Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 12

  1 [स]
      पीडिते धर्मराजे तु मद्रराजेन मारिष
      सात्यकिर भीमसेनश च माद्रीपुत्रौ च पाण्डवौ
      परिवार्य रथैः शल्यां पीडयाम आसुर आहवे
  2 तम एकं बहुभिर दृष्ट्व पीड्यमानं महारथैः
      साधुवादॊ महाञ जज्ञे सिद्धाश चासन परहर्षिताः
      आशर्यम इत्य अभाषान्त मुनयश चापि संगताः
  3 भीमसेनॊ रणे शल्यं शल्य भूतं परांक्रमे
      एकेन विद्ध्वा बाणेन पुनर विव्याध सप्तभिः
  4 सात्यकिश च शतेनैनं धर्मपुत्र परीप्सया
      मद्रेश्वरम अवाकीर्य सिंहनादम अथानदत
  5 नकुलः पञ्चभिश चैनां सहदेवश च सप्तभिः
      विद्ध्वा तं तु ततस तूर्णं पुनर विव्याध सप्तभिः
  6 स तु शूरॊ रणे यत्तः पीडितस तैर महारथैः
      विकृष्य कार्मुकं घॊरं वेगघ्नां भारसाधनम
  7 सात्यकिं पञ्चविंशत्या शल्यॊ विव्याध मारिषा
      भीमसेनं तरिसाप्तत्या नकुलं सप्तभिस तथा
  8 ततः सविशिखं चापं सहदेवस्य धन्विनः
      छित्त्वा भल्लेन समरे विव्याधैनं तरिसप्तभिः
  9 सहदेवस तु समरे मतुलं भूरि वर्चसम
      सज्यम अन्यद धनुः कृत्वा पञ्चभिः समताडयत
      शरैर आशीविषाकारैर जवलज जवलनसंनिभैः
  10 सारथिं चास्य समरे शरेणानतपर्वणा
     वीव्याध भृशसंक्रुद्धस तं च भूयस तरिभिः शरैः
 11 भीमसेनस तरिसप्तत्या सात्यकिर नवभिः शरैः
     धर्मराजस तथा षष्ट्या गते शल्यं समर्पयत
 12 ततः शल्यॊ महाराज निर्विद्धस तैर महारथैः
     सुस्राव रुधिरं गात्रैर गैरिकं पर्वतॊ यथा
 13 तांश च सर्वान महेष्वासान पञ्चभिः पञ्चभिः शरैः
     विव्याध तरसा राजंस तद अद्भुतम इवाभवत
 14 ततॊ ऽपरेण भल्लेन धर्मपुत्रस्य मारिष
     धानुश चिच्छेद समरे साज्यां स सुमहारथः
 15 अथान्यद धनुर आदाय धर्मपुत्रॊ महारथः
     साश्वसूत धवजरथं शल्यं पराच्छादयच छरैः
 16 सच छाद्यमानः समरे धर्मपुत्रस्य सायकैः
     युधिष्ठिरम अथाविध्यद दशभिर निशितैः शरैः
 17 सात्यकिस तु ततः करुद्धॊ धर्मा पुत्रे शरार्दिते
     मद्राणाम अधिपं शूरं शरौघैः समवारयत
 18 स सात्यकेः परचिच्छेद कषुरप्रेण महद धनुः
     भीमसेनमुखांस तांश च तरिभिस तरिभिर अताडयत
 19 तस्य करुद्धॊ महाराज सात्यकिः सत्यविक्रमः
     तॊमरं परेषयाम आस सवर्णा दण्डं महाधनम
 20 भीमसेनॊ ऽथ नाराचं जवलन्तम इव पन्नगम
     नकुलः समरे शक्तिं सहदेवॊ गदां शुभाम
     धर्मराजः शतघ्नीं तु जिग्घांसुः शल्यम आहवे
 21 तान आपतत एवाशु पञ्चानां वै भुजच्युतान
     सात्यकिप्रहितं शल्यॊ भल्लैश चिच्छेद तॊमरम
 22 भीमेन परहितं चापि शरं कनकभूषणम
     दविधा चिच्छेद समरे कृतहस्तः परतापवान
 23 नकुल परेषितां शक्तिं हेमदण्डां भयावहाम
     गदां च सहदेवेन शरौघैः समवारयत
 24 शराह्यां च शतघ्नीं तां राज्ञश चिच्छेद भारत
     पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च
     नामृष्यत तं तु शैनेयः शत्रॊर विजयम आहवे
 25 अथान्यद धनुर आदाय सात्यकिः करॊधमूर्छितः
     दवाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च तरिभिः शरैः
 26 ततः शल्यॊ महाराज सर्वांस तान दशभिः शरैः
     विव्याध सुभृशं करुद्धस तॊत्त्रैर इव महाद्विपान
 27 ते वार्यमाणाः समरे मद्रराज्ञा महारथाः
     न शेकुः परमुखे सथातुं तस्य शत्रुनिषूदनाः
 28 ततॊ दुर्यॊधनॊ राजा दृष्ट्वा शल्यस्य विक्रमम
     निहतान पाण्डवान मेने पाञ्चालान अथ सृञ्जयान
 29 ततॊ राजन महाबाहुर भीमसेनः परतापवान
     संत्यज्य मनसा पराणान मद्राधिपम अयॊधयत
 30 नकुलः सहदेवश च सात्यकिश च महारथः
     परिवार्य तदा शल्यं समन्ताद वयकिरञ शरैः
 31 स चतुर्भिर महेष्वासैः पाण्डवानां महारथैः
     वृतस तान यॊधयाम आसा मद्रराजः परतापवान
 32 तस्य धर्मसुतॊ राजन कषुरप्रेण महाहवे
     चक्ररक्षं जघानाशु मद्रराजस्य पार्थिव
 33 तस्मिंस तु निहते शूरे चक्ररक्षे महारथे
     मद्रराजॊ ऽतिबलवान सैनिकान आस्तृणॊच छरैः
 34 समाच्छन्नांस ततस तांस तु राजन वीक्ष्य स सैनिकान
     चिन्तयाम आस समरे धर्मराजॊ युधिष्ठिरः
 35 कथं नु न भवेत सत्यं तन माधव वचॊ महत
     न हि करुद्धॊ रणे राजा कषपयेत बलं मम
 36 ततः सरथ नागाश्वाः पाण्डवाः पण्डु पूर्वज
     मद्रेश्वरं समासेदुः पीडयन्तः समन्ततः
 37 नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुत्थिताम
     वयधमत समरे राजन महाभ्राणीव मारुतः
 38 ततः कनकपुङ्खां तां शल्य कषिप्तां वियद गताम
     शरवृष्टिम अपश्याम शलभानाम इवाततिम
 39 ते शरा मद्रराजेन परेषिता रणमूर्धनि
     संपतन्तः सम दृश्यन्ते शलभानां वरजा इव
 40 मद्रराजधनुर मुक्तैः शरैः कनकभूषणैः
     निरन्तरम इवाकाशं संबभूव जनाधिप
 41 न पाण्डवानां नास्माकं तत्र कश चिद वयदृश्यत
     बाणान्ध कारे महति कृते तत्र महाभये
 42 मद्रराजेन बलिना लाघवाच छरवृष्टिभिः
     लॊड्यमानं तथा दृष्ट्वा पाण्डवानां बलार्णवम
     विस्मयं परमं जग्मुर देवगन्धर्वदानवाः
 43 स तु तान सर्वतॊ यत्ताञ शरैः संपीड्य मारिष
     धर्मराजम अवच्छाद्य सिंहवद वयनदन मुहुः
 44 ते छन्नाः समरे तेन पाण्डवानां महारथाः
     न शेकुस तं तदा युद्धे परत्युद्यातं महारथम
 45 धर्मराज पुरॊगास तु भीमसेनमुखा रथाः
     न जहुः समरे शूरं शल्यम आहवशॊभिनम
  1 [s]
      pīḍite dharmarāje tu madrarājena māriṣa
      sātyakir bhīmasenaś ca mādrīputrau ca pāṇḍavau
      parivārya rathaiḥ śalyāṃ pīḍayām āsur āhave
  2 tam ekaṃ bahubhir dṛṣṭva pīḍyamānaṃ mahārathaiḥ
      sādhuvādo mahāñ jajñe siddhāś cāsan praharṣitāḥ
      āśaryam ity abhāṣānta munayaś cāpi saṃgatāḥ
