माभिर भरतर्षभ
      साहसं कृतवांस तवं तु हय अनुक्रॊशान नृपॊत्तम
  6 नान्यम अस्यानुपश्यामि परतियॊद्धारम आहवे
      ऋते वृकॊदरात पार्थात स च नातिकृत शरमः
  7 तद इदं दयूतम आरब्धं पुनर एव यथा पुरा
      विषमं शकुनेश चैव तव चैव विशां पते
  8 बली भीमः समर्थश च कृती राजा सुयॊधनः
      बलवान वा कृती वेति कृती राजन विशिष्यते
  9 सॊ ऽयं रामंस तवया शत्रुः समे पथि निवेशितः
      नयस्तश चात्मा सुविषमे कृच्छ्रम आपादिता वयम
  10 कॊ नु सर्वान विनिर्जित्य शत्रून एकेन वैरिणा
     पणित्वा चैकपाणेन रॊचयेद एवम आहवम
 11 न हि पश्यामि तं लॊके गदाहस्तं नरॊत्तमम
     युध्येद दुर्यॊधनं संख्ये कृतित्वाद धि विशेषयेत
 12 फल्गुनं वा भवन्तं वा माद्रीपुत्राव अथापि वा
     न समर्थान अहं मन्ये गदाहस्तस्य संयुगे
 13 स कथं वदसे शत्रुं युध्यस्व गदयेति ह
     एकं च नॊ निहत्याजौ भव राजेति भारत
 14 वृकॊदरं समासाद्य संशयॊ विजये हि नः
     नयायतॊ युध्यमानानां कृती हय एष महाबलः
 15 [भम]
     मधुसूदन मा कार्षीर विषादं यदुनन्दन
     अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम
 16 अहं सुयॊधनं संख्ये हनिष्यामि न संशयः
     विजयॊ वै धरुवं कृष्ण धर्मराजस्य दृश्यते
 17 अध्यर्धेन पुनेनेयं गदा गुरुतरी मम
     न तथा धार्तराष्ट्रस्य मा कार्षीर माधव वयथाम
 18 सामरान अपि लॊकांस तरीन नानाशस्त्रधरान युधि
     यॊधयेयं रणे हृष्टः किम उताद्य सुयॊधनम
 19 [स]
     तथा संभाषमाणं तु वासुदेवॊ वृकॊदरम
     हृष्टः संपूजयाम आस वचनं चेदम अब्रवीत
 20 तवाम आश्रित्य महाबाहॊ धर्मराजॊ युधिष्ठिरः
     निहतारिः सवकां दीप्तां शरियं पराप्तॊ न संशयः
 21 तवया विनिहताः सर्वे घृतराष्ट्र सुता रणे
     राजानॊ राजपुत्राश च नागाश च विनिपातिताः
 22 कलिङ्गा मागधाः पराच्या गान्धाराः कुरवस तथा
     तवाम आसाद्य महायुद्धे निहताः पाण्डुनन्दन
 23 हत्वा दुर्यॊधनं चापि परयच्छॊर्वीं ससागराम
     धर्मराजस्य कौन्तेय यथा विष्णुः शचीपतेः
 24 तवां च पराप्य रणे पापॊ धार्तराष्ट्रॊ विनङ्क्ष्यति
     तवम अस्य सक्थिनी भङ्क्त्वा परतिज्ञां पारयिष्यसि
 25 यत्नेन तु सदा पार्थ यॊद्द्धव्यॊ धृतराष्ट्रजः
     कृती च बलवांश चैव युद्धशौण्डश च नित्यदा
 26 ततस तु सात्यकी राजन पूजयाम आस पाण्डवम
     विविधाभिश च तां वाग्भिः पूजयाम आस माधवः
 27 पाञ्चालाः पाण्डवेयाश च धर्मराज पुरॊगमाः
     तद वचॊ भीमसेनस्य सर्व एवाभ्यपूजयन
 28 ततॊ भीमबलॊ भीमॊ युधिष्ठिरम अथाब्रवीत
     सृञ्जयैः सह तिष्ठन्तं तपन्तम इव भास्करम
 29 अहम एतेन संगम्य संयुगे यॊद्धुम उत्सहे
     न हि शक्तॊ रणे जेतुं माम एष पुरुषाधमः
 30 अद्य करॊधं विमॊक्ष्यामि निहितं हृदये भृशम
     सुयॊधने धार्तराष्ट्रे खाण्डवे ऽगनिम इवार्जुनः
 31 शल्यम अद्यॊद्धरिष्यामि तव पाण्डव हृच्च्छयम
     निहत्य गदया पापम अद्य राजन सुखी भव
