Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 32

  1 [धृ]
      तथा वयूढेष्व अनीकेषु संसक्तेषु च संजय
      संशप्तकान कथं पार्थॊ गतः कर्णश च पाण्डवान
  2 एतद विस्तरतॊ युद्धं परब्रूहि कुशलॊ हय असि
      न हि तृप्यामि वीराणां शृण्वानॊ विक्रमान रणे
  3 [स]
      तत सथाने समवस्थाप्य परत्यमित्रं महाबलम
      अव्यूहतार्जुनॊ वयूहं पुत्रस्य तव दुर्नये
  4 तत सादिनागकलिलं पदातिरथसंकुलम
      धृष्टद्युम्नमुखैर वयूढम अशॊभत महद बलम
  5 पारावत सवर्णाश्वश चन्द्रादित्य समद्युतिः
      पार्षतः परबभौ धन्वी कालॊ विग्रहवान इव
  6 पार्षतं तव अभि संतस्थुर दरौपदेया युयुत्सवः
      सानुगा भीमवपुशश चन्द्रं तारागणा इव
  7 अथ वयूढेष्व अनीकेषु परेक्ष्य संशप्तकान रणे
      करुद्धॊ ऽरजुनॊ ऽभिदुद्राव वयाक्षिपन गाण्डिवं धनुः
  8 अथ संशप्तकाः पार्थम अभ्यधावन वधैषिणः
      विजये कृतसंकल्पा मृत्युं कृत्वा निवर्तनम
  9 तद अश्वसंघ बहुलं मत्तनागरथाकुलम
      पत्तिमच छूर वीरौघैर दरुतम अर्जुनम आद्रवत
  10 स संप्रहारस तुमुलस तेषाम आसीत किरीटिना
     तस्यैव नः शरुतॊ यादृङ निवातकवचैः सह
 11 रथान अश्वान धवजान नागान पत्तीन रथपतीन अपि
     इषून धनूंषि खड्गांश च चक्राणि च परश्वधान
 12 सायुधान उद्यतान बाहून उद्यतान्य आयुधानि च
     चिच्छेद दविषतां पार्थः शिरांसि च सहस्रशः
 13 तस्मिन सैन्ये महावर्ते पातालावर्त संनिभे
     निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा
 14 स पुरस्ताद अरीन हत्वा पश्चार्धेनॊत्तरेण च
     दक्षिणेन च बीभत्सुः करुद्धॊ रुद्रः पशून इव
 15 अथ पाञ्चाल चेदीनां सृञ्जयानां च मारिष
     तवदीयैः सह संग्राम आसीत परमदारुणः
 16 कृपश च कृतवर्मा च शकुनिश चापि सौबलः
     हृष्टसेनाः सुसंरब्धा रथानीकैः परहारिणः
 17 कॊसलैः काशिमत्स्यैश च कारूषैः केकयैर अपि
     शूरसेनैः शूर वीरैर युयुधुर युद्धदुर्मदाः
 18 तेषाम अन्तकरं युद्धं देहपाप्म परणाशनम
     शूद्र विट कषत्रवीराणां धर्म्यं सवर्ग्यं यशः करम
 19 दुर्यॊधनॊ ऽपि सहितॊ भरातृभिर भरतर्षभ
     गुप्तः कुरुप्रवीरैश च मद्राणां च महारथैः
 20 पाण्डवैः सहपाञ्चालैश चेदिभिः सात्यकेन च
     युध्यमानं रणे कर्णं कुरुवीरॊ ऽभयपालयत
 21 कर्णॊ ऽपि निशितैर बाणैर विनिहत्य महाचमूम
     परमृद्य च रथश्रेष्ठान युधिष्ठिरम अपीडयत
 22 विपत्रायुध देहासून कृत्वा शत्रून सहस्रशः
     युक्त्वा सवर्गयशॊभ्यां च सवेभ्यॊ मुदम उदावहत
 23 [धृ]
     यत तत परविश्य पार्थानां सेनां कुर्वञ जनक्षयम
     कर्णॊ राजानम अभ्यर्च्छत तन ममाचक्ष्व संजय
 24 के च परवीराः पार्थानां युधि कर्णम अवारयन
     कांश च परमथ्याधिरथिर युधिष्ठिरम अपीडयत
 25 [स]
     धृष्टद्युम्नमुखान पार्थान दृष्ट्वा कर्णॊ वयवस्थितान
     समभ्यधावत तवरितः पाञ्चालाञ शत्रुकर्शनः