  3 bhīmaseno raṇe śalyaṃ śalya bhūtaṃ parāṃkrame
      ekena viddhvā bāṇena punar vivyādha saptabhiḥ
  4 sātyakiś ca śatenainaṃ dharmaputra parīpsayā
      madreśvaram avākīrya siṃhanādam athānadat
  5 nakulaḥ pañcabhiś caināṃ sahadevaś ca saptabhiḥ
      viddhvā taṃ tu tatas tūrṇaṃ punar vivyādha saptabhiḥ
  6 sa tu śūro raṇe yattaḥ pīḍitas tair mahārathaiḥ
      vikṛṣya kārmukaṃ ghoraṃ vegaghnāṃ bhārasādhanam
  7 sātyakiṃ pañcaviṃśatyā śalyo vivyādha māriṣā
      bhīmasenaṃ trisāptatyā nakulaṃ saptabhis tathā
  8 tataḥ saviśikhaṃ cāpaṃ sahadevasya dhanvinaḥ
      chittvā bhallena samare vivyādhainaṃ trisaptabhiḥ
  9 sahadevas tu samare matulaṃ bhūri varcasam
      sajyam anyad dhanuḥ kṛtvā pañcabhiḥ samatāḍayat
      śarair āśīviṣākārair jvalaj jvalanasaṃnibhaiḥ
  10 sārathiṃ cāsya samare śareṇānataparvaṇā
     vīvyādha bhṛśasaṃkruddhas taṃ ca bhūyas tribhiḥ śaraiḥ
 11 bhīmasenas trisaptatyā sātyakir navabhiḥ śaraiḥ
     dharmarājas tathā ṣaṣṭyā gate śalyaṃ samarpayat
 12 tataḥ śalyo mahārāja nirviddhas tair mahārathaiḥ
     susrāva rudhiraṃ gātrair gairikaṃ parvato yathā
 13 tāṃś ca sarvān maheṣvāsān pañcabhiḥ pañcabhiḥ śaraiḥ
     vivyādha tarasā rājaṃs tad adbhutam ivābhavat
 14 tato 'pareṇa bhallena dharmaputrasya māriṣa
     dhānuś ciccheda samare sājyāṃ sa sumahārathaḥ
 15 athānyad dhanur ādāya dharmaputro mahārathaḥ
     sāśvasūta dhvajarathaṃ śalyaṃ prācchādayac charaiḥ
 16 sac chādyamānaḥ samare dharmaputrasya sāyakaiḥ
     yudhiṣṭhiram athāvidhyad daśabhir niśitaiḥ śaraiḥ
 17 sātyakis tu tataḥ kruddho dharmā putre śarārdite
     madrāṇām adhipaṃ śūraṃ śaraughaiḥ samavārayat
 18 sa sātyakeḥ praciccheda kṣurapreṇa mahad dhanuḥ
     bhīmasenamukhāṃs tāṃś ca tribhis tribhir atāḍayat
 19 tasya kruddho mahārāja sātyakiḥ satyavikramaḥ
     tomaraṃ preṣayām āsa svarṇā daṇḍaṃ mahādhanam
 20 bhīmaseno 'tha nārācaṃ jvalantam iva pannagam
     nakulaḥ samare śaktiṃ sahadevo gadāṃ śubhām
     dharmarājaḥ śataghnīṃ tu jigghāṃsuḥ śalyam āhave
 21 tān āpatata evāśu pañcānāṃ vai bhujacyutān
     sātyakiprahitaṃ śalyo bhallaiś ciccheda tomaram
 22 bhīmena prahitaṃ cāpi śaraṃ kanakabhūṣaṇam
     dvidhā ciccheda samare kṛtahastaḥ pratāpavān
 23 nakula preṣitāṃ śaktiṃ hemadaṇḍāṃ bhayāvahām
     gadāṃ ca sahadevena śaraughaiḥ samavārayat
 24 śarāhyāṃ ca śataghnīṃ tāṃ rājñaś ciccheda bhārata