 32 अद्य कीर्तिमयीं मालां परतिमॊक्ष्ये तवानघ
     पराणाञ शरियं च राज्यं च मॊक्ष्यते ऽदय सुयॊधनः
 33 राजा च धृतराष्ट्रॊ ऽदय शरुत्वा पुत्रं मया हतम
     समारिष्यत्य अशुभं कर्म यत तच छकुनि बुद्धिजम
 34 इत्य उक्त्वा भरतश्रेष्ठॊ गदाम उद्यम्य वीर्यवान
     उदतिष्ठत युद्धाय शक्रॊ वृत्रम इवाह्वयन
 35 तम एकाकिनम आसाद्य धार्तराष्ट्रं महाबलम
     निर्यूथम इव मातङ्गं समहृष्यन्त पाण्डवाः
 36 तम उद्यतगदं दृष्ट्वा कैलासम इव शृङ्गिणम
     भीमसेनस तदा राजन दुर्यॊधनम अथाब्रवीत
 37 राज्ञापि धृतराष्ट्रेण तवया चास्मासु यत्कृतम
     समार तद दुष्कृतं कर्म यद्वृत्तं वारणावते
 38 दरौपदी च परिक्लिष्टा सभामध्ये रजस्वला
     दयूते यद विजितॊ राजा शकुनेर बुद्धिनिश्चयात
 39 यानि चान्यानि दुष्टात्मन पापानि कृतवान असि
     अनागःसु च पार्थेषु तस्य पश्य महत फलम
 40 तवत्कृते निहतः शेते शरतल्पे महायशाः
     गाङ्गेयॊ भरतश्रेष्ठः सर्वेषां नः पितामहः
 41 हतॊ दरॊणश च कार्णश च हतः शल्यः परतापवान
     वैरस्या चादि कर्तासौ शकुनिर निहतॊ युधि
 42 भरातरस ते हताः शूराः पुत्राश च सहसैनिकाः
     राजानश च हताः शूराः समरेष्व अनिवर्तिनः
 43 एते चान्ये च निहता बहवः कषत्रियर्षभाः
     परातिकामी तथा पापॊ दरौपद्याः कलेशकृद धतः
 44 अवशिष्टस तवम एवैकः कुलघ्नॊ ऽधम पूरुषः
     तवाम अप्य अद्य हनिष्यामि गदया नात्र संशयः
 45 अद्य ते ऽहं रणे दर्पं सर्वं नाशयिता नृप
     राज्याशां विपुलां राजन पाण्डवेषु च दुष्कृतम
 46 [दुर]
     किं कत्थितेन बहुधा युध्यस्वाद्य मया सह
     अद्य ते ऽहं विनेष्यामि युद्धश्रद्धां वृकॊदर
 47 किं न पश्यसि मां पापगदा युद्धे वयवस्थितम
     हिमवच्छिखराकारां परगृह्य महतीं गदाम
 48 गदिनं कॊ ऽदय मां पापजेतुम उत्सहते रिपुः
     नयायतॊ युध्यमानस्य देवेष्व अपि पुरंदरः
 49 मा वृथा गर्ज कौन्तेय शरदाभ्रम इवाजलम
     दर्शयस्व बलं युद्धे यावत तत ते ऽदय विद्यते
 50 तस्य तद वचनं शरुत्वा पाञ्चालाः सहसृञ्जयाः
     सर्वे संपूजयाम आसुस तद वचॊ विजिगीषवः
 51 तं मत्तम इव मातङ्गं तलशब्देन मानवाः
     भूयः संहर्षयाम आसू राजन दुर्यॊधनं नृपम
 52 बृहन्ति कुञ्जरास तत्र हया हेषन्ति चासकृत
     शस्त्राणि संप्रदीप्यन्ते पाण्डवानां जयैषिणाम
  1 [s]
      evaṃ duryodhano rājan garjamāne muhur muhuḥ
      yudhiṣṭhirasya saṃkruddho vāsudevo 'bravīd idam
  2 yadi nāma hy ayaṃ yuddhe varayet tvāṃ yudhiṣṭhira
      arjunaṃ nakulaṃ vāpi sahadevam athāpi vā
  3 kim idaṃ sāhasaṃ rājaṃs tvayā vyāhṛtam īdṛśam
      ekam eva nihatyājau bhava rājā kuruṣv iti
  4 etena hi kṛtā yogyā varṣāṇīha trayodaśa
      āyase puruṣe rājan bhīmasenajighāṃsayā
  5 kathaṃ nāma bhavet kāryam asmābhir bharatarṣabha
      sāhasaṃ kṛtavāṃs tvaṃ tu hy anukrośān nṛpottama
