Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 20

  1 [धृ]
      अतितीव्राणि दुःखानि दुःसहानि बहूनि च
      तवाहं संजयाश्रौषं पुत्राणां मम संक्षयम
  2 तथा तु मे कथयसे यथा युद्धं तु वर्तते
      न सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः
  3 दुर्यॊधनस तु विरथः कृतस तत्र महारणे
      धर्मपुत्रः कथं चक्रे तस्मिन वा नृपतिः कथम
  4 अपराह्णे कथं युद्धम अभवल लॊम हार्षणम
      तन ममाचक्ष्व तत्त्वेन कुशलॊ हय असि संजय
  5 [स]
      संसक्तेषु च सैन्येषु युध्यमानेषु भागशः
      रथम अन्यं समास्थाय पुत्रस तव विशां पते
  6 करॊधेन महताविष्टः सविषॊ भुजगॊ यथा
      दुर्यॊधनस तु दृष्ट्वा वै धर्मराजं युधिष्ठिरम
      उवाच सूत तवरितं याहि याहीति भारत
  7 अत्र मां परापय कषिप्रं सारथे यत्र पाण्डवः
      धरियमाणेन छत्रेण राजा राजति दंशितः
  8 ससूतश चॊदितॊ राज्ञा राज्ञः सयन्दनम उत्तमम
      युधिष्ठिरस्याभिमुखं परेषयाम आस संयुगे
  9 ततॊ युधिष्ठिरः करुद्धः परमत्त इव सद गवः
      सारथिं चॊदयाम आस याहि यत्र सुयॊधनः
  10 तौ समाजग्मतुर वीरौ भरातरौ रथसात्तमौ
     समेत्य च महावीर्यौ संनद्धौ युद्धदुर्मदौ
     ततक्षतुर महेष्वासौ शरैर अन्यॊन्यम आहवे
 11 ततॊ दुर्यॊधनॊ राजा धर्मशीलस्य मारिष
     शिलाशितेन भल्लेन धनुश चिच्छेद संयुगे
     तं नामृष्यत संक्रुद्धॊ वयवसायं युधिष्ठिरः
 12 अपविध्य धनुश छिन्नं करॊधसंरक्तलॊचनः
     अन्यत कार्मुकम आदाय धर्मपुत्रश चमूमुखे
 13 दुर्यॊधनस्य चिच्छेद धवजं कार्मुकम एव च
     अथान्यद धनुर आदाय परत्यविध्यत पाण्डवम
 14 ताव अन्यॊन्यं सुसंरब्धौ शरवर्षाण्य अमुञ्चताम
     सिंहाव इव सुसंक्रुद्धौ परस्परजिगीषया
 15 अन्यॊन्यं जघ्नतुश चैव नर्दमानौ वृषाव इव
     अन्यॊन्यं परेक्षमाणौ च चेरतुस तौ महारथौ
 16 ततः पूर्णायतॊत्सृष्टैर अन्यॊन्यं सुकृतव्रणौ
     विरेजतुर महाराज पुष्टिताव इव किंशुकौ
 17 ततॊ राजन परतिभयान सिंहनादान मुहुर मुहुः
     तलयॊश च तथा शब्दान धनुषॊश च महाहवे
 18 शङ्खशब्दरवांश चैव चक्रतुस तौ रथॊत्तमौ
     अन्यॊन्यं च महाराज पीडयां चक्रतुर भृशम
 19 ततॊ युधिष्ठिरॊ राजा तव पुत्रं तरिभिः शरैः
     आजघानॊरसि करुद्धॊ वज्रवेगॊ दुरासदः
 20 परतिविव्याध तं तूर्णं तव पुत्रॊ महीपतिम
     पञ्चभिर निशितैर बाणैर हेमपुङ्खैः शिलाशितैः
 21 ततॊ दुर्यॊधनॊ राजा शक्तिं चिक्षेप भारत
     सर्वपारशवीं तीक्ष्णां महॊल्का परतिमां तदा
 22 ताम आपतन्तीं सहसा धर्मराजः शिलाशितैः
     तरिभिश चिच्छेद सहसा तं च विव्याध सप्तभिः
 23 निपपात ततः साथ हेमदण्डा महाघना