     paśyatāṃ pāṇḍuputrāṇāṃ siṃhanādaṃ nanāda ca
     nāmṛṣyat taṃ tu śaineyaḥ śatror vijayam āhave
 25 athānyad dhanur ādāya sātyakiḥ krodhamūrchitaḥ
     dvābhyāṃ madreśvaraṃ viddhvā sārathiṃ ca tribhiḥ śaraiḥ
 26 tataḥ śalyo mahārāja sarvāṃs tān daśabhiḥ śaraiḥ
     vivyādha subhṛśaṃ kruddhas tottrair iva mahādvipān
 27 te vāryamāṇāḥ samare madrarājñā mahārathāḥ
     na śekuḥ pramukhe sthātuṃ tasya śatruniṣūdanāḥ
 28 tato duryodhano rājā dṛṣṭvā śalyasya vikramam
     nihatān pāṇḍavān mene pāñcālān atha sṛñjayān
 29 tato rājan mahābāhur bhīmasenaḥ pratāpavān
     saṃtyajya manasā prāṇān madrādhipam ayodhayat
 30 nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ
     parivārya tadā śalyaṃ samantād vyakirañ śaraiḥ
 31 sa caturbhir maheṣvāsaiḥ pāṇḍavānāṃ mahārathaiḥ
     vṛtas tān yodhayām āsā madrarājaḥ pratāpavān
 32 tasya dharmasuto rājan kṣurapreṇa mahāhave
     cakrarakṣaṃ jaghānāśu madrarājasya pārthiva
 33 tasmiṃs tu nihate śūre cakrarakṣe mahārathe
     madrarājo 'tibalavān sainikān āstṛṇoc charaiḥ
 34 samācchannāṃs tatas tāṃs tu rājan vīkṣya sa sainikān
     cintayām āsa samare dharmarājo yudhiṣṭhiraḥ
 35 kathaṃ nu na bhavet satyaṃ tan mādhava vaco mahat
     na hi kruddho raṇe rājā kṣapayeta balaṃ mama
 36 tataḥ saratha nāgāśvāḥ pāṇḍavāḥ paṇḍu pūrvaja
     madreśvaraṃ samāseduḥ pīḍayantaḥ samantataḥ
 37 nānāśastraughabahulāṃ śastravṛṣṭiṃ samutthitām
     vyadhamat samare rājan mahābhrāṇīva mārutaḥ
 38 tataḥ kanakapuṅkhāṃ tāṃ śalya kṣiptāṃ viyad gatām
     śaravṛṣṭim apaśyāma śalabhānām ivātatim
 39 te śarā madrarājena preṣitā raṇamūrdhani
     saṃpatantaḥ sma dṛśyante śalabhānāṃ vrajā iva
 40 madrarājadhanur muktaiḥ śaraiḥ kanakabhūṣaṇaiḥ
     nirantaram ivākāśaṃ saṃbabhūva janādhipa
 41 na pāṇḍavānāṃ nāsmākaṃ tatra kaś cid vyadṛśyata
     bāṇāndha kāre mahati kṛte tatra mahābhaye
 42 madrarājena balinā lāghavāc charavṛṣṭibhiḥ
     loḍyamānaṃ tathā dṛṣṭvā pāṇḍavānāṃ balārṇavam
     vismayaṃ paramaṃ jagmur devagandharvadānavāḥ
 43 sa tu tān sarvato yattāñ śaraiḥ saṃpīḍya māriṣa
     dharmarājam avacchādya siṃhavad vyanadan muhuḥ
 44 te channāḥ samare tena pāṇḍavānāṃ mahārathāḥ
     na śekus taṃ tadā yuddhe pratyudyātaṃ mahāratham
 45 dharmarāja purogās tu bhīmasenamukhā rathāḥ
     na jahuḥ samare śūraṃ śalyam āhavaśobhinam


Next: Chapter 13