  6 nānyam asyānupaśyāmi pratiyoddhāram āhave
      ṛte vṛkodarāt pārthāt sa ca nātikṛta śramaḥ
  7 tad idaṃ dyūtam ārabdhaṃ punar eva yathā purā
      viṣamaṃ śakuneś caiva tava caiva viśāṃ pate
  8 balī bhīmaḥ samarthaś ca kṛtī rājā suyodhanaḥ
      balavān vā kṛtī veti kṛtī rājan viśiṣyate
  9 so 'yaṃ rāmaṃs tvayā śatruḥ same pathi niveśitaḥ
      nyastaś cātmā suviṣame kṛcchram āpāditā vayam
  10 ko nu sarvān vinirjitya śatrūn ekena vairiṇā
     paṇitvā caikapāṇena rocayed evam āhavam
 11 na hi paśyāmi taṃ loke gadāhastaṃ narottamam
     yudhyed duryodhanaṃ saṃkhye kṛtitvād dhi viśeṣayet
 12 phalgunaṃ vā bhavantaṃ vā mādrīputrāv athāpi vā
     na samarthān ahaṃ manye gadāhastasya saṃyuge
 13 sa kathaṃ vadase śatruṃ yudhyasva gadayeti ha
     ekaṃ ca no nihatyājau bhava rājeti bhārata
 14 vṛkodaraṃ samāsādya saṃśayo vijaye hi naḥ
     nyāyato yudhyamānānāṃ kṛtī hy eṣa mahābalaḥ
 15 [bhm]
     madhusūdana mā kārṣīr viṣādaṃ yadunandana
     adya pāraṃ gamiṣyāmi vairasya bhṛśadurgamam
 16 ahaṃ suyodhanaṃ saṃkhye haniṣyāmi na saṃśayaḥ
     vijayo vai dhruvaṃ kṛṣṇa dharmarājasya dṛśyate
 17 adhyardhena puneneyaṃ gadā gurutarī mama
     na tathā dhārtarāṣṭrasya mā kārṣīr mādhava vyathām
 18 sāmarān api lokāṃs trīn nānāśastradharān yudhi
     yodhayeyaṃ raṇe hṛṣṭaḥ kim utādya suyodhanam
 19 [s]
     tathā saṃbhāṣamāṇaṃ tu vāsudevo vṛkodaram
     hṛṣṭaḥ saṃpūjayām āsa vacanaṃ cedam abravīt
 20 tvām āśritya mahābāho dharmarājo yudhiṣṭhiraḥ
     nihatāriḥ svakāṃ dīptāṃ śriyaṃ prāpto na saṃśayaḥ
 21 tvayā vinihatāḥ sarve ghṛtarāṣṭra sutā raṇe
     rājāno rājaputrāś ca nāgāś ca vinipātitāḥ
 22 kaliṅgā māgadhāḥ prācyā gāndhārāḥ kuravas tathā
     tvām āsādya mahāyuddhe nihatāḥ pāṇḍunandana
 23 hatvā duryodhanaṃ cāpi prayacchorvīṃ sasāgarām
     dharmarājasya kaunteya yathā viṣṇuḥ śacīpateḥ
 24 tvāṃ ca prāpya raṇe pāpo dhārtarāṣṭro vinaṅkṣyati
     tvam asya sakthinī bhaṅktvā pratijñāṃ pārayiṣyasi
 25 yatnena tu sadā pārtha yodddhavyo dhṛtarāṣṭrajaḥ
     kṛtī ca balavāṃś caiva yuddhaśauṇḍaś ca nityadā
 26 tatas tu sātyakī rājan pūjayām āsa pāṇḍavam
     vividhābhiś ca tāṃ vāgbhiḥ pūjayām āsa mādhavaḥ
 27 pāñcālāḥ pāṇḍaveyāś ca dharmarāja purogamāḥ
     tad vaco bhīmasenasya sarva evābhyapūjayan
 28 tato bhīmabalo bhīmo yudhiṣṭhiram athābravīt
     sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram
 29 aham etena saṃgamya saṃyuge yoddhum utsahe
