Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 28

  1 [स]
      ततः करुद्धा महाराज सौबलस्या पदानुगाः
      तयक्त्वा जीवितम आक्रन्दे पाण्डवान पर्यवारयन
  2 तान अर्जुनः परत्यगृह्णात सहदेव जये धृतः
      भीमसेनश च तेजस्वी करुद्धाशीविषदर्शनः
  3 शक्त्यृष्टि परासहस्तानां सहसेवं जिघांसताम
      संकल्पम अकरॊन मॊघं गाण्डीवेन धनंजयः
  4 परगृहीतायुधान बाहून यॊधानाम अभिधावताम
      भल्लैश चिच्च्छेद बीभत्सुः शिरांस्य अपि हयान अपि
  5 ते हता रप्त्यपद्यन्त वसुधां विगतासवः
      तवरिता लॊकवीरेण परहताः सव्यसाचिना
  6 ततॊ दुर्यॊधनॊ राजा दृष्ट्वा सवबलसंक्षयम
      हतशेषान समानीय करॊद्धॊ रथशतान विभॊ
  7 कुञ्जरांश च हयांश चैव पादातंश च परंतप
      उवाच सहितान सर्वान धार्तराष्ट्र इदं वचः
  8 समासाद्य रणे सर्वान पाण्डवान ससुहृद गणान
      पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं निवर्तत
  9 तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः
      परत्युद्ययू रणे पार्थांस तव पुत्रस्य शासनात
  10 तान अभ्यापततः शीघ्रं हतशेषान महारणे
     शरैर आशीविषाकारैः पाण्डवाः समवाकिरन
 11 तत सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः
     अवध्यत रणं पराप्य तरातारं नाभ्यविन्दत
     परतिष्ठमानं तु भयान नावतिष्ठत दंशितम
 12 अश्वैर विपरिधावद्भिः सैन्येन रजसा वृते
     न पराज्ञायन्त समरे दिशश च परदिशस तथा
 13 ततस तु पाण्डवानीकान निःसृत्य बहवॊ जनाः
     अभ्यघ्नंस तावकान युद्धे मुहूर्ताद इव भारत
     ततॊ निःशेषम अभवत तत सैन्यं तव भारत
 14 अक्षौहिण्यः समेतास तु तव पुत्रस्य भारत
     एकादश हता युद्धे ताः परभॊ पाण्डुसृञ्जयैः
 15 तेषु राजसहस्रेषु तावकेषु महात्मसु
     एकॊ दुर्यॊधनॊ राजन्न अदृश्यत भृशं कषतः
 16 ततॊ वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम
     विहीनः सर्वयॊधैश च पाण्डवान वीक्ष्य संयुगे
 17 मुदितान सर्वसिद्धार्थान नर्दमानान समन्ततः
     बाणशब्दरवांश चैव शरुत्वा तेषां महात्मनाम
 18 दुर्यॊधनॊ महाराज कश्मलेनाभिसंवृतः
     अपयाने मनश चक्रे विहीनबलवाहनः
 19 [धृ]
     निहते मामके सैन्ये निःशेषे शिबिरे कृते
     पाण्डवानां बलं सूत किं नु शेषम अभूत तदा
     एतन मे पृच्छतॊ बरूहि कुशलॊ हय असि संजय
 20 यच च दुर्यॊधनॊ मन्दः कृतवांस तनयॊ मम
     बलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः
 21 [स]
     रथानां दवे सहस्रे तु सप्त नागशतानि च
     पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः
 22 एतच छेषम अभूद राजन पाण्डवानां महद बलम
     परिगृह्य हि यद युद्धे धृष्टद्युम्नॊ वयवस्थितः
 23 एकाकी भरतश्रेष्ठ ततॊ दुर्यॊधनॊ नृपः
     नापश्यत समरे कं चित सहायं रथिनां वरः