 26 तं तूर्णम अभिधावन्तं पाञ्चाला जितकाशिनः
     परत्युद्ययुर महाराज हंसा इव महार्णवम
 27 ततः शङ्खसहस्राणां निस्वनॊ हृदयंगमः
     परादुरासीद उभयतॊ भेरीशब्दश च दारुणः
 28 नाना वादित्रनादश च दविपाश्वरथनिस्वनः
     सिंहनादश च वीराणाम अभवद दारुणस तदा
 29 साद्रि दरुमार्णवा भूमिः सवाताम्बुदम अम्बरम
     सार्केन्दु गरहनक्षत्रा दयौश च वयक्तं वयघूर्णत
 30 अति भूतानि तं शब्दं मेनिरे ऽति च विव्यथुः
     यानि चाप्लव सत्त्वानि परायस तानि मृतानि च
 31 अथ कर्णॊ भृशं करुद्धः शीघ्रम अस्त्रम उदीरयन
     जघान पाण्डवीं सेनाम आसुरीं मघवान इव
 32 स पाण्डवरथांस तूर्णं परविश्य विसृजञ शरान
     परभद्रकाणां परवरान अहनत सप्त सप्ततिम
 33 ततः सुपुङ्खैर निशितै रथश्रेष्ठॊ रथेषुभिः
     अवधीत पञ्चविंशत्या पाञ्चालान पञ्चविंशतिम
 34 सुवर्णपुङ्खैर नाराचैः परकायविदारणैः
     चेदिकान अवधीद वीरः शतशॊ ऽथ सहस्रशः
 35 तं तथा समरे कर्म कुर्वाणम अतिमानुषम
     परिवव्रुर महाराज पाञ्चालानां रथव्रजाः
 36 ततः संधाय विशिखान पञ्च भारत दुःसहान
     पाञ्चालान अवधीत पञ्च कर्णॊ वैकर्तनॊ वृषः
 37 भानुदेवं चित्रसेनं सेना बिन्दुं च भारत
     तपनं शूरसेनं च पाञ्चालान अवधीद रणे
 38 पाञ्चालेषु च शूरेषु वध्यमानेषु सायकैः
     हाहाकारॊ महान आसीत पाञ्चालानां महाहवे
 39 तेषां संकीर्यमाणानां हाहाकारकृता दिशः
     पुनर एव च तान कर्णॊ जघानाशु पतत्रिभिः
 40 चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ
     सुषेणः सत्यसेनश च तयक्त्वा पराणान अयुध्यताम
 41 पृष्ठगॊपस तु कर्णस्य जयेष्ठः पुत्रॊ महारथः
     वृषसेनः सवयं कर्णं पृष्ठतः पर्यपालयत
 42 धृष्टद्युम्नः सात्यकिश च दरौपदेया वृकॊदरः
     जनमेजयः शिखण्डी च परवीराश च परभद्रकाः
 43 चेदिकेकयपाञ्चाला यमौ मत्स्याश च दंशिताः
     समभ्यधावन राधेयं जिघांसन्तः परहारिणः
 44 त एनं विविधैः शस्त्रैः शरधाराभिर एव च
     अभ्यवर्षन विमृद्नन्तः परावृषीवाम्बुदा गिरिम
 45 पितरं तु परीप्सन्तः कर्ण पुत्राः परहारिणः
     तवदीयाश चापरे राजन वीरा वीरान अवारयन
 46 सुषेणॊ भीमसेनस्य छित्त्वा भल्लेन कार्मुकम
     नाराचैः सप्तभिर विद्ध्वा हृदि भीमं ननाद ह
 47 अथान्यद धनुर आदाय सुदृढं भीमविक्रमः
     सज्यं वृकॊदरः कृत्वा सुषेणस्याच्छिनद धनुः
 48 विव्याध चैनं नवभिः करुद्धॊ नृत्यन्न इवेषुभिः
     कर्णं च तूर्णं विव्याध तरिसप्तत्या शितैः शरैः
 49 सत्यसेनं च दशभिः साश्वसूतध्वजायुधम
     पश्यतां सुहृदां मध्ये कर्ण पुत्रम अपातयत
 50 कषुरप्र णुन्नं तत तस्य शिरश चन्द्रनिभाननम
     शुभदर्शनम एवासीन नालभ्रष्टम इवाम्बुजम
 51 हत्वा कर्णसुतं भीमस तावकान पुनर आर्दयत
     कृप हार्दिक्ययॊश छित्त्वा चापे ताव अप्य अथार्दयत
 52 दुःशासनं तरिभिर विद्ध्वा शकुनिं षड्भिर आयसैः