     na hi śakto raṇe jetuṃ mām eṣa puruṣādhamaḥ
 30 adya krodhaṃ vimokṣyāmi nihitaṃ hṛdaye bhṛśam
     suyodhane dhārtarāṣṭre khāṇḍave 'gnim ivārjunaḥ
 31 śalyam adyoddhariṣyāmi tava pāṇḍava hṛccchayam
     nihatya gadayā pāpam adya rājan sukhī bhava
 32 adya kīrtimayīṃ mālāṃ pratimokṣye tavānagha
     prāṇāñ śriyaṃ ca rājyaṃ ca mokṣyate 'dya suyodhanaḥ
 33 rājā ca dhṛtarāṣṭro 'dya śrutvā putraṃ mayā hatam
     smāriṣyaty aśubhaṃ karma yat tac chakuni buddhijam
 34 ity uktvā bharataśreṣṭho gadām udyamya vīryavān
     udatiṣṭhata yuddhāya śakro vṛtram ivāhvayan
 35 tam ekākinam āsādya dhārtarāṣṭraṃ mahābalam
     niryūtham iva mātaṅgaṃ samahṛṣyanta pāṇḍavāḥ
 36 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam
     bhīmasenas tadā rājan duryodhanam athābravīt
 37 rājñāpi dhṛtarāṣṭreṇa tvayā cāsmāsu yatkṛtam
     smāra tad duṣkṛtaṃ karma yadvṛttaṃ vāraṇāvate
 38 draupadī ca parikliṣṭā sabhāmadhye rajasvalā
     dyūte yad vijito rājā śakuner buddhiniścayāt
 39 yāni cānyāni duṣṭātman pāpāni kṛtavān asi
     anāgaḥsu ca pārtheṣu tasya paśya mahat phalam
 40 tvatkṛte nihataḥ śete śaratalpe mahāyaśāḥ
     gāṅgeyo bharataśreṣṭhaḥ sarveṣāṃ naḥ pitāmahaḥ
 41 hato droṇaś ca kārṇaś ca hataḥ śalyaḥ pratāpavān
     vairasyā cādi kartāsau śakunir nihato yudhi
 42 bhrātaras te hatāḥ śūrāḥ putrāś ca sahasainikāḥ
     rājānaś ca hatāḥ śūrāḥ samareṣv anivartinaḥ
 43 ete cānye ca nihatā bahavaḥ kṣatriyarṣabhāḥ
     prātikāmī tathā pāpo draupadyāḥ kleśakṛd dhataḥ
 44 avaśiṣṭas tvam evaikaḥ kulaghno 'dhama pūruṣaḥ
     tvām apy adya haniṣyāmi gadayā nātra saṃśayaḥ
 45 adya te 'haṃ raṇe darpaṃ sarvaṃ nāśayitā nṛpa
     rājyāśāṃ vipulāṃ rājan pāṇḍaveṣu ca duṣkṛtam
 46 [dur]
     kiṃ katthitena bahudhā yudhyasvādya mayā saha
     adya te 'haṃ vineṣyāmi yuddhaśraddhāṃ vṛkodara
 47 kiṃ na paśyasi māṃ pāpagadā yuddhe vyavasthitam
     himavacchikharākārāṃ pragṛhya mahatīṃ gadām
 48 gadinaṃ ko 'dya māṃ pāpajetum utsahate ripuḥ
     nyāyato yudhyamānasya deveṣv api puraṃdaraḥ
 49 mā vṛthā garja kaunteya śaradābhram ivājalam
     darśayasva balaṃ yuddhe yāvat tat te 'dya vidyate
 50 tasya tad vacanaṃ śrutvā pāñcālāḥ sahasṛñjayāḥ
     sarve saṃpūjayām āsus tad vaco vijigīṣavaḥ
 51 taṃ mattam iva mātaṅgaṃ talaśabdena mānavāḥ
     bhūyaḥ saṃharṣayām āsū rājan duryodhanaṃ nṛpam
 52 bṛhanti kuñjarās tatra hayā heṣanti cāsakṛt
     śastrāṇi saṃpradīpyante pāṇḍavānāṃ jayaiṣiṇām


Next: Chapter 33