 24 नर्दमानान परांश चैव सवबलस्य च संक्षयम
     हतं सवहयम उत्सृज्य पराङ्मुखः पराद्रवद भयात
 25 एकादश चमू भर्ता पुत्रॊ दुर्यॊधनस तव
     गदाम आदाय तेजस्वी पदातिः परथितॊ हरदम
 26 नातिदूरं ततॊ गत्वा पद्भ्याम एव नराधिपः
     सस्मार वचनं कषत्तुर धर्मशीलस्य धीमतः
 27 इदं नूनं महाप्राज्ञॊ विदुरॊ दृष्टवान पुरा
     महद वैशसम अस्माकं कषत्रियाणां च संयुगे
 28 एवं विचिन्तयानस तु परविविक्षुर हरदं नृपः
     दुःखसंतप्त हृदयॊ दृष्ट्वा राजन बलक्षयम
 29 पाण्डवाश च महाराज धृष्टद्युम्नपुरॊगमाः
     अभ्यधावन्त संक्रुद्धास तव राजन बलं परति
 30 शक्त्यृष्टि परासहस्तानां बलानाम अभिगर्जताम
     संकल्पम अकरॊन मॊघं गाण्डीवेन धनंजयः
 31 तान हत्व निशितैर बाणैः सामात्यान सह बन्धुभिः
     रथे शवेतहये तिष्ठन्न अर्जुनॊ बह्व अशॊभत
 32 सुबलस्या हते पुत्रे सवाजिरथकुञ्जरे
     महावनम इव छिन्नम अभवत तावकं बलम
 33 अनेकशतसाहस्रे बले दुर्यॊधनस्य ह
     नान्यॊ महारथॊ राजञ जीवमानॊ वयदृश्यत
 34 दरॊणपुत्राद ऋते वीरात तथैव कृतवर्मणः
     कृपाच च गौतमाद राजन पार्थिवाच च तवात्मजात
 35 धृष्टद्युम्नस तु मां दृष्ट्वा हसन सात्यकिम अब्रवीत
     किम अनेन गृहीतेन नानेनार्थॊ ऽसति जीवता
 36 धृष्टद्युम्न वचः शरुत्वा शिनेर नप्ता महारथः
     उद्यम्य निशितं खड्गं हन्तुं मामुद्यतस तदा
 37 तम आगम्य महाप्राज्ञः कृष्णद्वैपायनॊ ऽबरवीत
     मुच्यतां संजयॊ जीवन न हन्तव्यः कथं चन
 38 दवैपायन वचः शरुत्वा शिनेर नप्ता कृताञ्जलिः
     ततॊ माम अब्रवीन मुक्त्वा सवस्ति संजय साधय
 39 अनुज्ञातस तव अहं तेन नयस्तवर्मा निरायुधः
     परातिष्ठं येन नगरं सायाह्ने रुधिरॊक्षितः
 40 करॊशमात्रम अपक्रान्तं गदापाणिम अवस्थितम
     एकं दुर्यॊधनं राजन्न अपश्यं भृशविक्षतम
 41 स तु माम अश्रुपूर्णाक्षॊ नाशक्नॊद अभिवीक्षितुम
     उपप्रैक्षत मां दृष्ट्वा तदा दीनम अवस्थितम
 42 तं चाहम अपि शॊचन्तं दृष्ट्वैकाकिनम आहवे
     मुहूर्तं नाशकं वक्तुं किं चिद दुःखपरिप्लुतः
 43 ततॊ ऽसमै तद अहं सर्वम उक्तवान गरहणं तदा
     दवैपायन परसादाच च जीवतॊ मॊक्षम आहवे
 44 मुहूर्तम इव च धयात्वा परतिलभ्य च चेतनाम
     भरातॄंश च सर्वसैन्यानि पर्यपृच्छत मां ततः
 45 तस्मै तद अहम आचक्षं सर्वं परत्यक्षदर्शिवान
     भरातॄंश च निहतान सर्वान सैन्यं च विनिपातितम
 46 तरयः किल रथाः शिष्टास तावकानां नराधिप
     इति परस्थान काले मां कृष्णद्वैपायनॊ ऽबरवीत
 47 स दीर्घम इव निःश्वस्य विप्रेक्ष्य च पुनः पुनः
     अंसे मां पाणिना सपृष्ट्वा पुत्रस ते पर्यभाषत
 48 तवदन्यॊ नेह संग्रामे कश चिज जीवति संजय
     दवितीयं नेह पश्यामि ससहायाश च पाण्डवाः
 49 बरूयाः संजय राजानं परज्ञा चक्षुषम ईश्वरम
     दुर्यॊधनस तव सुतः परविष्टॊ हरदम इत्य उत