     उलूकं च पतत्रिं च चकार विरथाव उभौ
 53 हे सुषेण हतॊ ऽसीति बरुवन्न आदत्त सायकम
     तम अस्य कर्णश चिच्छेद तरिभिश चैनम अताडयत
 54 अथान्यम अपि जग्राह सुपर्वाणं सुतेजनम
     सुषेणायासृजद भीमस तम अप्य अस्याच्छिनद वृषः
 55 पुनः कर्णस तरिसप्तत्या भीमसेनं रथेषुभिः
     पुत्रं परीप्सन विव्याध करूरं करूरैर जिघांसया
 56 सुषेणस तु धनुर गृह्य भारसाधनम उत्तमम
     नकुलं पञ्चभिर बाणैर बाह्वॊर उरसि चार्दयत
 57 नकुलस तं तु विंशत्या विद्ध्वा भारसहैर दृढैः
     ननाद बलवन नादं कर्णस्य भयम आदधत
 58 तं सुषेणॊ महाराज विद्ध्वा दशभिर आशुगैः
     चिच्छेद च धनुः शीघ्रं कषुरप्रेण महारथः
 59 अथान्यद धनुर आदाय नकुलः करॊधमूर्च्छितः
     सुषेणं बहुभिर बाणैर वारयाम आस संयुगे
 60 स तु बाणैर दिशॊ राजन्न आच्छाद्य परवीरहा
     आजघ्ने सारथिं चास्य सुषेणं च ततस तरिभिः
     चिच्छेद चास्य सुदृढं धनुर भल्लैस तरिभिस तरिधा
 61 अथान्यद धनुर आदाय सुषेणः करॊधमूर्छितः
     अविध्यन नकुलं षष्ट्या सहदेवं च सप्तभिः
 62 तद युद्धं सुमहद घॊरम आसीद देवासुरॊपमम
     निघ्नतां सायकैस तूर्णम अन्यॊन्यस्य वधं परति
 63 सात्यकिर वृषसेनस्य हत्वा सूतं तरिभिः शरैः
     धनुश चिच्छेद भल्लेन जघानाश्वांश च सप्तभिः
     धवजम एकेषुणॊन्मथ्य तरिभिस तं हृद्य अताडयत
 64 अथावसन्नः सवरथे मुहूर्तात पुनर उत्थितः
     अथॊ जिघांसुः शैनेयं खड्गचर्म भृद अभ्ययात
 65 तस्य चाप्लवतः शीघ्रं वृषसेनस्य सात्यकिः
     वराहकर्णैर दशभिर अविध्यद असि चर्मणी
 66 दुःशासनस तु तं दृष्ट्वा विरथं वयायुधं कृतम
     आरॊप्य सवरथे तूर्णम अपॊवाह रथान्तरम
 67 अथान्यं रथम आस्थाय वृषसेनॊ महारथः
     कर्णस्य युधि दुर्धर्षः पुनः पृष्ठम अपालयत
 68 दुःशासनं तु शैनेयॊ नवैर नवभिर आशुगैः
     विसूताश्वरथं कृत्वा ललाडे तरिभिर आर्पयत
 69 स तव अन्यं रथम आस्थाय विधिवत कल्पितं पुनः
     युयुधे पाण्डुभिः सार्धं कर्णस्याप्याययन बलम
 70 धृष्टद्युम्नस ततः कर्णम अविध्यद दशभिः शरैः
     दरौपदेयास तरिसप्तत्या युयुधानस तु सप्तभिः
 71 भीमसेनश चतुःषष्ट्या सहदेवश च पञ्चभिः
     नकुलस तरिंशता बाणैः शतानीकश च सप्तभिः
     शिखण्डी दशभिर वीरॊ धर्मराजः शतेन तु
 72 एते चान्ये च राजेन्द्र परवीरा जय गृद्धिनः
     अभ्यर्दयन महेष्वासं सूतपुत्रं महामृधे
 73 तान सूतपुत्रॊ विशिखैर दशभिर दशभिः शितैः
     रथे चारु चरन वीरः पत्यविध्यद अरिंदमः
 74 तत्रास्त्र वीर्यं कर्णस्य लाघवं च महात्मनः
     अपश्याम महाराज तद अद्भुतम इवाभवत
 75 न हय आददानं ददृशुः संदधानं च सायकान
     विमुञ्चन्तं च संरम्भाद ददृशुस ते महारथम
 76 दयौर वियद भूर दिशश चाशु परणुन्ना निशितैः शरैः
     अरुणाभ्रावृताकारं तस्मिन देशे बभौ वियत
 77 नृत्यन्न इव हि राधेयश चापहस्तः परतापवान
     यैर विद्धः परत्यविध्यत तान एकैकं तरिगुणैः शरैः