     निपतन्ती महॊल्केव वयराजच छिखि संनिभा
 24 शक्तिं विनिहतां दृष्ट्वा पुत्रस तव विशां पते
     नवभिर निशितैर भल्लैर निजघान युधिष्ठिरम
 25 सॊ ऽतिविद्धॊ बलवताम अग्रणीः शत्रुतापनः
     दुर्यॊधनं समुद्दिश्य बाणं जग्राह सत्वरः
 26 समाधत्त च तं बाणं धनुष्य उग्रं महाबलः
     चिक्षेप च ततॊ राजा राज्ञः करुद्धः पराक्रमी
 27 स तु बाणः समासाद्य तव पुत्रं महारथम
     वयमॊहयत राजानं धरणीं च जगाम ह
 28 ततॊ दुर्यॊधनः करुद्धॊ गदाम उद्यम्य वेगितः
     विधित्सुः कलहस्यान्तम अभिदुद्राव पाण्डवम
 29 तम आलक्ष्यॊद्यत गदं दण्डहस्तम इवान्तकम
     धर्मराजॊ महाशक्तिं पराहिणॊत तव सूनवे
     दीप्यमानां महावेगां महॊल्कां जवलिताम इव
 30 रथस्थः स तया विद्धॊ वर्म भित्त्वा महाहवे
     भृशं संविग्नहृदयः पपात च मुमॊह च
 31 ततस तवरितम आगत्य कृतवर्मा तवात्मजम
     परत्यपद्यत राजानं मग्नं वै वयसनार्णवे
 32 भीमॊ ऽपि महतीं गृह्य गदां हेमपरिष्कृताम
     अभिदुद्राव वेगेन कृतवर्माणम आहवे
     एवं तद अभवद युद्धं तवदीयानां परैः सह
  1 [dhṛ]
      atitīvrāṇi duḥkhāni duḥsahāni bahūni ca
      tavāhaṃ saṃjayāśrauṣaṃ putrāṇāṃ mama saṃkṣayam
  2 tathā tu me kathayase yathā yuddhaṃ tu vartate
      na santi sūta kauravyā iti me naiṣṭhikī matiḥ
  3 duryodhanas tu virathaḥ kṛtas tatra mahāraṇe
      dharmaputraḥ kathaṃ cakre tasmin vā nṛpatiḥ katham
  4 aparāhṇe kathaṃ yuddham abhaval loma hārṣaṇam
      tan mamācakṣva tattvena kuśalo hy asi saṃjaya
  5 [s]
      saṃsakteṣu ca sainyeṣu yudhyamāneṣu bhāgaśaḥ
      ratham anyaṃ samāsthāya putras tava viśāṃ pate
  6 krodhena mahatāviṣṭaḥ saviṣo bhujago yathā
      duryodhanas tu dṛṣṭvā vai dharmarājaṃ yudhiṣṭhiram
      uvāca sūta tvaritaṃ yāhi yāhīti bhārata
  7 atra māṃ prāpaya kṣipraṃ sārathe yatra pāṇḍavaḥ
      dhriyamāṇena chatreṇa rājā rājati daṃśitaḥ
  8 sasūtaś codito rājñā rājñaḥ syandanam uttamam
      yudhiṣṭhirasyābhimukhaṃ preṣayām āsa saṃyuge
  9 tato yudhiṣṭhiraḥ kruddhaḥ pramatta iva sad gavaḥ
      sārathiṃ codayām āsa yāhi yatra suyodhanaḥ
  10 tau samājagmatur vīrau bhrātarau rathasāttamau
     sametya ca mahāvīryau saṃnaddhau yuddhadurmadau
     tatakṣatur maheṣvāsau śarair anyonyam āhave
 11 tato duryodhano rājā dharmaśīlasya māriṣa
     śilāśitena bhallena dhanuś ciccheda saṃyuge
     taṃ nāmṛṣyata saṃkruddho vyavasāyaṃ yudhiṣṭhiraḥ
 12 apavidhya dhanuś chinnaṃ krodhasaṃraktalocanaḥ
