Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 53

  1 [स]
      तेषाम अनीकानि बृहद धवजानि; रणे समृद्धानि समागतानि
      गर्जन्ति भेरी निनदॊन्मुखानि; मेघैर यथा मेघगणास तपान्ते
  2 महागजाभ्राकुलम अस्त्रतॊयं; वादित्रनेमी तलशब्दवच च
      हिरण्यचित्रायुध वैद्युतं च; महारथैर आवृतशब्दवच च
  3 तद भीमवेगं रुधिरौघवाहि; खड्गाकुलं कषत्रिय जीव वाहि
      अनार्तवं करूरम अनिष्ट वर्षं; बभूव तत संहरणं परजानाम
  4 रथान ससूतान सहयान गजांश च; सर्वान अरीन मृत्युवशं शरौघैः
      निन्ये हयांश चैव तथा ससादीन; पदातिसंघांश च तथैव पार्थः
  5 कृपः शिखण्डी च रणे समेतौ; दुर्यॊधनं सात्यकिर अभ्यगच्छत
      शरुतश्रवा दरॊणसुतेन सार्धं; युधामन्युश चित्रसेनेन चापि
  6 कर्णस्य पुत्रस तु रथी सुषेणं; समागतः सृञ्जयांश चॊत्तमौजाः
      गान्धारराजं सहदेवः कषुधार्तॊ; महर्षभं सिंह इवाभ्यधावत
  7 शतानीकॊ नाकुलिः कर्ण पुत्रं; युवा युवानं वृषसेनं शरौघैः
      समार्दयत कर्णसुतश च वीरः; पाञ्चालेयं शरवर्षैर अनेकैः
  8 रथर्षभः कृतवर्माणम आर्च्छन; माद्रीपुत्रॊ नकुलश चित्रयॊधी
      पाञ्चालानाम अधिपॊ याज्ञसेनिः; सेनापतिं कर्णम आर्च्छत ससैन्यम
  9 दुःशासनॊ भारत भारती च; संशप्तकानां पृतना समृद्धा
      भीमं रणे शस्त्रभृतां वरिष्ठं; तदा समार्च्छत तम असह्य वेगम
  10 कर्णात्मजं तत्र जघान शूरस; तथाछिन्नच चॊत्तमौजाः परसह्य
     तस्यॊत्तमाङ्गं निपपात भूमौ; जञिनादयद गां निनदेन खं च
 11 सुषेण शीर्षं पतितं पृथिव्यां; विलॊक्य कर्णॊ ऽथ तदार्तरूपः
     करॊधाद धयांस तस्य रथं धवजं च; बाणैः सुधारैर निशितैर नयकृन्तत
 12 स तूत्तमौजा निशितैः पृषत्कैर; विव्याध खड्गेन च भास्वरेण
     पार्ष्णिं हयांश चैव कृपस्य हत्वा; शिखण्डिवाहं स ततॊ ऽभयरॊहत
 13 कृपं तु दृष्ट्वा विरथं रथस्थॊ; नैच्छच छरैस ताडयितुं शिखण्डी
     तं दरौणिर आवार्य रथं कृपं सम; समुज्जह्रे पङ्कगतां यथा गाम
 14 हिरण्यवर्मा निशितैः पृषत्कैस; तवात्मजानाम अनिलात्मजॊ वै
     अतापयत सैन्यम अतीव भीमः; काले शुचौ मध्यगतॊ यथार्कः
  1 [s]
      teṣām anīkāni bṛhad dhvajāni; raṇe samṛddhāni samāgatāni
      garjanti bherī ninadonmukhāni; meghair yathā meghagaṇās tapānte
  2 mahāgajābhrākulam astratoyaṃ; vāditranemī talaśabdavac ca
      hiraṇyacitrāyudha vaidyutaṃ ca; mahārathair āvṛtaśabdavac ca
  3 tad bhīmavegaṃ rudhiraughavāhi; khaḍgākulaṃ kṣatriya jīva vāhi
      anārtavaṃ krūram aniṣṭa varṣaṃ; babhūva tat saṃharaṇaṃ prajānām
  4 rathān sasūtān sahayān gajāṃś ca; sarvān arīn mṛtyuvaśaṃ śaraughaiḥ
      ninye hayāṃś caiva tathā sasādīn; padātisaṃghāṃś ca tathaiva pārthaḥ
  5 kṛpaḥ śikhaṇḍī ca raṇe sametau; duryodhanaṃ sātyakir abhyagacchata
      śrutaśravā droṇasutena sārdhaṃ; yudhāmanyuś citrasenena cāpi
  6 karṇasya putras tu rathī suṣeṇaṃ; samāgataḥ sṛñjayāṃś cottamaujāḥ
      gāndhārarājaṃ sahadevaḥ kṣudhārto; maharṣabhaṃ siṃha ivābhyadhāvat
  7 śatānīko nākuliḥ karṇa putraṃ; yuvā yuvānaṃ vṛṣasenaṃ śaraughaiḥ
      samārdayat karṇasutaś ca vīraḥ; pāñcāleyaṃ śaravarṣair anekaiḥ
  8 ratharṣabhaḥ kṛtavarmāṇam ārcchan; mādrīputro nakulaś citrayodhī
      pāñcālānām adhipo yājñaseniḥ; senāpatiṃ karṇam ārcchat sasainyam
  9 duḥśāsano bhārata bhāratī ca; saṃśaptakānāṃ pṛtanā samṛddhā
      bhīmaṃ raṇe śastrabhṛtāṃ variṣṭhaṃ; tadā samārcchat tam asahya vegam
  10 karṇātmajaṃ tatra jaghāna śūras; tathāchinnac cottamaujāḥ prasahya
     tasyottamāṅgaṃ nipapāta bhūmau; jñinādayad gāṃ ninadena khaṃ ca
 11 suṣeṇa śīrṣaṃ patitaṃ pṛthivyāṃ; vilokya karṇo 'tha tadārtarūpaḥ
     krodhād dhayāṃs tasya rathaṃ dhvajaṃ ca; bāṇaiḥ sudhārair niśitair nyakṛntat
 12 sa tūttamaujā niśitaiḥ pṛṣatkair; vivyādha khaḍgena ca bhāsvareṇa
     pārṣṇiṃ hayāṃś caiva kṛpasya hatvā; śikhaṇḍivāhaṃ sa tato 'bhyarohat
 13 kṛpaṃ tu dṛṣṭvā virathaṃ rathastho; naicchac charais tāḍayituṃ śikhaṇḍī
     taṃ drauṇir āvārya rathaṃ kṛpaṃ sma; samujjahre paṅkagatāṃ yathā gām
 14 hiraṇyavarmā niśitaiḥ pṛṣatkais; tavātmajānām anilātmajo vai
     atāpayat sainyam atīva bhīmaḥ; kāle śucau madhyagato yathārkaḥ


Next: Chapter 54