 78 दशभिर दशभिश चैनान पुनर विद्ध्वा ननाद ह
     साश्वसूत धवजच छत्रास ततस ते विवरं ददुः
 79 तान परमृद्नन महेष्वासान राधेयः शरवृष्टिभिः
     राजानीकम असंबाधं पराविशच छत्रुकर्शनः
 80 स रथांस तरिशतान हत्वा चेदीनाम अनिवर्तिनाम
     राधेयॊ निशितैर बाणैर ततॊ ऽभयार्च्छद युधिष्ठिरम
 81 ततस ते पाण्डवा राजञ शिखण्डी च ससात्यकिः
     राधेयात परिरक्षन्तॊ राजानं पर्यवारयन
 82 तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे
     यत्ताः सेना महेष्वासाः पर्यरक्षन्त सर्वशः
 83 नाना वादित्रघॊषाश च परादुरासन विशां पते
     सिंहनादश च संजज्ञे शूराणाम अनिवर्तिनाम
 84 ततः पुनः समाजग्मुर अभीताः कुरुपाण्डवाः
     युधिष्ठिर मुखाः पार्थाः सूतपुत्र मुखा वयम
  1 [dhṛ]
      tathā vyūḍheṣv anīkeṣu saṃsakteṣu ca saṃjaya
      saṃśaptakān kathaṃ pārtho gataḥ karṇaś ca pāṇḍavān
  2 etad vistarato yuddhaṃ prabrūhi kuśalo hy asi
      na hi tṛpyāmi vīrāṇāṃ śṛṇvāno vikramān raṇe
  3 [s]
      tat sthāne samavasthāpya pratyamitraṃ mahābalam
      avyūhatārjuno vyūhaṃ putrasya tava durnaye
  4 tat sādināgakalilaṃ padātirathasaṃkulam
      dhṛṣṭadyumnamukhair vyūḍham aśobhata mahad balam
  5 pārāvata savarṇāśvaś candrāditya samadyutiḥ
      pārṣataḥ prababhau dhanvī kālo vigrahavān iva
  6 pārṣataṃ tv abhi saṃtasthur draupadeyā yuyutsavaḥ
      sānugā bhīmavapuśaś candraṃ tārāgaṇā iva
  7 atha vyūḍheṣv anīkeṣu prekṣya saṃśaptakān raṇe
      kruddho 'rjuno 'bhidudrāva vyākṣipan gāṇḍivaṃ dhanuḥ
  8 atha saṃśaptakāḥ pārtham abhyadhāvan vadhaiṣiṇaḥ
      vijaye kṛtasaṃkalpā mṛtyuṃ kṛtvā nivartanam
  9 tad aśvasaṃgha bahulaṃ mattanāgarathākulam
      pattimac chūra vīraughair drutam arjunam ādravat
  10 sa saṃprahāras tumulas teṣām āsīt kirīṭinā
     tasyaiva naḥ śruto yādṛṅ nivātakavacaiḥ saha
 11 rathān aśvān dhvajān nāgān pattīn rathapatīn api
     iṣūn dhanūṃṣi khaḍgāṃś ca cakrāṇi ca paraśvadhān
 12 sāyudhān udyatān bāhūn udyatāny āyudhāni ca
     ciccheda dviṣatāṃ pārthaḥ śirāṃsi ca sahasraśaḥ
 13 tasmin sainye mahāvarte pātālāvarta saṃnibhe
     nimagnaṃ taṃ rathaṃ matvā neduḥ saṃśaptakā mudā
 14 sa purastād arīn hatvā paścārdhenottareṇa ca
     dakṣiṇena ca bībhatsuḥ kruddho rudraḥ paśūn iva
 15 atha pāñcāla cedīnāṃ sṛñjayānāṃ ca māriṣa
     tvadīyaiḥ saha saṃgrāma āsīt paramadāruṇaḥ
 16 kṛpaś ca kṛtavarmā ca śakuniś cāpi saubalaḥ
     hṛṣṭasenāḥ susaṃrabdhā rathānīkaiḥ prahāriṇaḥ
 17 kosalaiḥ kāśimatsyaiś ca kārūṣaiḥ kekayair api