 50 सुहृद्भिस तादृशैर हीनः पुत्रैर भरातृभिर एव च
     पाण्डवैश च हृते राज्ये कॊ नु जीवति मादृशः
 51 आचक्षेथाः सर्वम इदं मां च मुक्तं महाहवात
     अस्मिंस तॊयह्रदे सुप्तं जीवन्तं भृशविक्षतम
 52 एवम उक्त्वा महाराज पराविशत तं हरदं नृपः
     अस्तम्भयत तॊयं च मायया मनुजाधिपः
 53 तस्मिन हरदं परविष्टे तु तरीन रथाञ शरान्तवाहनान
     अपश्यं सहितान एकस तं देशं समुपेयुषः
 54 कृपं शारद्वतं वीरं दरौणिं च रथिनां वरम
     भॊजं च कृतवर्माणं सहिताञ शरविक्षतान
 55 ते सर्वे माम अभिप्रेक्ष्य तूर्णम अश्वान अचॊदयन
     उपयाय च माम ऊचुर दिष्ट्या जीवसि संजय
 56 अपृच्छंश चैव मां सर्वे पुत्रं तव जनाधिपम
     कच चिद दुर्यॊधनॊ राजा स नॊ जीवति संजय
 57 आख्यातवान अहं तेभ्यस तदा कुशलिनं नृपम
     तच चैव सर्वम आचक्षं यन मां दुर्यॊधनॊ ऽबरवीत
     हरदं चैवाहम आचष्ट यं परविष्टॊ नराधिपः
 58 अश्वत्तामा तु तद राजन निशम्य वचनं मम
     तं हरदं विपुलं परेक्ष्य करुणं पर्यदेवयत
 59 अहॊ धिन न स जानाति जीवतॊ ऽसमान नराधिपः
     पर्याप्ता हि वयं तेन सह यॊधयितुं परान
 60 ते तु तत्र चिरं कालं विलप्य च महारथाः
     पराद्रवन रथिनां शरेष्ठा दृष्ट्वा पाण्डुसुतान रणे
 61 ते तु मां रथम आरॊप्य कृपस्य सुपरिष्कृतम
     सेनानिवेशम आजग्मुर हतशेषास तरयॊ रथाः
 62 तत्र गुल्माः परित्रस्ताः सूर्ये चास्तम इते सति
     सर्वे विचुक्रुशुः शरुत्वा पुत्राणां तव संक्षयम
 63 ततॊ वृद्धा महाराज यॊषितां रक्षणॊ नराः
     राजदारान उपादाय परययुर नगरं परति
 64 तत्र विक्रॊशतीनां च रुदतीनां च सर्वशः
     परादुरासीन महाञ शब्दः शरुत्वा तद बलसंक्षयम
 65 ततस ता यॊषितॊ राजन करन्दन्त्यॊ वै मुहुर मुहुः
     कुरर्य इव शब्देन नादयन्त्यॊ महीतलम
 66 आजघ्नुः करजैश चापि पाणिभिश च शिरांस्य उत
     लुलुवुश च तदा केशान करॊशन्त्यस तत्र तत्र ह
 67 हाहाकारविनादिन्यॊ विनिघ्नन्त्य उरांसि च
     करॊशन्त्यस तत्र रुरुदुः करन्दमाना विशां पते
 68 ततॊ दुर्यॊधनामात्याः साश्रुकण्ठा हृशातुराः
     राजदारान उपादाय परययुर नगरं परति
 69 वेत्रजर्झर हस्ताश च दवाराध्यक्षा विशां पते
     शयनीयानि शुभ्राणि सपर्ध्यास्तरणवन्ति च
     समादाय ययुस तूर्णं नगरं दाररक्षिणः
 70 आस्थायाश्वतरी युक्तान सयन्दनान अपरे जनाः
     सवान सवान दारान उपादाय परययुर नगरं परति
 71 अदृष्टपूर्वा या नार्यॊ भास्करेणापि वेश्मसु
     दादृशुस ता महाराज जना यान्तीः पुरं परति
 72 ताः सत्रियॊ भरतश्रेष्ठ सौकुमार्य समन्विताः
     परययुर नगरं तूर्णं हतस्वजनबान्धवाः
 73 आ गॊपालावि पालेभ्यॊ दरवन्तॊ नगरं परति
     ययुर मनुष्याः संभ्रान्ता भीमसेनभयार्दिताः
 74 अपि चैषां भयं तीव्रं पार्थेभ्यॊ ऽभूत सुदारुणम
     परेक्षमाणास तदान्यॊन्यम आधावन नगरं परति
