Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 41

  1 [स]
      तरमाणः पुनः कृष्णः पार्थम अभ्यवदच छनैः
      पश्य कौरव्य राजानम अपयातांश च पाण्डवान
  2 कर्णं पश्य महारङ्गे जवलन्तम इव पावकम
      असौ भीमॊ महेष्वासः संनिवृत्तॊ रणं परति
  3 तम एते ऽनु निवर्तन्ते धृष्टद्युम्नपुरॊगमाः
      पाञ्चालानां सृञ्जयानां पाण्डवानां च यन मुखम
      निवृत्तैश च तथा पार्थैर भग्नं शत्रुबलं महत
  4 कौरवान दरवतॊ हय एष कर्णॊ धारयते ऽरजुन
      अन्तकप्रतिमॊ वेगे शक्रतुल्यपराक्रमः
  5 असौ गच्छति कौरव्य दरौणिर अस्त्रभृतां वरः
      तम एष परद्रुतः संख्ये धृष्टद्युम्नॊ महारथः
  6 सर्वं वयाचष्ट दुर्धर्षॊ वासुदेवः किरीटिने
      ततॊ राजन परादुरासीन महाघॊरॊ महारणः
  7 सिंहनाद रवाश चात्र परादुरासन समागमे
      उभयॊः सेनयॊ राजन मृत्युं कृत्वा निवर्तनम
  1 [s]
      taramāṇaḥ punaḥ kṛṣṇaḥ pārtham abhyavadac chanaiḥ
      paśya kauravya rājānam apayātāṃś ca pāṇḍavān
  2 karṇaṃ paśya mahāraṅge jvalantam iva pāvakam
      asau bhīmo maheṣvāsaḥ saṃnivṛtto raṇaṃ prati
  3 tam ete 'nu nivartante dhṛṣṭadyumnapurogamāḥ
      pāñcālānāṃ sṛñjayānāṃ pāṇḍavānāṃ ca yan mukham
      nivṛttaiś ca tathā pārthair bhagnaṃ śatrubalaṃ mahat
  4 kauravān dravato hy eṣa karṇo dhārayate 'rjuna
      antakapratimo vege śakratulyaparākramaḥ
  5 asau gacchati kauravya drauṇir astrabhṛtāṃ varaḥ
      tam eṣa pradrutaḥ saṃkhye dhṛṣṭadyumno mahārathaḥ
  6 sarvaṃ vyācaṣṭa durdharṣo vāsudevaḥ kirīṭine
      tato rājan prādurāsīn mahāghoro mahāraṇaḥ
  7 siṃhanāda ravāś cātra prādurāsan samāgame
      ubhayoḥ senayo rājan mṛtyuṃ kṛtvā nivartanam


Next: Chapter 42