     śūrasenaiḥ śūra vīrair yuyudhur yuddhadurmadāḥ
 18 teṣām antakaraṃ yuddhaṃ dehapāpma praṇāśanam
     śūdra viṭ kṣatravīrāṇāṃ dharmyaṃ svargyaṃ yaśaḥ karam
 19 duryodhano 'pi sahito bhrātṛbhir bharatarṣabha
     guptaḥ kurupravīraiś ca madrāṇāṃ ca mahārathaiḥ
 20 pāṇḍavaiḥ sahapāñcālaiś cedibhiḥ sātyakena ca
     yudhyamānaṃ raṇe karṇaṃ kuruvīro 'bhyapālayat
 21 karṇo 'pi niśitair bāṇair vinihatya mahācamūm
     pramṛdya ca rathaśreṣṭhān yudhiṣṭhiram apīḍayat
 22 vipatrāyudha dehāsūn kṛtvā śatrūn sahasraśaḥ
     yuktvā svargayaśobhyāṃ ca svebhyo mudam udāvahat
 23 [dhṛ]
     yat tat praviśya pārthānāṃ senāṃ kurvañ janakṣayam
     karṇo rājānam abhyarcchat tan mamācakṣva saṃjaya
 24 ke ca pravīrāḥ pārthānāṃ yudhi karṇam avārayan
     kāṃś ca pramathyādhirathir yudhiṣṭhiram apīḍayat
 25 [s]
     dhṛṣṭadyumnamukhān pārthān dṛṣṭvā karṇo vyavasthitān
     samabhyadhāvat tvaritaḥ pāñcālāñ śatrukarśanaḥ
 26 taṃ tūrṇam abhidhāvantaṃ pāñcālā jitakāśinaḥ
     pratyudyayur mahārāja haṃsā iva mahārṇavam
 27 tataḥ śaṅkhasahasrāṇāṃ nisvano hṛdayaṃgamaḥ
     prādurāsīd ubhayato bherīśabdaś ca dāruṇaḥ
 28 nānā vāditranādaś ca dvipāśvarathanisvanaḥ
     siṃhanādaś ca vīrāṇām abhavad dāruṇas tadā
 29 sādri drumārṇavā bhūmiḥ savātāmbudam ambaram
     sārkendu grahanakṣatrā dyauś ca vyaktaṃ vyaghūrṇata
 30 ati bhūtāni taṃ śabdaṃ menire 'ti ca vivyathuḥ
     yāni cāplava sattvāni prāyas tāni mṛtāni ca
 31 atha karṇo bhṛśaṃ kruddhaḥ śīghram astram udīrayan
     jaghāna pāṇḍavīṃ senām āsurīṃ maghavān iva
 32 sa pāṇḍavarathāṃs tūrṇaṃ praviśya visṛjañ śarān
     prabhadrakāṇāṃ pravarān ahanat sapta saptatim
 33 tataḥ supuṅkhair niśitai rathaśreṣṭho ratheṣubhiḥ
     avadhīt pañcaviṃśatyā pāñcālān pañcaviṃśatim
 34 suvarṇapuṅkhair nārācaiḥ parakāyavidāraṇaiḥ
     cedikān avadhīd vīraḥ śataśo 'tha sahasraśaḥ
 35 taṃ tathā samare karma kurvāṇam atimānuṣam
     parivavrur mahārāja pāñcālānāṃ rathavrajāḥ
 36 tataḥ saṃdhāya viśikhān pañca bhārata duḥsahān
     pāñcālān avadhīt pañca karṇo vaikartano vṛṣaḥ
 37 bhānudevaṃ citrasenaṃ senā binduṃ ca bhārata
     tapanaṃ śūrasenaṃ ca pāñcālān avadhīd raṇe
 38 pāñcāleṣu ca śūreṣu vadhyamāneṣu sāyakaiḥ
     hāhākāro mahān āsīt pāñcālānāṃ mahāhave
 39 teṣāṃ saṃkīryamāṇānāṃ hāhākārakṛtā diśaḥ
     punar eva ca tān karṇo jaghānāśu patatribhiḥ
 40 cakrarakṣau tu karṇasya putrau māriṣa durjayau
     suṣeṇaḥ satyasenaś ca tyaktvā prāṇān ayudhyatām