     anyat kārmukam ādāya dharmaputraś camūmukhe
 13 duryodhanasya ciccheda dhvajaṃ kārmukam eva ca
     athānyad dhanur ādāya pratyavidhyata pāṇḍavam
 14 tāv anyonyaṃ susaṃrabdhau śaravarṣāṇy amuñcatām
     siṃhāv iva susaṃkruddhau parasparajigīṣayā
 15 anyonyaṃ jaghnatuś caiva nardamānau vṛṣāv iva
     anyonyaṃ prekṣamāṇau ca ceratus tau mahārathau
 16 tataḥ pūrṇāyatotsṛṣṭair anyonyaṃ sukṛtavraṇau
     virejatur mahārāja puṣṭitāv iva kiṃśukau
 17 tato rājan pratibhayān siṃhanādān muhur muhuḥ
     talayoś ca tathā śabdān dhanuṣoś ca mahāhave
 18 śaṅkhaśabdaravāṃś caiva cakratus tau rathottamau
     anyonyaṃ ca mahārāja pīḍayāṃ cakratur bhṛśam
 19 tato yudhiṣṭhiro rājā tava putraṃ tribhiḥ śaraiḥ
     ājaghānorasi kruddho vajravego durāsadaḥ
 20 prativivyādha taṃ tūrṇaṃ tava putro mahīpatim
     pañcabhir niśitair bāṇair hemapuṅkhaiḥ śilāśitaiḥ
 21 tato duryodhano rājā śaktiṃ cikṣepa bhārata
     sarvapāraśavīṃ tīkṣṇāṃ maholkā pratimāṃ tadā
 22 tām āpatantīṃ sahasā dharmarājaḥ śilāśitaiḥ
     tribhiś ciccheda sahasā taṃ ca vivyādha saptabhiḥ
 23 nipapāta tataḥ sātha hemadaṇḍā mahāghanā
     nipatantī maholkeva vyarājac chikhi saṃnibhā
 24 śaktiṃ vinihatāṃ dṛṣṭvā putras tava viśāṃ pate
     navabhir niśitair bhallair nijaghāna yudhiṣṭhiram
 25 so 'tividdho balavatām agraṇīḥ śatrutāpanaḥ
     duryodhanaṃ samuddiśya bāṇaṃ jagrāha satvaraḥ
 26 samādhatta ca taṃ bāṇaṃ dhanuṣy ugraṃ mahābalaḥ
     cikṣepa ca tato rājā rājñaḥ kruddhaḥ parākramī
 27 sa tu bāṇaḥ samāsādya tava putraṃ mahāratham
     vyamohayata rājānaṃ dharaṇīṃ ca jagāma ha
 28 tato duryodhanaḥ kruddho gadām udyamya vegitaḥ
     vidhitsuḥ kalahasyāntam abhidudrāva pāṇḍavam
 29 tam ālakṣyodyata gadaṃ daṇḍahastam ivāntakam
     dharmarājo mahāśaktiṃ prāhiṇot tava sūnave
     dīpyamānāṃ mahāvegāṃ maholkāṃ jvalitām iva
 30 rathasthaḥ sa tayā viddho varma bhittvā mahāhave
     bhṛśaṃ saṃvignahṛdayaḥ papāta ca mumoha ca
 31 tatas tvaritam āgatya kṛtavarmā tavātmajam
     pratyapadyata rājānaṃ magnaṃ vai vyasanārṇave
 32 bhīmo 'pi mahatīṃ gṛhya gadāṃ hemapariṣkṛtām
     abhidudrāva vegena kṛtavarmāṇam āhave
     evaṃ tad abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha


Next: Chapter 21