 75 तस्मिंस तदा वर्तमाने विद्रवे भृशदारुणे
     युयुत्सुः शॊकसंमूढः पराप्तकालम अचिन्तयत
 76 जितॊ दुर्यॊधनः संख्ये पाण्डवैर भीमविक्रमैः
     एकादश चमू भर्ता भरातरश चास्य सूदिताः
     हताश च कुरवः सर्वे भीष्मद्रॊणपुरः सराः
 77 अहम एकॊ विमुक्तस तु भाग्ययॊगाद यदृच्छया
     विद्रुतानि च सर्वाणि शिबिराणि समन्ततः
 78 दुर्यॊधनस्य सचिवा ये के चिद अवशेषिताः
     राजदारान उपादाय वयधावन नगरं परति
 79 पराप्तकालम अहं मन्ये परवेशं तैः सहाभिभॊ
     युधिष्ठिरम अनुज्ञाप्य भीमसेनं तथैव च
 80 एतम अर्थं महाबाहुर उभयॊः स नयवेदयत
     तस्य परीतॊ ऽभवद राजा नित्यं करुणवेदिता
     परिष्वज्य महाबाहुर वैश्यापुत्रं वयसर्जयत
 81 ततः स रथम आस्थाय दरुतम अश्वान अचॊदयत
     असंभावितवांश चापि राजदारान पुरं परति
 82 तैश चैव सहितः कषिप्रम अस्तं गच्छति भास्करे
     परविष्टॊ हास्तिनपुरं बाष्प कण्ठॊ ऽशरुलॊचनः
 83 अपश्यत महाप्राज्ञं विदुरं साश्रुलॊचनम
     राज्ञः समीपान निष्क्रान्तं शॊकॊपहतचेतसम
 84 तम अब्रवीत सत्यधृतिः परणतं तव अग्रतः सथितम
     अस्मिन कुरु कषये वृत्ते दिष्ट्या तवं पुत्र जीवसि
 85 विना राज्ञः परवेशाद वै किम असि तवम इहागतः
     एतन मे कारणं सर्वं विस्तरेण निवेदय
 86 [यु]
     निहते शकुनौ तात सज्ञाति सुतबान्धवे
     हतशेष परीवारॊ राजा दुर्यॊधनस ततः
     सवकं सहयम उत्सृज्य पराङ्मुखः पराद्रवद भयात
 87 अपक्रान्ते तु नृपतौ सकन्धावारनिवेशनात
     भयव्याकुलितं सर्वं पराद्रवन नगरं परति
 88 ततॊ राज्ञः कलत्राणि भरातॄणां चास्य सर्वशः
     वाहनेषु समारॊप्य सत्र्यध्यक्षाः पराद्रवन भयात
 89 ततॊ ऽहं समनुज्ञाप्य राजानं सहकेशवम
     परविष्टॊ हास्तिनपुरं रक्षँल लॊकाद धि वाच्यताम
 90 एतच छरुत्वा तु वचनं वैश्यापुत्रेण भाषितम
     पराप्तकालम इति जञात्वा विदुरः सर्वधर्मवित
     अपूजयद अमेयात्मा युयुत्सुं वाक्यकॊविदम
 91 पराप्तकालम इदं सर्वं भवतॊ भरतक्षये
     अद्य तवम इह विश्रान्तः शवॊ ऽभिगन्ता युधिष्ठिरम
 92 एतावद उक्त्वा वचनं विदुरः सर्वधर्मवित
     युयुत्सुं समनुज्ञाप्य परविवेश नृप कषयम
     युयुत्सुर अपि तां रात्रिं सवगृहे नयवसत तदा
  1 [s]
      tataḥ kruddhā mahārāja saubalasyā padānugāḥ
      tyaktvā jīvitam ākrande pāṇḍavān paryavārayan
  2 tān arjunaḥ pratyagṛhṇāt sahadeva jaye dhṛtaḥ
      bhīmasenaś ca tejasvī kruddhāśīviṣadarśanaḥ
  3 śaktyṛṣṭi prāsahastānāṃ sahasevaṃ jighāṃsatām
      saṃkalpam akaron moghaṃ gāṇḍīvena dhanaṃjayaḥ
  4 pragṛhītāyudhān bāhūn yodhānām abhidhāvatām
      bhallaiś cicccheda bībhatsuḥ śirāṃsy api hayān api
  5 te hatā raptyapadyanta vasudhāṃ vigatāsavaḥ
      tvaritā lokavīreṇa prahatāḥ savyasācinā