 41 pṛṣṭhagopas tu karṇasya jyeṣṭhaḥ putro mahārathaḥ
     vṛṣasenaḥ svayaṃ karṇaṃ pṛṣṭhataḥ paryapālayat
 42 dhṛṣṭadyumnaḥ sātyakiś ca draupadeyā vṛkodaraḥ
     janamejayaḥ śikhaṇḍī ca pravīrāś ca prabhadrakāḥ
 43 cedikekayapāñcālā yamau matsyāś ca daṃśitāḥ
     samabhyadhāvan rādheyaṃ jighāṃsantaḥ prahāriṇaḥ
 44 ta enaṃ vividhaiḥ śastraiḥ śaradhārābhir eva ca
     abhyavarṣan vimṛdnantaḥ prāvṛṣīvāmbudā girim
 45 pitaraṃ tu parīpsantaḥ karṇa putrāḥ prahāriṇaḥ
     tvadīyāś cāpare rājan vīrā vīrān avārayan
 46 suṣeṇo bhīmasenasya chittvā bhallena kārmukam
     nārācaiḥ saptabhir viddhvā hṛdi bhīmaṃ nanāda ha
 47 athānyad dhanur ādāya sudṛḍhaṃ bhīmavikramaḥ
     sajyaṃ vṛkodaraḥ kṛtvā suṣeṇasyācchinad dhanuḥ
 48 vivyādha cainaṃ navabhiḥ kruddho nṛtyann iveṣubhiḥ
     karṇaṃ ca tūrṇaṃ vivyādha trisaptatyā śitaiḥ śaraiḥ
 49 satyasenaṃ ca daśabhiḥ sāśvasūtadhvajāyudham
     paśyatāṃ suhṛdāṃ madhye karṇa putram apātayat
 50 kṣurapra ṇunnaṃ tat tasya śiraś candranibhānanam
     śubhadarśanam evāsīn nālabhraṣṭam ivāmbujam
 51 hatvā karṇasutaṃ bhīmas tāvakān punar ārdayat
     kṛpa hārdikyayoś chittvā cāpe tāv apy athārdayat
 52 duḥśāsanaṃ tribhir viddhvā śakuniṃ ṣaḍbhir āyasaiḥ
     ulūkaṃ ca patatriṃ ca cakāra virathāv ubhau
 53 he suṣeṇa hato 'sīti bruvann ādatta sāyakam
     tam asya karṇaś ciccheda tribhiś cainam atāḍayat
 54 athānyam api jagrāha suparvāṇaṃ sutejanam
     suṣeṇāyāsṛjad bhīmas tam apy asyācchinad vṛṣaḥ
 55 punaḥ karṇas trisaptatyā bhīmasenaṃ ratheṣubhiḥ
     putraṃ parīpsan vivyādha krūraṃ krūrair jighāṃsayā
 56 suṣeṇas tu dhanur gṛhya bhārasādhanam uttamam
     nakulaṃ pañcabhir bāṇair bāhvor urasi cārdayat
 57 nakulas taṃ tu viṃśatyā viddhvā bhārasahair dṛḍhaiḥ
     nanāda balavan nādaṃ karṇasya bhayam ādadhat
 58 taṃ suṣeṇo mahārāja viddhvā daśabhir āśugaiḥ
     ciccheda ca dhanuḥ śīghraṃ kṣurapreṇa mahārathaḥ
 59 athānyad dhanur ādāya nakulaḥ krodhamūrcchitaḥ
     suṣeṇaṃ bahubhir bāṇair vārayām āsa saṃyuge
 60 sa tu bāṇair diśo rājann ācchādya paravīrahā
     ājaghne sārathiṃ cāsya suṣeṇaṃ ca tatas tribhiḥ
     ciccheda cāsya sudṛḍhaṃ dhanur bhallais tribhis tridhā
 61 athānyad dhanur ādāya suṣeṇaḥ krodhamūrchitaḥ
     avidhyan nakulaṃ ṣaṣṭyā sahadevaṃ ca saptabhiḥ
 62 tad yuddhaṃ sumahad ghoram āsīd devāsuropamam
     nighnatāṃ sāyakais tūrṇam anyonyasya vadhaṃ prati
 63 sātyakir vṛṣasenasya hatvā sūtaṃ tribhiḥ śaraiḥ
     dhanuś ciccheda bhallena jaghānāśvāṃś ca saptabhiḥ
     dhvajam ekeṣuṇonmathya tribhis taṃ hṛdy atāḍayat
 64 athāvasannaḥ svarathe muhūrtāt punar utthitaḥ
     atho jighāṃsuḥ śaineyaṃ khaḍgacarma bhṛd abhyayāt
 65 tasya cāplavataḥ śīghraṃ vṛṣasenasya sātyakiḥ
     varāhakarṇair daśabhir avidhyad asi carmaṇī
 66 duḥśāsanas tu taṃ dṛṣṭvā virathaṃ vyāyudhaṃ kṛtam
     āropya svarathe tūrṇam apovāha rathāntaram
 67 athānyaṃ ratham āsthāya vṛṣaseno mahārathaḥ
     karṇasya yudhi durdharṣaḥ punaḥ pṛṣṭham apālayat
 68 duḥśāsanaṃ tu śaineyo navair navabhir āśugaiḥ
     visūtāśvarathaṃ kṛtvā lalāḍe tribhir ārpayat
 69 sa tv anyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ
     yuyudhe pāṇḍubhiḥ sārdhaṃ karṇasyāpyāyayan balam
 70 dhṛṣṭadyumnas tataḥ karṇam avidhyad daśabhiḥ śaraiḥ
     draupadeyās trisaptatyā yuyudhānas tu saptabhiḥ
 71 bhīmasenaś catuḥṣaṣṭyā sahadevaś ca pañcabhiḥ
     nakulas triṃśatā bāṇaiḥ śatānīkaś ca saptabhiḥ
     śikhaṇḍī daśabhir vīro dharmarājaḥ śatena tu
 72 ete cānye ca rājendra pravīrā jaya gṛddhinaḥ
     abhyardayan maheṣvāsaṃ sūtaputraṃ mahāmṛdhe
 73 tān sūtaputro viśikhair daśabhir daśabhiḥ śitaiḥ
     rathe cāru caran vīraḥ patyavidhyad ariṃdamaḥ
 74 tatrāstra vīryaṃ karṇasya lāghavaṃ ca mahātmanaḥ
     apaśyāma mahārāja tad adbhutam ivābhavat
 75 na hy ādadānaṃ dadṛśuḥ saṃdadhānaṃ ca sāyakān
     vimuñcantaṃ ca saṃrambhād dadṛśus te mahāratham
 76 dyaur viyad bhūr diśaś cāśu praṇunnā niśitaiḥ śaraiḥ
     aruṇābhrāvṛtākāraṃ tasmin deśe babhau viyat
 77 nṛtyann iva hi rādheyaś cāpahastaḥ pratāpavān
     yair viddhaḥ pratyavidhyat tān ekaikaṃ triguṇaiḥ śaraiḥ
 78 daśabhir daśabhiś cainān punar viddhvā nanāda ha
     sāśvasūta dhvajac chatrās tatas te vivaraṃ daduḥ
 79 tān pramṛdnan maheṣvāsān rādheyaḥ śaravṛṣṭibhiḥ
     rājānīkam asaṃbādhaṃ prāviśac chatrukarśanaḥ
 80 sa rathāṃs triśatān hatvā cedīnām anivartinām
     rādheyo niśitair bāṇair tato 'bhyārcchad yudhiṣṭhiram
 81 tatas te pāṇḍavā rājañ śikhaṇḍī ca sasātyakiḥ
     rādheyāt parirakṣanto rājānaṃ paryavārayan
 82 tathaiva tāvakāḥ sarve karṇaṃ durvāraṇaṃ raṇe
     yattāḥ senā maheṣvāsāḥ paryarakṣanta sarvaśaḥ
 83 nānā vāditraghoṣāś ca prādurāsan viśāṃ pate
     siṃhanādaś ca saṃjajñe śūrāṇām anivartinām
 84 tataḥ punaḥ samājagmur abhītāḥ kurupāṇḍavāḥ
     yudhiṣṭhira mukhāḥ pārthāḥ sūtaputra mukhā vayam


Next: Chapter 33