  6 tato duryodhano rājā dṛṣṭvā svabalasaṃkṣayam
      hataśeṣān samānīya kroddho rathaśatān vibho
  7 kuñjarāṃś ca hayāṃś caiva pādātaṃś ca paraṃtapa
      uvāca sahitān sarvān dhārtarāṣṭra idaṃ vacaḥ
  8 samāsādya raṇe sarvān pāṇḍavān sasuhṛd gaṇān
      pāñcālyaṃ cāpi sabalaṃ hatvā śīghraṃ nivartata
  9 tasya te śirasā gṛhya vacanaṃ yuddhadurmadāḥ
      pratyudyayū raṇe pārthāṃs tava putrasya śāsanāt
  10 tān abhyāpatataḥ śīghraṃ hataśeṣān mahāraṇe
     śarair āśīviṣākāraiḥ pāṇḍavāḥ samavākiran
 11 tat sainyaṃ bharataśreṣṭha muhūrtena mahātmabhiḥ
     avadhyata raṇaṃ prāpya trātāraṃ nābhyavindata
     pratiṣṭhamānaṃ tu bhayān nāvatiṣṭhata daṃśitam
 12 aśvair viparidhāvadbhiḥ sainyena rajasā vṛte
     na prājñāyanta samare diśaś ca pradiśas tathā
 13 tatas tu pāṇḍavānīkān niḥsṛtya bahavo janāḥ
     abhyaghnaṃs tāvakān yuddhe muhūrtād iva bhārata
     tato niḥśeṣam abhavat tat sainyaṃ tava bhārata
 14 akṣauhiṇyaḥ sametās tu tava putrasya bhārata
     ekādaśa hatā yuddhe tāḥ prabho pāṇḍusṛñjayaiḥ
 15 teṣu rājasahasreṣu tāvakeṣu mahātmasu
     eko duryodhano rājann adṛśyata bhṛśaṃ kṣataḥ
 16 tato vīkṣya diśaḥ sarvā dṛṣṭvā śūnyāṃ ca medinīm
     vihīnaḥ sarvayodhaiś ca pāṇḍavān vīkṣya saṃyuge
 17 muditān sarvasiddhārthān nardamānān samantataḥ
     bāṇaśabdaravāṃś caiva śrutvā teṣāṃ mahātmanām
 18 duryodhano mahārāja kaśmalenābhisaṃvṛtaḥ
     apayāne manaś cakre vihīnabalavāhanaḥ
 19 [dhṛ]
     nihate māmake sainye niḥśeṣe śibire kṛte
     pāṇḍavānāṃ balaṃ sūta kiṃ nu śeṣam abhūt tadā
     etan me pṛcchato brūhi kuśalo hy asi saṃjaya
 20 yac ca duryodhano mandaḥ kṛtavāṃs tanayo mama
     balakṣayaṃ tathā dṛṣṭvā sa ekaḥ pṛthivīpatiḥ
 21 [s]
     rathānāṃ dve sahasre tu sapta nāgaśatāni ca
     pañca cāśvasahasrāṇi pattīnāṃ ca śataṃ śatāḥ
 22 etac cheṣam abhūd rājan pāṇḍavānāṃ mahad balam
     parigṛhya hi yad yuddhe dhṛṣṭadyumno vyavasthitaḥ
 23 ekākī bharataśreṣṭha tato duryodhano nṛpaḥ
     nāpaśyat samare kaṃ cit sahāyaṃ rathināṃ varaḥ
 24 nardamānān parāṃś caiva svabalasya ca saṃkṣayam
     hataṃ svahayam utsṛjya prāṅmukhaḥ prādravad bhayāt
 25 ekādaśa camū bhartā putro duryodhanas tava
     gadām ādāya tejasvī padātiḥ prathito hradam
 26 nātidūraṃ tato gatvā padbhyām eva narādhipaḥ
     sasmāra vacanaṃ kṣattur dharmaśīlasya dhīmataḥ
 27 idaṃ nūnaṃ mahāprājño viduro dṛṣṭavān purā
     mahad vaiśasam asmākaṃ kṣatriyāṇāṃ ca saṃyuge
 28 evaṃ vicintayānas tu pravivikṣur hradaṃ nṛpaḥ
     duḥkhasaṃtapta hṛdayo dṛṣṭvā rājan balakṣayam
 29 pāṇḍavāś ca mahārāja dhṛṣṭadyumnapurogamāḥ
     abhyadhāvanta saṃkruddhās tava rājan balaṃ prati
 30 śaktyṛṣṭi prāsahastānāṃ balānām abhigarjatām
     saṃkalpam akaron moghaṃ gāṇḍīvena dhanaṃjayaḥ
 31 tān hatva niśitair bāṇaiḥ sāmātyān saha bandhubhiḥ
     rathe śvetahaye tiṣṭhann arjuno bahv aśobhata
 32 subalasyā hate putre savājirathakuñjare
     mahāvanam iva chinnam abhavat tāvakaṃ balam
 33 anekaśatasāhasre bale duryodhanasya ha
     nānyo mahāratho rājañ jīvamāno vyadṛśyata
 34 droṇaputrād ṛte vīrāt tathaiva kṛtavarmaṇaḥ
     kṛpāc ca gautamād rājan pārthivāc ca tavātmajāt
 35 dhṛṣṭadyumnas tu māṃ dṛṣṭvā hasan sātyakim abravīt
     kim anena gṛhītena nānenārtho 'sti jīvatā
 36 dhṛṣṭadyumna vacaḥ śrutvā śiner naptā mahārathaḥ
     udyamya niśitaṃ khaḍgaṃ hantuṃ māmudyatas tadā
 37 tam āgamya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt
     mucyatāṃ saṃjayo jīvan na hantavyaḥ kathaṃ cana
 38 dvaipāyana vacaḥ śrutvā śiner naptā kṛtāñjaliḥ
     tato mām abravīn muktvā svasti saṃjaya sādhaya
 39 anujñātas tv ahaṃ tena nyastavarmā nirāyudhaḥ
     prātiṣṭhaṃ yena nagaraṃ sāyāhne rudhirokṣitaḥ
 40 krośamātram apakrāntaṃ gadāpāṇim avasthitam
     ekaṃ duryodhanaṃ rājann apaśyaṃ bhṛśavikṣatam
 41 sa tu mām aśrupūrṇākṣo nāśaknod abhivīkṣitum
     upapraikṣata māṃ dṛṣṭvā tadā dīnam avasthitam
 42 taṃ cāham api śocantaṃ dṛṣṭvaikākinam āhave
     muhūrtaṃ nāśakaṃ vaktuṃ kiṃ cid duḥkhapariplutaḥ
 43 tato 'smai tad ahaṃ sarvam uktavān grahaṇaṃ tadā
     dvaipāyana prasādāc ca jīvato mokṣam āhave
 44 muhūrtam iva ca dhyātvā pratilabhya ca cetanām
     bhrātṝṃś ca sarvasainyāni paryapṛcchata māṃ tataḥ
 45 tasmai tad aham ācakṣaṃ sarvaṃ pratyakṣadarśivān
     bhrātṝṃś ca nihatān sarvān sainyaṃ ca vinipātitam
 46 trayaḥ kila rathāḥ śiṣṭās tāvakānāṃ narādhipa
     iti prasthāna kāle māṃ kṛṣṇadvaipāyano 'bravīt
 47 sa dīrgham iva niḥśvasya viprekṣya ca punaḥ punaḥ
     aṃse māṃ pāṇinā spṛṣṭvā putras te paryabhāṣata
 48 tvadanyo neha saṃgrāme kaś cij jīvati saṃjaya
     dvitīyaṃ neha paśyāmi sasahāyāś ca pāṇḍavāḥ
 49 brūyāḥ saṃjaya rājānaṃ prajñā cakṣuṣam īśvaram
     duryodhanas tava sutaḥ praviṣṭo hradam ity uta
 50 suhṛdbhis tādṛśair hīnaḥ putrair bhrātṛbhir eva ca
     pāṇḍavaiś ca hṛte rājye ko nu jīvati mādṛśaḥ
 51 ācakṣethāḥ sarvam idaṃ māṃ ca muktaṃ mahāhavāt
     asmiṃs toyahrade suptaṃ jīvantaṃ bhṛśavikṣatam
 52 evam uktvā mahārāja prāviśat taṃ hradaṃ nṛpaḥ
     astambhayata toyaṃ ca māyayā manujādhipaḥ
 53 tasmin hradaṃ praviṣṭe tu trīn rathāñ śrāntavāhanān
     apaśyaṃ sahitān ekas taṃ deśaṃ samupeyuṣaḥ
 54 kṛpaṃ śāradvataṃ vīraṃ drauṇiṃ ca rathināṃ varam
     bhojaṃ ca kṛtavarmāṇaṃ sahitāñ śaravikṣatān
 55 te sarve mām abhiprekṣya tūrṇam aśvān acodayan
     upayāya ca mām ūcur diṣṭyā jīvasi saṃjaya
 56 apṛcchaṃś caiva māṃ sarve putraṃ tava janādhipam
     kac cid duryodhano rājā sa no jīvati saṃjaya
 57 ākhyātavān ahaṃ tebhyas tadā kuśalinaṃ nṛpam
     tac caiva sarvam ācakṣaṃ yan māṃ duryodhano 'bravīt
     hradaṃ caivāham ācaṣṭa yaṃ praviṣṭo narādhipaḥ
 58 aśvattāmā tu tad rājan niśamya vacanaṃ mama
     taṃ hradaṃ vipulaṃ prekṣya karuṇaṃ paryadevayat
 59 aho dhin na sa jānāti jīvato 'smān narādhipaḥ
     paryāptā hi vayaṃ tena saha yodhayituṃ parān
 60 te tu tatra ciraṃ kālaṃ vilapya ca mahārathāḥ
     prādravan rathināṃ śreṣṭhā dṛṣṭvā pāṇḍusutān raṇe
 61 te tu māṃ ratham āropya kṛpasya supariṣkṛtam
     senāniveśam ājagmur hataśeṣās trayo rathāḥ
 62 tatra gulmāḥ paritrastāḥ sūrye cāstam ite sati
     sarve vicukruśuḥ śrutvā putrāṇāṃ tava saṃkṣayam
 63 tato vṛddhā mahārāja yoṣitāṃ rakṣaṇo narāḥ
     rājadārān upādāya prayayur nagaraṃ prati
 64 tatra vikrośatīnāṃ ca rudatīnāṃ ca sarvaśaḥ
     prādurāsīn mahāñ śabdaḥ śrutvā tad balasaṃkṣayam
 65 tatas tā yoṣito rājan krandantyo vai muhur muhuḥ
     kurarya iva śabdena nādayantyo mahītalam
 66 ājaghnuḥ karajaiś cāpi pāṇibhiś ca śirāṃsy uta
     luluvuś ca tadā keśān krośantyas tatra tatra ha
 67 hāhākāravinādinyo vinighnantya urāṃsi ca
     krośantyas tatra ruruduḥ krandamānā viśāṃ pate
 68 tato duryodhanāmātyāḥ sāśrukaṇṭhā hṛśāturāḥ
     rājadārān upādāya prayayur nagaraṃ prati
 69 vetrajarjhara hastāś ca dvārādhyakṣā viśāṃ pate
     śayanīyāni śubhrāṇi spardhyāstaraṇavanti ca
     samādāya yayus tūrṇaṃ nagaraṃ dārarakṣiṇaḥ
 70 āsthāyāśvatarī yuktān syandanān apare janāḥ
     svān svān dārān upādāya prayayur nagaraṃ prati
 71 adṛṣṭapūrvā yā nāryo bhāskareṇāpi veśmasu
     dādṛśus tā mahārāja janā yāntīḥ puraṃ prati
 72 tāḥ striyo bharataśreṣṭha saukumārya samanvitāḥ
     prayayur nagaraṃ tūrṇaṃ hatasvajanabāndhavāḥ
 73 ā gopālāvi pālebhyo dravanto nagaraṃ prati
     yayur manuṣyāḥ saṃbhrāntā bhīmasenabhayārditāḥ
 74 api caiṣāṃ bhayaṃ tīvraṃ pārthebhyo 'bhūt sudāruṇam
     prekṣamāṇās tadānyonyam ādhāvan nagaraṃ prati
 75 tasmiṃs tadā vartamāne vidrave bhṛśadāruṇe
     yuyutsuḥ śokasaṃmūḍhaḥ prāptakālam acintayat
 76 jito duryodhanaḥ saṃkhye pāṇḍavair bhīmavikramaiḥ
     ekādaśa camū bhartā bhrātaraś cāsya sūditāḥ
     hatāś ca kuravaḥ sarve bhīṣmadroṇapuraḥ sarāḥ
 77 aham eko vimuktas tu bhāgyayogād yadṛcchayā
     vidrutāni ca sarvāṇi śibirāṇi samantataḥ
 78 duryodhanasya sacivā ye ke cid avaśeṣitāḥ
     rājadārān upādāya vyadhāvan nagaraṃ prati
 79 prāptakālam ahaṃ manye praveśaṃ taiḥ sahābhibho
     yudhiṣṭhiram anujñāpya bhīmasenaṃ tathaiva ca
 80 etam arthaṃ mahābāhur ubhayoḥ sa nyavedayat
     tasya prīto 'bhavad rājā nityaṃ karuṇaveditā
     pariṣvajya mahābāhur vaiśyāputraṃ vyasarjayat
 81 tataḥ sa ratham āsthāya drutam aśvān acodayat
     asaṃbhāvitavāṃś cāpi rājadārān puraṃ prati
 82 taiś caiva sahitaḥ kṣipram astaṃ gacchati bhāskare
     praviṣṭo hāstinapuraṃ bāṣpa kaṇṭho 'śrulocanaḥ
 83 apaśyata mahāprājñaṃ viduraṃ sāśrulocanam
     rājñaḥ samīpān niṣkrāntaṃ śokopahatacetasam
 84 tam abravīt satyadhṛtiḥ praṇataṃ tv agrataḥ sthitam
     asmin kuru kṣaye vṛtte diṣṭyā tvaṃ putra jīvasi
 85 vinā rājñaḥ praveśād vai kim asi tvam ihāgataḥ
     etan me kāraṇaṃ sarvaṃ vistareṇa nivedaya
 86 [yu]
     nihate śakunau tāta sajñāti sutabāndhave
     hataśeṣa parīvāro rājā duryodhanas tataḥ
     svakaṃ sahayam utsṛjya prāṅmukhaḥ prādravad bhayāt
 87 apakrānte tu nṛpatau skandhāvāraniveśanāt
     bhayavyākulitaṃ sarvaṃ prādravan nagaraṃ prati
 88 tato rājñaḥ kalatrāṇi bhrātṝṇāṃ cāsya sarvaśaḥ
     vāhaneṣu samāropya stryadhyakṣāḥ prādravan bhayāt
 89 tato 'haṃ samanujñāpya rājānaṃ sahakeśavam
     praviṣṭo hāstinapuraṃ rakṣaṁl lokād dhi vācyatām
 90 etac chrutvā tu vacanaṃ vaiśyāputreṇa bhāṣitam
     prāptakālam iti jñātvā viduraḥ sarvadharmavit
     apūjayad ameyātmā yuyutsuṃ vākyakovidam
 91 prāptakālam idaṃ sarvaṃ bhavato bharatakṣaye
     adya tvam iha viśrāntaḥ śvo 'bhigantā yudhiṣṭhiram
 92 etāvad uktvā vacanaṃ viduraḥ sarvadharmavit
     yuyutsuṃ samanujñāpya praviveśa nṛpa kṣayam
     yuyutsur api tāṃ rātriṃ svagṛhe nyavasat tadā


Next: Chapter 29